Occurrences

Arthaśāstra
Lalitavistara
Nyāyasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Divyāvadāna
Suśrutasaṃhitā
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 13, 38.1 kṣepaṇaḥ kācārpaṇādīni //
ArthaŚ, 2, 13, 41.1 arpayet kācakarmaṇaḥ pañcabhāgaṃ kāñcanaṃ daśabhāgaṃ kaṭumānam //
ArthaŚ, 2, 13, 43.1 pṛṣatakācakarmaṇaḥ trayo hi bhāgāḥ paribhāṇḍaṃ dvau vāstukaṃ catvāro vā vāstukaṃ trayaḥ paribhāṇḍam //
ArthaŚ, 14, 1, 11.1 pūtikarañjapattraharitālamanaḥśilāguñjāraktakārpāsapalālānyāsphoṭakācagośakṛdrasapiṣṭam andhīkaro dhūmaḥ //
Lalitavistara
LalVis, 6, 48.10 tadyathāpi nāma dvinirdhāntaṃ suvarṇaṃ kuśalena karmakāreṇa supariniṣṭhitamapagatakācadoṣam evaṃ tasmin samaye sa kūṭāgāro virājate sma /
Nyāyasūtra
NyāSū, 3, 1, 45.0 aprāpyagrahaṇaṃ kācābhrapaṭalasphaṭikāntaritopalabdheḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 12, 6.1 prāpnoti kācatāṃ doṣe tṛtīyapaṭalāśrite /
AHS, Utt., 12, 14.1 kāce dṛk kācanīlābhā tādṛg eva ca paśyati /
AHS, Utt., 13, 1.3 timiraṃ kācatāṃ yāti kāco 'pyāndhyam upekṣayā /
AHS, Utt., 13, 6.1 hanti tat kācatimiraraktarājīśirorujaḥ /
AHS, Utt., 13, 30.2 hanti kācārmanaktāndhyaraktarājīḥ suśīlitaḥ //
Bhallaṭaśataka
BhallŚ, 1, 77.1 svālpāśayaḥ svakulaśilpavikalpam eva yaḥ kalpayan skhalati kācavaṇik piśācaḥ /
Divyāvadāna
Divyāv, 18, 23.1 sa taṃ pradeśamanuprāptānāṃ karṇadhāraḥ kathayati santyasmin ratnadvīpe kācamaṇayo ratnasadṛśās te bhavadbhirupaparīkṣyopaparīkṣya gṛhītavyāḥ //
Suśrutasaṃhitā
Su, Cik., 33, 32.1 virecyāstu jvaragarārucyarśo'rbudodaragranthividradhipāṇḍurogāpasmārahṛdrogavātaraktabhagandaracchardiyonirogavisarpagulmapakvāśayarugvibandhavisūcikālasakamūtrāghātakuṣṭhavisphoṭakapramehānāhaplīhaśophavṛddhiśastrakṣatakṣārāgnidagdha duṣṭavraṇākṣipākakācatimirābhiṣyandaśiraḥkarṇākṣināsāsyagudameḍhradāhordhvaraktapittakṛmikoṣṭhinaḥ pittasthānajeṣvanyeṣu ca vikāreṣvanye ca paittikavyādhiparītā iti //
Su, Ka., 5, 80.2 kācārmakothān paṭalāṃśca ghorān puṣpaṃ ca hantyañjananasyayogaiḥ //
Su, Utt., 7, 18.1 sa eva liṅganāśastu nīlikākācasaṃjñitaḥ /
Su, Utt., 7, 28.1 raktajaṃ maṇḍalaṃ dṛṣṭau sthūlakācānalaprabham /
Bhāratamañjarī
BhāMañj, 13, 536.2 mārjāramavadannīlakācakācaralocanam //
Garuḍapurāṇa
GarPur, 1, 72, 14.1 kācotpalakaravīrasphaṭikādyā iha budhaiḥ savaidūryāḥ /
GarPur, 1, 73, 9.1 girikācaśiśupālau kācasphaṭikāśca dhūmanirbhinnāḥ /
GarPur, 1, 73, 9.1 girikācaśiśupālau kācasphaṭikāśca dhūmanirbhinnāḥ /
GarPur, 1, 73, 10.2 girikācasadīptitvātsphaṭikaṃ varṇojjvalatvena //
