Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 9, 3.1 matsvā suśipra mandibhi stomebhir viśvacarṣaṇe /
ṚV, 1, 101, 10.1 mādayasva haribhir ye ta indra vi ṣyasva śipre vi sṛjasva dhene /
ṚV, 1, 101, 10.2 ā tvā suśipra harayo vahantūśan havyāni prati no juṣasva //
ṚV, 2, 12, 6.2 yuktagrāvṇo yo 'vitā suśipraḥ sutasomasya sa janāsa indraḥ //
ṚV, 2, 33, 5.2 ṛdūdaraḥ suhavo mā no asyai babhruḥ suśipro rīradhan manāyai //
ṚV, 2, 34, 3.2 hiraṇyaśiprā maruto davidhvataḥ pṛkṣaṃ yātha pṛṣatībhiḥ samanyavaḥ //
ṚV, 3, 30, 3.1 indraḥ suśipro maghavā tarutro mahāvrātas tuvikūrmir ṛghāvān /
ṚV, 3, 32, 1.2 prapruthyā śipre maghavann ṛjīṣin vimucyā harī iha mādayasva //
ṚV, 3, 32, 3.2 mādhyandine savane vajrahasta pibā rudrebhiḥ sagaṇaḥ suśipra //
ṚV, 3, 50, 2.2 iha tvā dheyur harayaḥ suśipra pibā tv asya suṣutasya cāroḥ //
ṚV, 4, 37, 4.1 pīvoaśvāḥ śucadrathā hi bhūtāyaḥśiprā vājinaḥ suniṣkāḥ /
ṚV, 5, 22, 4.2 taṃ tvā suśipra dampate stomair vardhanty atrayo gīrbhiḥ śumbhanty atrayaḥ //
ṚV, 5, 36, 2.1 ā te hanū harivaḥ śūra śipre ruhat somo na parvatasya pṛṣṭhe /
ṚV, 5, 36, 5.2 sa no vṛṣā vṛṣarathaḥ suśipra vṛṣakrato vṛṣā vajrin bhare dhāḥ //
ṚV, 5, 54, 11.2 agnibhrājaso vidyuto gabhastyoḥ śiprāḥ śīrṣasu vitatā hiraṇyayīḥ //
ṚV, 6, 46, 5.2 yeneme citra vajrahasta rodasī obhe suśipra prāḥ //
ṚV, 7, 24, 4.2 varīvṛjat sthavirebhiḥ suśiprāsme dadhad vṛṣaṇaṃ śuṣmam indra //
ṚV, 7, 37, 1.2 abhi tripṛṣṭhaiḥ savaneṣu somair made suśiprā mahabhiḥ pṛṇadhvam //
ṚV, 8, 7, 25.1 vidyuddhastā abhidyavaḥ śiprāḥ śīrṣan hiraṇyayīḥ /
ṚV, 8, 21, 8.2 uto samasminn ā śiśīhi no vaso vāje suśipra gomati //
ṚV, 8, 32, 4.2 huve suśipram ūtaye //
ṚV, 8, 66, 2.1 na yaṃ dudhrā varante na sthirā muro made suśipram andhasaḥ /
ṚV, 8, 66, 4.2 vajrī suśipro haryaśva it karad indraḥ kratvā yathā vaśat //
ṚV, 8, 69, 16.1 ā tū suśipra dampate rathaṃ tiṣṭhā hiraṇyayam /
ṚV, 8, 76, 10.1 uttiṣṭhann ojasā saha pītvī śipre avepayaḥ /
ṚV, 8, 93, 12.2 ubhe suśipra rodasī //
ṚV, 8, 99, 2.1 matsvā suśipra harivas tad īmahe tve ā bhūṣanti vedhasaḥ /
ṚV, 10, 96, 3.2 dyumnī suśipro harimanyusāyaka indre ni rūpā haritā mimikṣire //
ṚV, 10, 96, 4.2 tudad ahiṃ hariśipro ya āyasaḥ sahasraśokā abhavaddharimbharaḥ //
ṚV, 10, 96, 9.1 sruveva yasya hariṇī vipetatuḥ śipre vājāya hariṇī davidhvataḥ /
ṚV, 10, 96, 12.1 ā tvā haryantam prayujo janānāṃ rathe vahantu hariśipram indra /
ṚV, 10, 105, 5.2 vanoti śiprābhyāṃ śipriṇīvān //