Occurrences

Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Taittirīyopaniṣad
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa

Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 1.1 abrāhmaṇasya śārīro daṇḍaḥ saṃgrahaṇe bhavet //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 1.3 yaś cāyam asyāṃ pṛthivyāṃ tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ śārīras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 3, 9, 10.3 ya evāyaṃ śārīraḥ puruṣaḥ sa eṣaḥ /
BĀU, 4, 3, 35.1 tad yathānaḥ susamāhitam utsarjaṃ yāyād evam evāyaṃ śārīra ātmā prājñenātmanānvārūḍha utsarjaṃ yāti /
Gautamadharmasūtra
GautDhS, 2, 3, 44.1 na śārīro brāhmaṇadaṇḍaḥ //
Taittirīyopaniṣad
TU, 2, 3, 1.5 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 4, 1.3 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 5, 1.5 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 6, 1.3 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
Carakasaṃhitā
Ca, Sū., 1, 57.1 vāyuḥ pittaṃ kaphaścoktaḥ śārīro doṣasaṃgrahaḥ /
Ca, Sū., 11, 39.2 tatra vāṅmanaḥśarīrātipravṛttiratiyogaḥ sarvaśo'pravṛttirayogaḥ vegadhāraṇodīraṇaviṣamaskhalanapatanāṅgapraṇidhānāṅgapradūṣaṇaprahāramardanaprāṇoparodhasaṃkleśanādiḥ śārīro mithyāyogaḥ sūcakānṛtākālakalahāpriyābaddhānupacāraparuṣavacanādir vāṅmithyāyogaḥ bhayaśokakrodhalobhamohamānerṣyāmithyādarśanādir mānaso mithyāyogaḥ //
Ca, Sū., 15, 8.1 tatastaṃ puruṣaṃ yathoktābhyāṃ snehasvedābhyāṃ yathārhamupapādayet taṃ cedasminnantare mānasaḥ śārīro vā vyādhiḥ kaścittīvrataraḥ sahasābhyāgacchet tameva tāvadasyopāvartayituṃ yateta tatastamupāvartya tāvantamevainaṃ kālaṃ tathāvidhenaiva karmaṇopācaret //
Ca, Cik., 3, 36.1 śārīro jāyate pūrvaṃ dehe manasi mānasaḥ /
Mahābhārata
MBh, 3, 203, 13.2 pārthivaṃ dhātum āsādya śārīro 'gniḥ kathaṃ bhavet /
MBh, 12, 16, 8.1 dvividho jāyate vyādhiḥ śārīro mānasastathā /
MBh, 12, 16, 9.2 mānasājjāyate vyādhiḥ śārīra iti niścayaḥ //
MBh, 12, 178, 1.2 pārthivaṃ dhātum āśritya śārīro 'gniḥ kathaṃ bhavet /
MBh, 14, 12, 1.2 dvividho jāyate vyādhiḥ śārīro mānasastathā /
MBh, 14, 12, 2.1 śarīre jāyate vyādhiḥ śārīro nātra saṃśayaḥ /
Rāmāyaṇa
Rām, Ay, 16, 12.2 śārīro mānaso vāpi kaccid enaṃ na bādhate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 46.2 śārīro mānasaḥ saumyas tīkṣṇo 'ntarbahirāśrayaḥ //
Nāradasmṛti
NāSmṛ, 2, 19, 60.1 śārīraś cārthadaṇḍaś ca daṇḍas tu dvividhaḥ smṛtaḥ /
NāSmṛ, 2, 19, 61.2 śārīras tv avarodhādir jīvitāntas tathaiva ca //
Suśrutasaṃhitā
Su, Cik., 1, 3.1 dvau vraṇau bhavataḥ śārīra āgantuś ca /
Su, Cik., 1, 3.2 tayoḥ śārīraḥ pavanapittakaphaśoṇitasannipātanimittaḥ āgantur api puruṣapaśupakṣivyālasarīsṛpaprapatanapīḍanaprahārāgnikṣāraviṣatīkṣṇauṣadhaśakalakapālaśṛṅgacakreṣuparaśuśaktikuntādyāyudhābhighātanimittaḥ /
Viṣṇupurāṇa
ViPur, 6, 5, 2.1 ādhyātmiko vai dvividhaḥ śārīro mānasas tathā /
ViPur, 6, 5, 2.2 śārīro bahubhir bhedair bhidyate śrūyatāṃ ca saḥ //
Viṣṇusmṛti
ViSmṛ, 5, 2.1 na śārīro brāhmaṇasya daṇḍaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 6.1 hiṃsākṛto 'py asti śārīraḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 2.3 parituṣyati śārīra ātmā mānasa eva vā //
Garuḍapurāṇa
GarPur, 1, 147, 33.1 śārīro mānasaḥ saumyas tīkṣṇo 'ntarbahirāśrayaḥ /