Occurrences

Kauśikasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Rasendracintāmaṇi
Rasādhyāya
Rājanighaṇṭu
Skandapurāṇa
Āryāsaptaśatī
Uḍḍāmareśvaratantra

Kauśikasūtra
KauśS, 7, 3, 6.0 śāle ca //
Carakasaṃhitā
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Lalitavistara
LalVis, 7, 1.31 sarvaśālavanadevatāśca patreṣvardhakāyānabhinirmāya namyamānāḥ sthitāḥ saṃdṛśyante sma /
Mahābhārata
MBh, 1, 68, 78.2 katham alpena kālena śālaskandha ivodgataḥ //
MBh, 1, 92, 3.2 dakṣiṇaṃ śālasaṃkāśam ūruṃ bheje śubhānanā //
MBh, 1, 106, 8.2 uvāsa giripṛṣṭheṣu mahāśālavaneṣu ca //
MBh, 1, 116, 3.11 hintālakadalīśālaiḥ panasair vanakiṃśukaiḥ /
MBh, 1, 139, 1.3 avidūre vanāt tasmācchālavṛkṣam upāśritaḥ //
MBh, 1, 139, 13.1 dṛṣṭvaiva bhīmasenaṃ sā śālaskandham ivodgatam /
MBh, 1, 143, 25.2 pattaneṣu ca ramyeṣu mahāśālavaneṣu ca //
MBh, 1, 199, 40.2 śālatālakadambaiśca bakulaiśca saketakaiḥ //
MBh, 1, 204, 6.2 puṣpitāgreṣu śāleṣu vihāram abhijagmatuḥ //
MBh, 1, 214, 30.1 bṛhacchālapratīkāśaḥ prataptakanakaprabhaḥ /
MBh, 2, 19, 27.1 tān dṛṣṭvā dviradaprakhyāñ śālaskandhān ivodgatān /
MBh, 3, 26, 1.3 vijahrur indrapratimāḥ śiveṣu sarasvatīśālavaneṣu teṣu //
MBh, 3, 36, 24.1 bṛhacchāla ivānūpe śākhāpuṣpapalāśavān /
MBh, 3, 38, 19.1 taṃ siṃham iva gacchantaṃ śālaskandhorum arjunam /
MBh, 3, 61, 3.1 śālaveṇudhavāśvatthatindukeṅgudakiṃśukaiḥ /
MBh, 3, 155, 46.2 śālāṃs tālāṃs tamālāṃś ca priyālān bakulāṃs tathā /
MBh, 3, 155, 62.1 tathā śālāṃs tamālāṃś ca pāṭalyo bakulāni ca /
MBh, 3, 157, 27.2 siṃhadaṃṣṭro bṛhatskandhaḥ śālapota ivodgataḥ //
MBh, 3, 254, 9.1 athāpyenaṃ paśyasi yaṃ rathasthaṃ mahābhujaṃ śālam iva pravṛddham /
MBh, 3, 260, 12.1 bhettāro giriśṛṅgāṇāṃ śālatālaśilāyudhāḥ /
MBh, 3, 263, 25.2 meghaparvatasaṃkāśaṃ śālaskandhaṃ mahābhujam /
MBh, 3, 264, 30.2 samare vālisugrīvau śālatālaśilāyudhau //
MBh, 3, 267, 18.1 prababhau harisainyaṃ tacchālatālaśilāyudham /
MBh, 3, 271, 7.2 śālena jaghnivān mūrdhni balena kapikuñjaraḥ //
MBh, 3, 271, 8.2 bibheda śālaṃ sugrīvo na caivāvyathayat kapiḥ //
MBh, 3, 271, 9.1 tato vinadya prahasañśālasparśavibodhitaḥ /
MBh, 3, 272, 17.2 sasarjendrajitaḥ krodhācchālaskandham amitrajit //
MBh, 3, 279, 4.1 tatrāpaśyan mahābhāgaṃ śālavṛkṣam upāśritam /
MBh, 3, 297, 67.2 śyāmo ya eṣa raktākṣo bṛhacchāla ivodgataḥ /
MBh, 4, 16, 7.1 sā lateva mahāśālaṃ phullaṃ gomatitīrajam /
MBh, 4, 31, 12.2 śālaskandhanikāśāni kṣatriyāṇāṃ mahāmṛdhe //
MBh, 5, 29, 49.1 latādharmā dhārtarāṣṭrāḥ śālāḥ saṃjaya pāṇḍavāḥ /