Kathāsaritsāgara
KSS, 5, 1, 179.1 kācasphaṭikakhaṇḍā hi nānārāgoparañjitāḥ /
KSS, 5, 1, 185.1 kācasphaṭikayoḥ khaṇḍai rītibaddhaiḥ surañjitaiḥ /
Madanapālanighaṇṭu
MPālNigh, 4, 41.2 puṣpāñjanaṃ kṣāramuṣṇaṃ kācāmapaṭalāpaham //
MPālNigh, 4, 67.1 kācaḥ kṛtrimaratnaṃ syād piṅgāṇaḥ kācabhājanam /
Rasahṛdayatantra
RHT, 4, 6.2 vajrī satvaṃ muñcatyapare dhmātāśca kācatāṃ yānti //
RHT, 4, 9.2 parihṛtya kācakiṭṭaṃ grāhyaṃ sāraṃ prayatnena //
Rasamañjarī
RMañj, 2, 21.1 sthāpayedvālukāyantre kācakūpyāṃ vipācayet /
RMañj, 2, 23.2 nimbunīreṇa saṃmardya kācakupyāṃ vipācayet //
RMañj, 2, 28.2 yāmaikaṃ mardayetkhalve kācakupyāṃ niveśayet //
RMañj, 2, 30.2 saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt //
RMañj, 6, 186.1 kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham /
RMañj, 6, 278.2 śuṣkaṃ kācaghaṭe ruddhvā vālukāyantragaṃ haṭhāt //
RMañj, 6, 289.1 vimardya kanyakādrāvairnyasetkācamaye ghaṭe /
RMañj, 6, 297.2 veṣṭayennāgavallyā ca niḥkṣipet kācabhājane //
RMañj, 6, 304.2 pūrvadrāvairdinaikaṃ tu kācakupyāṃ nirudhya ca //
RMañj, 8, 13.2 vartmarogaṃ ca timiraṃ kācaśukraharaṃ param //
Rasaprakāśasudhākara
RPSudh, 1, 110.2 aśmapātre'tha lohasya pātre kācamaye 'thavā //
RPSudh, 2, 96.2 ekaikenauṣadhenaivaṃ kācakūpyāṃ niveśayet //
RPSudh, 2, 98.1 madhye tu kācaghaṭikāṃ surāpūrṇāṃ niveśayet /
RPSudh, 3, 11.1 rucirakācaghaṭīviniveśitau sikatayaṃtravareṇa dinatrayam /
RPSudh, 3, 16.1 tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ /
RPSudh, 3, 20.2 tadanu sūtavarasya tu kajjalīṃ rucirakācaghaṭe viniveśaya //
RPSudh, 4, 90.1 khalve dṛḍhataraṃ piṣṭvā kācakūpyāṃ niveśayet /
RPSudh, 6, 50.1 vidrutaḥ patate gaṃdho binduśaḥ kācabhājane /
RPSudh, 7, 47.2 nirbhāraṃ vā pītakācābhayuktaṃ gomedaṃ cedīdṛśaṃ no variṣṭham //
RPSudh, 11, 19.2 paścād dṛḍhe kācamaye kūpe dvātriṃśayāmakam //
RPSudh, 11, 33.2 cūrṇaṃ kṛtvā nikṣipet kācakūpyām āpūryānte svai rasaiḥ śākajairvā //
RPSudh, 11, 67.1 kācakūpyāṃ kṣipet sarvaṃ kūpīṃ vālukāyantrake /
RPSudh, 11, 80.1 kācakūpyāṃ vinikṣipya mudrayetkūpikāmukhaṃ /
RPSudh, 11, 97.2 kācakūpyāṃ nidhāyātha vahniṃ kuryātprayatnataḥ //
RPSudh, 11, 102.2 atasītilatailena kācakūpyāṃ nidhāpayet //
Rasaratnasamuccaya
RRS, 3, 30.3 druto nipatito gandho binduśaḥ kācabhājane //
RRS, 3, 87.1 yuktaṃ drāvaṇavargeṇa kācakupyāṃ vinikṣipet /
RRS, 4, 55.2 niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham //
RRS, 9, 33.2 śoṣitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet //
RRS, 15, 13.1 vaṭīkṛtya viśoṣyātha kācakupyāṃ nidhāpayet /
