Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Garuḍapurāṇa
Nighaṇṭuśeṣa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 27, 99.2 śaṇaśālmalipuṣpāṇi karbudāraḥ suvarcalā //
Ca, Sū., 27, 104.2 śaṇasya kovidārasya karbudārasya śālmaleḥ //
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Cik., 4, 39.1 kovidārasya puṣpāṇi kāśmaryasyātha śālmaleḥ /
Ca, Cik., 4, 70.1 khadirasya priyaṅgūṇāṃ kovidārasya śālmaleḥ /
Mahābhārata
MBh, 1, 152, 4.5 bibhītakakapitthārkaplakṣaśālmalikānanam /
MBh, 1, 214, 17.14 veṇuśālmalimālyāṅgair upetaṃ vetrasaṃvṛtam /
MBh, 3, 133, 9.2 na jñāyate kāyavṛddhyā vivṛddhir yathāṣṭhīlā śālmaleḥ sampravṛddhā /
MBh, 5, 73, 19.2 vātavegapracalitā aṣṭhīlā śālmaler iva //
MBh, 7, 144, 4.2 vyarājetāṃ mahārāja kaṇṭakair iva śālmalī //
MBh, 8, 66, 38.2 supuṣpitāśokapalāśaśālmalir yathācalaḥ spandanacandanāyutaḥ //
MBh, 14, 43, 3.1 nyagrodho jambuvṛkṣaśca pippalaḥ śālmalistathā /
Manusmṛti
ManuS, 8, 246.2 śālmalīn sālatālāṃś ca kṣīriṇaś caiva pādapān //
Rāmāyaṇa
Rām, Yu, 7, 12.1 mṛtyudaṇḍamahāgrāhaṃ śālmalidvīpamaṇḍitam /
Rām, Yu, 76, 28.2 sapuṣpāviva niṣpattrau vane śālmalikiṃśukau //
Amarakośa
AKośa, 2, 95.2 picchilā pūraṇī mocā sthirāyuḥ śālmalir dvayoḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 27.1 hastam abhyajya yoniṃ ca sājyaśālmalipicchayā /
AHS, Cikitsitasthāna, 8, 125.2 yavāsakuśakāśānāṃ mūlaṃ puṣpaṃ ca śālmaleḥ //
AHS, Cikitsitasthāna, 9, 24.2 dāḍimīśaṇakārpāsīśālmalīnāṃ ca pallavaiḥ //
AHS, Cikitsitasthāna, 9, 73.1 pariveṣṭya kuśairārdrairārdravṛntāni śālmaleḥ /
AHS, Utt., 32, 19.2 masūrāḥ kṣīrapiṣṭā vā tīkṣṇāḥ śālmalikaṇṭakāḥ //
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kūrmapurāṇa
KūPur, 1, 47, 12.2 saṃveṣṭyekṣurasāmbhodhiṃ śālmaliḥ saṃvyavasthitaḥ //
KūPur, 2, 14, 75.1 śleṣmātakasya chāyāyāṃ śālmalermadhukasya ca /
Liṅgapurāṇa
LiPur, 1, 46, 2.1 jambūḥ plakṣaḥ śālmaliś ca kuśaḥ krauñcastathaiva ca /
LiPur, 1, 46, 20.1 śālmaleś ca vapuṣmantaṃ rājānamabhiṣiktavān /
LiPur, 1, 53, 5.1 sapta vai śālmalidvīpe tāṃstu vakṣyāmyanukramāt /
LiPur, 1, 88, 59.1 asipatravanaṃ caiva śālmalicchedanaṃ tathā /
Matsyapurāṇa
MPur, 123, 38.1 śālmaliḥ śālmaladvīpe pūjyate sa mahādrumaḥ /
Suśrutasaṃhitā
Su, Nid., 16, 37.3 kaphena gurvī bahalā citā ca māṃsodgamaiḥ śālmalikaṇṭakābhaiḥ //
Su, Utt., 40, 98.2 kṛtaṃ śālmalivṛnteṣu kaṣāyaṃ himasaṃjñitam //
Trikāṇḍaśeṣa
TriKŚ, 2, 4.2 jambūplakṣakuśakrauñcaśākaśālmalipuṣkaraiḥ //