MBh, 5, 37, 59.1 latādharmā tvaṃ saputraḥ śālāḥ pāṇḍusutā matāḥ /
MBh, 5, 58, 10.1 śyāmau bṛhantau taruṇau śālaskandhāvivodgatau /
MBh, 5, 124, 15.1 śālaskandho mahābāhustvāṃ svajāno vṛkodaraḥ /
MBh, 5, 166, 20.1 sarva eva mahātmānaḥ śālaskandhā ivodgatāḥ /
MBh, 6, 108, 38.1 upendrasadṛśaḥ śyāmo mahāśāla ivodgataḥ /
MBh, 7, 22, 23.1 nākuliṃ tu śatānīkaṃ śālapuṣpanibhā hayāḥ /
MBh, 7, 50, 28.2 mattadviradavikrāntaṃ śālapotam ivodgatam //
MBh, 7, 91, 42.2 śālaskandhapratīkāśam indrāśanisamasvanam /
MBh, 8, 33, 5.2 petuḥ pṛthivyāṃ yugapac chinnaṃ śālavanaṃ yathā //
MBh, 8, 60, 5.2 sa syandanād gām apatad gatāsuḥ paraśvadhaiḥ śāla ivāvarugṇaḥ //
MBh, 8, 62, 61.2 supuṣpitaḥ parṇadharo 'tikāyo vāteritaḥ śāla ivādriśṛṅgāt //
MBh, 8, 65, 29.2 tato rathāgrād apatat prabhagnaḥ paraśvadhaiḥ śāla ivābhikṛttaḥ //
MBh, 9, 58, 1.2 taṃ pātitaṃ tato dṛṣṭvā mahāśālam ivodgatam /
MBh, 9, 64, 4.2 prabhagnaṃ vāyuvegena mahāśālaṃ yathā vane //
MBh, 11, 25, 26.2 himānte puṣpitau śālau marutā galitāviva //
MBh, 12, 150, 34.1 candanaiḥ spandanaiḥ śālaiḥ saralair devadārubhiḥ /
MBh, 12, 163, 8.1 śālatāladhavāśvatthatvacāguruvanaistathā /
MBh, 12, 164, 3.3 śālapuṣpamayīṃ divyāṃ bṛsīṃ samupakalpayat //
MBh, 13, 127, 32.1 dahyamāne vane tasmin saśālasaraladrume /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 33.2 abhraṅkaṣamahāśālatālaruddhoṣṇaraśmiṣu //
AHS, Cikitsitasthāna, 3, 89.2 nyagrodhodumbarāśvatthaplakṣaśālapriyaṅgubhiḥ //
AHS, Cikitsitasthāna, 4, 13.2 gugguluṃ vā manohvāṃ vā śālaniryāsam eva vā //
AHS, Cikitsitasthāna, 5, 28.2 sārān ariṣṭagāyatrīśālabījakasaṃbhavān //
AHS, Cikitsitasthāna, 12, 16.1 śālasaptāhvakampillavṛkṣakākṣakapitthajam /
AHS, Cikitsitasthāna, 17, 27.1 sthūlakākādanīśālanākulīvṛṣaparṇibhiḥ /
AHS, Cikitsitasthāna, 19, 12.1 kuṣṭhoṣaṇavacāśālapriyālacaturaṅgulaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 431.1 etasminn ākule kāle śālaskandhāvṛtaḥ paraḥ /
Divyāvadāna
Divyāv, 17, 6.1 tatra bhagavānāyuṣmantamānandamāmantrayate ramaṇīyā ānanda vaiśālī vṛjibhūmiścāpālacaityaṃ saptāmrakam gautamanyagrodhaḥ śālavanaṃ dhurānikṣepanaṃ mallānāṃ makuṭabandhanaṃ caityam //
Divyāv, 17, 12.1 dvirapi trirapi bhagavānāyuṣmantamānandamāmantrayate ramaṇīyā ānanda vaiśālī vṛjibhūmiścāpālaṃ caityaṃ saptāmrakaṃ bahupattrakaṃ gautamanyagrodhaḥ śālavanaṃ dhurānikṣepanaṃ mallānāṃ makuṭabandhanaṃ caityam //
Kirātārjunīya
Kir, 13, 3.1 ghanapotravidīrṇaśālamūlo nibiḍaskandhanikāṣarugṇavapraḥ /
Kir, 14, 34.1 pṛthūruparyastabṛhallatātatir javānilāghūrṇitaśālacandanā /
Kāmasūtra
