Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 38, 12.1 sālasārājakarṇakhadirakadarakālaskandhakramukabhūrjameṣaśṛṅgatiniśacandanakucandanaśiṃśapāśirīṣāsanadhavārjunatālaśākanaktamālapūtīkāśvakarṇāgurūṇi kālīyakaṃ ceti //
Su, Sū., 39, 6.1 pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti śirovirecanāni /
Su, Sū., 46, 431.2 arkaśeluśirīṣāṇāmāsavāstu viṣārtiṣu //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 7, 11.1 punarnavā śirīṣaś ca kvathitāsteṣu sādhitam /
Su, Cik., 9, 14.1 hemakṣīrī vyādhighātaḥ śirīṣo nimbaḥ sarjo vatsakaḥ sājakarṇaḥ /
Su, Cik., 9, 54.2 snuhīśirīṣayor mūlaṃ citrakāsphotayor api //
Su, Cik., 9, 59.1 śirīṣastuvarākhyastu kuṭajāruṣkarau vacā /
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 12, 5.1 bhallātakabilvāmbupippalīmūlodakīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkaradantīpathyā daśapalonmitā yavakolakulatthāṃś ca prāsthikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe 'vatārya vacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅgarodhraśirīṣāṇāṃ bhāgair ardhapalikair ghṛtaprasthaṃ vipācayen mehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhipiḍakānāṃ nāśanaṃ nāmnā dhānvantaram //
Su, Cik., 15, 24.2 śirīṣakakubhābhyāṃ ca toyamācamane hitam //
Su, Ka., 1, 36.1 kuryācchirīṣarajanīcandanaiśca pralepanam /
Su, Ka., 1, 50.2 śirīṣamāṣakā vāpi sakṣaudrāḥ pratisāraṇam //
Su, Ka., 2, 45.2 śirīṣaḥ kiṇihī śelurgiryāhvā rajanīdvayam //
Su, Ka., 5, 18.1 kovidāraśirīṣārkakaṭabhīrvāpi bhakṣayet /
Su, Ka., 5, 79.1 karañjabījaṃ tagaraṃ śirīṣapuṣpaṃ ca gopittayutaṃ nihanti /
Su, Ka., 5, 81.1 samūlapuṣpāṅkuravalkabījāt kvāthaḥ śirīṣāt trikaṭupragāḍhaḥ /
Su, Ka., 5, 85.1 punarnavā śirīṣasya puṣpamāragvadhārkajam /
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Ka., 6, 12.1 apāmārgasya bījāni śirīṣasya ca māṣakān /
Su, Ka., 7, 12.2 śirīṣeṅgudakalkaṃ tu lihyāttatra samākṣikam //
Su, Ka., 7, 13.2 śirīṣaphalakuṣṭhaṃ tu pibet kiṃśukabhasmanā //
Su, Ka., 7, 20.1 kṣaudropetāḥ śirīṣasya lihyāt sāraphalatvacaḥ /
Su, Ka., 7, 33.2 śirīṣarajanīkuṣṭhakuṅkumair amṛtāyutaiḥ //
Su, Ka., 7, 37.2 śirovirecane sāraḥ śirīṣasya phalāni ca //
Su, Ka., 8, 44.2 śirīṣakaṭukākuṣṭhavacārajanisaindhavaiḥ //
Su, Ka., 8, 52.1 śirīṣaṃ tagaraṃ kuṣṭhaṃ śāliparṇī sahā niśe /
Su, Ka., 8, 68.1 rajanīsaindhavavyoṣaśirīṣaphalapuṣpajaiḥ /
Su, Ka., 8, 108.2 śirīṣakiṇihīśelukadambakakubhatvacaḥ //
Su, Utt., 12, 16.2 rasaḥ śirīṣapuṣpācca surāmaricamākṣikaiḥ //
Su, Utt., 12, 28.2 śirīṣabījamaricapippalīsaindhavairapi //
Su, Utt., 12, 31.2 kṣaudradantārṇavamalaśirīṣakusumairapi //
Su, Utt., 17, 7.1 gomāṃsaṃ maricaṃ bījaṃ śirīṣasya manaḥśilā /
Su, Utt., 17, 96.2 meṣaśṛṅgasya puṣpāṇi śirīṣadhavayorapi //
Su, Utt., 26, 32.1 śirīṣamūlakaphalairavapīḍo 'nayor hitaḥ /
Su, Utt., 29, 3.1 bilvaḥ śirīṣo golomī surasādiśca yo gaṇaḥ /
Su, Utt., 39, 236.1 sumanaścampakāśokaśirīṣakusumair vṛtam /
Su, Utt., 39, 257.2 śirīṣakhadirāsphoṭāmṛtavallyāṭarūṣakaiḥ //
Su, Utt., 45, 34.2 gāyatrijambvarjunakovidāraśirīṣarodhrāśanaśālmalīnām //
Su, Utt., 51, 38.1 śirīṣakadalīkundapuṣpaṃ māgadhikāyutam /
Su, Utt., 54, 24.2 tataḥ śirīṣakiṇihīrasaṃ kṣaudrayutaṃ pibet //
Su, Utt., 60, 43.1 śirīṣabījaṃ laśunaṃ śuṇṭhīṃ siddhārthakaṃ vacām /