TriKŚ, 2, 52.1 arśohitastu rakṣoghno bhallātakyatha śālmalī /
Viṣṇupurāṇa
ViPur, 2, 4, 32.2 śālmaliśca mahāvṛkṣo nāma nirvṛtikārakaḥ //
ViPur, 4, 24, 144.2 sa kālavātābhihato vinaṣṭaḥ kṣiptaṃ yathā śālmalitūlam agnau //
ViPur, 5, 30, 61.2 śārṅgeṇa preritairastā vyomni śālmalitūlavat //
Garuḍapurāṇa
GarPur, 1, 46, 38.2 gṛhasya śobhanaḥ prokta īśāne caiva śālmaliḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 51.1 śālmalau tūlinī mocā picchilā virajāvitā /
NighŚeṣa, 1, 52.2 kutsite śālmalau prokto rocanaḥ kūṭaśālmaliḥ //
Rasamañjarī
RMañj, 6, 144.1 dravaiḥ śālmalimūlotthair mardayet praharadvayam /
RMañj, 6, 297.1 dinaikaṃ śālmalidrāvair mardayitvā vaṭīṃ kṛtām /
Rasaprakāśasudhākara
RPSudh, 12, 9.2 rasaṃ tathā śālmalimadhyamūlāt prasthaṃ sitārdhāḍhakamatra deyam //
Rasaratnākara
RRĀ, Ras.kh., 4, 103.1 kṛṣṇāṣṭamyāṃ kṛṣṇasūtrairvṛkṣaṃ śunakaśālmaleḥ /
RRĀ, Ras.kh., 6, 2.2 sarvaṃ kanyādravairmardyaṃ śālmalyāśca dravaistryaham //
RRĀ, Ras.kh., 6, 24.2 sūtāccaturguṇaṃ kṣiptvā mardyaṃ śālmalijairdravaiḥ //
RRĀ, Ras.kh., 6, 40.2 kṣipecchālmalijaṃ drāvaṃ kūpyā garbhe dināvadhi //
RRĀ, Ras.kh., 7, 40.1 śālmalyāścaiva pañcāṅgarasaṃ tatra vinikṣipet /
Rasendracūḍāmaṇi
RCūM, 3, 18.1 karṇikārasya śālmalyāḥ pārijātasya kambayā /
Rājanighaṇṭu
RājNigh, Śālm., 8.1 śālmaliś cirajīvī syāt picchilo raktapuṣpakaḥ /
RājNigh, Śālm., 158.2 amuṣyāyaṃ vargo nṛharikṛtinaḥ kāṅkṣati kṛtau sthitiṃ śālmalyādir vasubhir abhidhāśekharamaṇau //
Ānandakanda
ĀK, 1, 15, 458.1 pañcāṅgaṃ śālmalergrāhyaṃ tatsamaṃ vijayārajaḥ /
ĀK, 1, 24, 192.1 śālmalyāścaiva pañcāṅgaṃ rasaṃ tatra vinikṣipet /
Āryāsaptaśatī
Āsapt, 2, 518.1 vaṭakuṭajaśālaśālmalirasālabahusārasindhuvārāṇām /
Gheraṇḍasaṃhitā
GherS, 5, 25.2 kāmaraṅgaṃ piyālaṃ ca hiṅguśālmalikemukam //
Haribhaktivilāsa
HBhVil, 4, 17.1 śālmalau tatparibhraṣṭo rājā bhavati dhārmikaḥ /
Rasasaṃketakalikā
RSK, 5, 10.1 elā sakarpūrasitā sadhātrī jātīphalaṃ śālmaligokṣurau ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 8.1 jambuṃ śākaṃ kuśaṃ krauñcaṃ gomedaṃ śālmalistathā /
SkPur (Rkh), Revākhaṇḍa, 26, 129.1 āmraṃ cāmalakaṃ caiva śālmaliṃ vaṭapippalau /
SkPur (Rkh), Revākhaṇḍa, 97, 167.2 jambūplākṣāhvayau dvīpau śālmaliścāparo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 172, 60.1 jambūdvīpaśca kṛtasnaśca śālmalī kuśakrauñcakau /
SkPur (Rkh), Revākhaṇḍa, 181, 30.1 jambūdvīpaṃ kuśāṃ krauñcaṃ śālmaliṃ śākameva ca /