KāSū, 2, 2, 15.1 lateva śālam āveṣṭayantī cumbanārthaṃ mukham avanamayet /
Matsyapurāṇa
MPur, 10, 27.2 pālāśapātre dogdhā tu śālaḥ puṣpalatākulaḥ //
MPur, 118, 3.1 śālaistālaistamālaiśca karṇikāraiḥ saśāmalaiḥ /
MPur, 163, 70.2 śālaistālaistamālaiśca karṇikāraiśca puṣpitaiḥ //
Nāṭyaśāstra
NāṭŚ, 2, 99.2 dhāraṇīdhāraṇāste ca śālastrībhiralaṃkṛtāḥ //
Suśrutasaṃhitā
Su, Sū., 39, 6.1 pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti śirovirecanāni /
Su, Sū., 39, 6.2 tatra karavīrapūrvāṇāṃ phalāni karavīrādīnām arkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ pattrāṇi iṅgudīmeṣaśṛṅgyos tvacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ puṣpāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāviti //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 22, 69.1 śālarājādanairaṇḍasāraiṅgudamadhūkajāḥ /
Su, Utt., 17, 8.2 kubjakāśokaśālāmrapriyaṅgunalinotpalaiḥ //
Su, Utt., 21, 47.1 rasamāmrakapitthānāṃ madhūkadhavaśālajam /
Su, Utt., 41, 50.1 elājamodāmalakābhayākṣagāyatryariṣṭāsanaśālasārān /
Su, Utt., 50, 18.2 yuñjyāddhūmaṃ śālaniryāsajātaṃ naipālaṃ vā goviṣāṇodbhavaṃ vā //
Su, Utt., 51, 51.2 sarpiryavamadhūcchiṣṭaśālaniryāsajaṃ tathā //
Trikāṇḍaśeṣa
TriKŚ, 2, 60.1 latāśaṅkutaruḥ śālo nīpo dhārākadambakaḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 19.0 śālatālamadhūkadārvīsārāḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 87.2 sajahviḥ śrīkaraḥ śālo raso niryāsarālakau //
AṣṭNigh, 1, 190.1 rālas tu devadhūpaḥ syāt śālaḥ sarjarasāhvayaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 6, 14.2 tamālaiḥ śālatālaiś ca kovidārāsanārjunaiḥ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 111.2 rālaḥ sarjarasaḥ śālaḥ kṣaṇaḥ kalakalodbhavaḥ /
Rasendracintāmaṇi
RCint, 8, 63.2 vahnau nikṣipya vidhivacchālāṅgāreṇa nirdhamet //
RCint, 8, 126.1 cirajalabhāvitanirmalaśālāṅgāreṇa parita ācchādya /
RCint, 8, 194.1 bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram /
Rasādhyāya
RAdhy, 1, 127.2 lohāgre bhramatho śālasudagdhaṃ varṣayet tathā //
Rājanighaṇṭu
RājNigh, Prabh, 78.1 sarjaḥ sarjarasaḥ śālaḥ kālakuṭo rajodbhavaḥ /
RājNigh, Prabh, 151.1 lakuco likucaḥ śālaḥ kaṣāyī dṛḍhavalkalaḥ /
RājNigh, 12, 109.1 rālaḥ sarjarasaś caiva śālaḥ kanakalodbhavaḥ /
Skandapurāṇa
SkPur, 13, 108.1 phullāśokalatāstatra rejire śālasaṃśritāḥ /
Āryāsaptaśatī
Āsapt, 2, 207.1 gandhagrāhiṇi śālonmīlitaniryāsanihitanikhilāṅgi /
Āsapt, 2, 518.1 vaṭakuṭajaśālaśālmalirasālabahusārasindhuvārāṇām /
Uḍḍāmareśvaratantra
UḍḍT, 3, 5.1 niryāsaiḥ śālasambhūtair bījāni katakasya ca /