Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10556
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vasū rudrā purumantū vṛdhantā daśasyataṃ no vṛṣaṇāv abhiṣṭau / (1.1) Par.?
dasrā ha yad rekṇa aucathyo vām pra yat sasrāthe akavābhir ūtī // (1.2) Par.?
ko vāṃ dāśat sumataye cid asyai vasū yad dhethe namasā pade goḥ / (2.1) Par.?
jigṛtam asme revatīḥ purandhīḥ kāmapreṇeva manasā carantā // (2.2) Par.?
yukto ha yad vāṃ taugryāya perur vi madhye arṇaso dhāyi pajraḥ / (3.1) Par.?
upa vām avaḥ śaraṇaṃ gameyaṃ śūro nājma patayadbhir evaiḥ // (3.2) Par.?
upastutir aucathyam uruṣyen mā mām ime patatriṇī vi dugdhām / (4.1) Par.?
mā mām edho daśatayaś cito dhāk pra yad vām baddhas tmani khādati kṣām // (4.2) Par.?
na mā garan nadyo mātṛtamā dāsā yad īṃ susamubdham avādhuḥ / (5.1) Par.?
śiro yad asya traitano vitakṣat svayaṃ dāsa uro aṃsāv api gdha // (5.2) Par.?
dīrghatamā māmateyo jujurvān daśame yuge / (6.1) Par.?
apām arthaṃ yatīnām brahmā bhavati sārathiḥ // (6.2) Par.?
Duration=0.086506843566895 secs.