Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 52, 10.2 vṛtrasya yad badbadhānasya rodasī made sutasya śavasābhinacchiraḥ //
ṚV, 1, 84, 14.1 icchann aśvasya yacchiraḥ parvateṣv apaśritam /
ṚV, 1, 117, 22.1 ātharvaṇāyāśvinā dadhīce 'śvyaṃ śiraḥ praty airayatam /
ṚV, 1, 119, 9.2 yuvaṃ dadhīco mana ā vivāsatho 'thā śiraḥ prati vām aśvyaṃ vadat //
ṚV, 1, 158, 5.2 śiro yad asya traitano vitakṣat svayaṃ dāsa uro aṃsāv api gdha //
ṚV, 1, 163, 6.2 śiro apaśyam pathibhiḥ sugebhir areṇubhir jehamānam patatri //
ṚV, 2, 20, 6.2 ava priyam arśasānasya sāhvāñchiro bharad dāsasya svadhāvān //
ṚV, 3, 51, 12.1 pra te aśnotu kukṣyoḥ prendra brahmaṇā śiraḥ /
ṚV, 4, 18, 9.2 adhā nividdha uttaro babhūvāñchiro dāsasya sam piṇag vadhena //
ṚV, 5, 30, 7.2 atrā dāsasya namuceḥ śiro yad avartayo manave gātum icchan //
ṚV, 5, 30, 8.1 yujaṃ hi mām akṛthā ād id indra śiro dāsasya namucer mathāyan /
ṚV, 6, 20, 6.1 pra śyeno na madiram aṃśum asmai śiro dāsasya namucer mathāyan /
ṚV, 6, 26, 3.2 tvaṃ śiro amarmaṇaḥ parāhann atithigvāya śaṃsyaṃ kariṣyan //
ṚV, 6, 59, 6.2 hitvī śiro jihvayā vāvadac carat triṃśat padā ny akramīt //
ṚV, 8, 6, 6.2 śiro bibheda vṛṣṇinā //
ṚV, 8, 14, 13.1 apām phenena namuceḥ śira indrod avartayaḥ /
ṚV, 8, 76, 2.1 ayam indro marutsakhā vi vṛtrasyābhinacchiraḥ /
ṚV, 8, 91, 5.2 śiras tatasyorvarām ād idam ma upodare //
ṚV, 8, 91, 6.2 atho tatasya yacchiraḥ sarvā tā romaśā kṛdhi //
ṚV, 9, 68, 4.2 aṃśur yavena pipiśe yato nṛbhiḥ saṃ jāmibhir nasate rakṣate śiraḥ //
ṚV, 10, 27, 13.1 patto jagāra pratyañcam atti śīrṣṇā śiraḥ prati dadhau varūtham /
ṚV, 10, 79, 2.1 guhā śiro nihitam ṛdhag akṣī asinvann atti jihvayā vanāni /
ṚV, 10, 86, 5.2 śiro nv asya rāviṣaṃ na sugaṃ duṣkṛte bhuvaṃ viśvasmād indra uttaraḥ //
ṚV, 10, 86, 7.2 bhasan me amba sakthi me śiro me vīva hṛṣyati viśvasmād indra uttaraḥ //
ṚV, 10, 171, 2.1 tvam makhasya dodhataḥ śiro 'va tvaco bharaḥ /