Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 42, 24.1 mithyā pravrājito rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ /
Rām, Ay, 82, 24.2 taṃ pratiśravam āmucya nāsya mithyā bhaviṣyati //
Rām, Ay, 94, 50.1 yāni mithyābhiśastānāṃ patanty asrāṇi rāghava /
Rām, Ay, 100, 11.2 pravṛttir eṣā martyānāṃ tvaṃ tu mithyā vihanyase //
Rām, Ay, 103, 11.2 ājñātaṃ yan mayā tasya na tan mithyā bhaviṣyati //
Rām, Ār, 20, 16.1 śūramānī na śūras tvaṃ mithyāropitavikramaḥ /
Rām, Ār, 29, 4.2 rākṣasānāṃ karomīti mithyā tad api te vacaḥ //
Rām, Ār, 29, 5.1 nīcasya kṣudraśīlasya mithyāvṛttasya rakṣasaḥ /
Rām, Ār, 56, 6.2 kaccit pravrājanaṃ saumya na me mithyā bhaviṣyati //
Rām, Ki, 17, 37.1 śaṭho naikṛtikaḥ kṣudro mithyā praśritamānasaḥ /
Rām, Ki, 33, 15.1 sa tvaṃ grāmyeṣu bhogeṣu sakto mithyāpratiśravaḥ /
Rām, Su, 19, 9.2 vaco mithyā praṇītātmā pathyam uktaṃ vicakṣaṇaiḥ //
Rām, Su, 20, 5.2 vadhārhām avamānārhāṃ mithyāpravrajite ratām //
Rām, Yu, 11, 51.2 tatra mitraṃ praduṣyeta mithyā pṛṣṭaṃ sukhāgatam //
Rām, Yu, 11, 57.1 udyogaṃ tava samprekṣya mithyāvṛttaṃ ca rāvaṇam /
Rām, Yu, 39, 22.1 tacca mithyā pralaptaṃ māṃ pradhakṣyati na saṃśayaḥ /
Rām, Yu, 49, 25.2 na mithyāvacanaśca tvaṃ svapsyatyeṣa na saṃśayaḥ /
Rām, Yu, 67, 16.1 adya hatvāhave yau tau mithyā pravrajitau vane /
Rām, Yu, 71, 16.1 tyajemaṃ naraśārdūla mithyāsaṃtāpam āgatam /
Rām, Yu, 72, 8.1 tyaja rājann imaṃ śokaṃ mithyā saṃtāpam āgatam /
Rām, Yu, 104, 18.2 mithyāpavādopahatā nāhaṃ jīvitum utsahe //
Rām, Utt, 67, 3.1 na mithyāhaṃ vade rājan devalokajigīṣayā /