Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 8, 13.1 teṣāṃ niśānārthaṃ ślakṣṇaśilā māṣavarṇā dhārāsaṃsthāpanārthaṃ śālmalīphalakam iti //
Su, Cik., 2, 69.1 śilādārvyamṛtātutthaistailaṃ kurvīta ropaṇam /
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 13, 4.2 jatuprakāśaṃ svarasaṃ śilābhyaḥ prasravanti hi //
Su, Cik., 20, 23.1 kāsīsarocanaśilācūrṇair vā pratisāraṇam /
Su, Cik., 20, 24.2 kalkaiḥ samaricair dihyācchilākāsīsatutthakaiḥ //
Su, Cik., 25, 38.1 lākṣā rodhraṃ dve haridre śilāle kuṣṭhaṃ nāgaṃ gairikā varṇakāśca /
Su, Cik., 32, 9.2 pūrvavat svedayeddagdhvā bhasmāpohyāpi vā śilām //
Su, Ka., 3, 10.2 kṣitipradeśaṃ viṣadūṣitaṃ tu śilātalaṃ tīrthamatheriṇaṃ vā //
Su, Utt., 12, 29.2 kuryāt tāmrarajaḥśaṅkhaśilāmaricasaindhavaiḥ //
Su, Utt., 14, 7.1 śilailānatasindhūtthaiḥ sakṣaudraiḥ pratisārayet /
Su, Utt., 21, 48.1 priyaṅgumadhukāmbaṣṭhādhātakīśilaparṇibhiḥ /
Su, Utt., 64, 38.1 vyāyāmo 'tra niyuddhādhvaśilānirghātajo hitaḥ /