Occurrences

Bṛhadāraṇyakopaniṣad
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Rāmāyaṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 5, 10, 1.13 tasmin vasati śāśvatīḥ samāḥ //
Ṛgvedakhilāni
ṚVKh, 3, 16, 5.2 adhiṣṭhāya padā mūrdhni sānvayāñchāśvatīḥ samā //
Mahābhārata
MBh, 1, 70, 33.1 sa śāśvatīḥ samā rājan prajā dharmeṇa pālayan /
MBh, 1, 77, 4.2 prītyā paramayā yukto mumude śāśvatīḥ samāḥ /
MBh, 1, 116, 30.68 saṃgatā svargaloke tvaṃ ramethāḥ śāśvatīḥ samāḥ /
MBh, 1, 139, 16.2 hatair etair ahatvā tu modiṣye śāśvatīḥ samāḥ /
MBh, 1, 216, 7.1 devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ /
MBh, 2, 68, 5.2 sukhācca hīnā rājyācca vinaṣṭāḥ śāśvatīḥ samāḥ //
MBh, 3, 38, 41.3 akīrtiṃ sarvalokeṣu gaccheyaṃ śāśvatīḥ samāḥ //
MBh, 3, 198, 86.2 evaṃ santo vartamānā edhante śāśvatīḥ samāḥ //
MBh, 3, 251, 17.1 śriyā vihīnā rājyācca vinaṣṭāḥ śāśvatīḥ samāḥ /
MBh, 4, 25, 16.2 athavā viṣamaṃ prāpya vinaṣṭāḥ śāśvatīḥ samāḥ //
MBh, 4, 38, 39.1 devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ /
MBh, 5, 18, 13.2 agastyaśāpābhihato vinaṣṭaḥ śāśvatīḥ samāḥ //
MBh, 5, 54, 14.1 praṇipāte tu doṣo 'sti bandhūnāṃ śāśvatīḥ samāḥ /
MBh, 5, 88, 76.1 nṛśaṃsena ca vo yuktāṃstyajeyaṃ śāśvatīḥ samāḥ /
MBh, 5, 130, 18.1 tato vasati duṣkarmā narake śāśvatīḥ samāḥ /
MBh, 6, BhaGī 6, 41.1 prāpya puṇyakṛtāṃllokānuṣitvā śāśvatīḥ samāḥ /
MBh, 6, 108, 40.1 ko hi necchet priyaṃ putraṃ jīvantaṃ śāśvatīḥ samāḥ /
MBh, 7, 117, 15.2 samāstu śāśvatīr hanyād yo māṃ hanyāddhi saṃyuge //
MBh, 12, 7, 30.1 ātmano hi vayaṃ doṣād vinaṣṭāḥ śāśvatīḥ samāḥ /
MBh, 12, 11, 26.2 vasanti śāśvatīr varṣā janā duṣkarakāriṇaḥ //
MBh, 12, 70, 28.1 tato vasati duṣkarmā narake śāśvatīḥ samāḥ /
MBh, 12, 146, 16.2 aśāśvatīḥ śāśvatīśca samāḥ pāpena karmaṇā //
MBh, 12, 154, 29.2 lokāstejomayāstasya kalpante śāśvatīḥ samāḥ //
MBh, 12, 250, 6.1 kṛpaṇāśruparikledo dahenmāṃ śāśvatīḥ samāḥ /
MBh, 12, 334, 6.1 majjanti pitarastasya narake śāśvatīḥ samāḥ /
MBh, 13, 37, 17.2 evaṃ naro vartamānaḥ śāśvatīr edhate samāḥ //
MBh, 13, 61, 3.2 bhūmidaḥ sarvabhūteṣu śāśvatīr edhate samāḥ //
MBh, 13, 72, 34.2 ātmavikrayatulyāstāḥ śāśvatā viddhi kauśika //
MBh, 13, 81, 6.3 mayā daityāḥ parityaktā vinaṣṭāḥ śāśvatīḥ samāḥ //
MBh, 14, 18, 17.2 tato dharmaḥ prabhavati yaḥ prajāḥ pāti śāśvatīḥ //
Manusmṛti
ManuS, 7, 4.2 candravitteśayoś caiva mātrā nirhṛtya śāśvatīḥ //
Rāmāyaṇa
Rām, Yu, 15, 33.1 jayasva śatrūnnaradeva medinīṃ sasāgarāṃ pālaya śāśvatīḥ samāḥ /
Matsyapurāṇa
MPur, 24, 57.1 sa śāśvatīḥ samā rājā prajā dharmeṇa pālayan /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 11.2 sūta jīva samāḥ saumya śāśvatīrviśadaṃ yaśaḥ /
BhāgPur, 4, 21, 48.1 vīravarya pitaḥ pṛthvyāḥ samāḥ saṃjīva śāśvatīḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 74.1 siddhāhaṃ sarvabhūteṣu cariṣye śāśvatīḥ samāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 214, 12.3 tava priyam akurvāṇaḥ śociṣye śāśvatīḥ samāḥ //
SkPur (Rkh), Revākhaṇḍa, 222, 15.2 akṣayāṃ tṛptimāsādya modante śāśvatīḥ samāḥ //