RRS, 15, 35.3 cūrṇīkṛtya prayatnena kṣipetkācakaraṇḍake //
RRS, 22, 7.1 kācakūpyāṃ tataḥ kṣiptvā tāmrapātraṃ mukhe nyaset /
Rasaratnākara
RRĀ, R.kh., 4, 5.2 yāmaikaṃ pācayet khalve kācakupyāṃ niveśayet //
RRĀ, V.kh., 6, 37.2 kācakūpyantare kṣiptvā tālakārdhaṃ tataḥ kṣipet //
RRĀ, V.kh., 6, 39.1 kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet /
RRĀ, V.kh., 6, 39.2 athavā kācakīlena ruddhvā mṛllavaṇena ca //
RRĀ, V.kh., 8, 81.1 tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet /
RRĀ, V.kh., 8, 114.2 sarvaṃ dinatrayaṃ mardyaṃ kācakūpyāṃ niveśayet //
RRĀ, V.kh., 8, 117.1 svāṃgaśītaṃ samuddhṛtya sphoṭayetkācakūpikām /
RRĀ, V.kh., 8, 119.2 mṛlliptakācakūpyāntaḥ kṣiptvā tasyāṃ kṣipetpunaḥ //
RRĀ, V.kh., 12, 3.1 palaikaṃ pāradaṃ śuddhaṃ kācakūpyantare kṣipet /
RRĀ, V.kh., 13, 38.2 guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām /
RRĀ, V.kh., 13, 38.2 guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām /
RRĀ, V.kh., 15, 43.3 kācakūpyāṃ prayatnena gandhanāgadrutistviyam //
RRĀ, V.kh., 15, 84.0 jārayetpūrvayogena kācakūpyantare'pi vā //
RRĀ, V.kh., 15, 102.1 athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca /
RRĀ, V.kh., 16, 104.1 palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet /
RRĀ, V.kh., 17, 26.2 mardayeddinamekaṃ tu kācakūpyāṃ niveśayet //
RRĀ, V.kh., 19, 4.1 kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet /
RRĀ, V.kh., 19, 5.2 etatkarṣadvayaṃ tasyāḥ kācakūpyāṃ vinikṣipet //
RRĀ, V.kh., 19, 9.2 kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet //
RRĀ, V.kh., 19, 17.1 proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak /
RRĀ, V.kh., 19, 24.2 kācapātre sthitāḥ śoṣyāḥ chāyāyāṃ dinamātrakam //
RRĀ, V.kh., 19, 43.1 kṛtvātha khaṇḍaśaḥ kṣiptvā kācakūpyāṃ nirudhya ca /
RRĀ, V.kh., 19, 43.2 vastramṛttikayā samyak kācakūpīṃ pralepayet //
RRĀ, V.kh., 19, 99.2 tacchītalaṃ kācapātre kṣiptvā tasyopari kṣipet //
RRĀ, V.kh., 19, 130.1 mṛtpātre dhārayed gharme ramye vā kācabhājane /
Rasendracintāmaṇi
RCint, 2, 7.0 yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram //
RCint, 2, 8.0 hastaikamātrapramāṇavasudhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyuccamukhīṃ maṣībhājanaprāyāṃ kharparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛṇmayīṃ vā ghaṭīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram //
RCint, 2, 8.0 hastaikamātrapramāṇavasudhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyuccamukhīṃ maṣībhājanaprāyāṃ kharparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛṇmayīṃ vā ghaṭīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram //
RCint, 2, 18.1 kācamṛttikayoḥ kūpī hemno'yastārayoḥ kvacit /
RCint, 3, 31.1 viśvāmitrakapāle vā kācakūpyām athāpi vā /
RCint, 3, 92.2 tārakarmaṇi tacchuklaṃ kācakiṭṭaṃ sadā tyajet //
RCint, 3, 151.1 śilācatuṣkaṃ gandheśau kācakūpyāṃ suvarṇakṛt /
RCint, 3, 179.2 nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgādhaiḥ pācayetkācakūpyām //
RCint, 8, 21.1 tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭais taddivasatrayaṃ ca /
RCint, 8, 34.2 bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre //
RCint, 8, 278.2 kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ //
Rasendracūḍāmaṇi
RCūM, 3, 12.1 kācāyomṛdvarāṭānāṃ kūpikāścaṣakāṇi ca /
RCūM, 10, 12.1 sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam /
RCūM, 11, 18.1 druto vinipatedgandho binduśaḥ kācabhājane /
RCūM, 11, 44.1 yuktaṃ drāvaṇavargeṇa kācakūpyāṃ vinikṣipet /
RCūM, 13, 13.1 saṃśoṣitaṃ vicūrṇyātha kācakūpyāṃ vinikṣipet /
RCūM, 16, 20.1 kṣālayitvoṣṇasandhānaiḥ kṣiptvā kācakaraṇḍake /
Rasendrasārasaṃgraha
RSS, 1, 46.1 viśvāmitrakapāle vā kācakūpyām athāpi vā /
RSS, 1, 62.2 saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācaghaṭe nidadhyāt //
RSS, 1, 69.1 nimbūrasena saṃmardya kācakūpyāṃ niveśayet /
Rasādhyāya
RAdhy, 1, 90.1 kācakumpe mṛdā limpen madhye niyāmakaṃ rasam /
RAdhy, 1, 117.1 vyāttāsyaṃ kācakumpyantaḥ sallūṇaṃ naimbukaṃ rasam /
RAdhy, 1, 250.3 pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake //
RAdhy, 1, 445.2 kācakumpīm athākaṇṭhaṃ saptadhā vastramṛtsnayā //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 92.2, 1.0 kācakumpikāyāṃ cikkaṇāṃ mṛdaṃ dattvā madhye niyāmakaṃ rasaṃ kṣiptvā mukhe koḍīyakam //
RAdhyṬ zu RAdhy, 120.2, 1.0 kācakumpikāmadhye prasāritamukhaṃ rasaṃ palam ekaṃ madhye muktvā kumpikāmukhe cātikāṃ dattvopari karpaṭamṛttikayā liptvā śoṣayet //
Rasārṇava
RArṇ, 6, 9.2 tārakarmaṇi śuklaṃ ca kācakiṭṭaṃ sadā tyajet //
RArṇ, 11, 171.2 kācakūpyāśca madhye tu tattailaṃ sthāpayet priye //
Ānandakanda
ĀK, 1, 7, 160.2 kācacandrakakiṭṭābhaṃ na yojyaṃ tatkadācana //
ĀK, 1, 23, 97.2 kācakūpyantare kūpīṃ saptamṛtkarpaṭairlipet //
ĀK, 1, 23, 216.2 yāmaikaṃ cūrṇayetkhalve kācakupyāṃ niveśayet //
ĀK, 1, 24, 184.2 yāmaṃ saṃmardayecchlakṣṇaṃ kācakūpyāṃ vinikṣipet //
ĀK, 1, 26, 126.1 śoṣitāṃ kācakalaśīṃ pūrayettriṣu bhāgayoḥ /
ĀK, 2, 1, 67.1 tadgolaṃ kācakupyantaḥ kṣiptvā tāṃ kācakūpikām /
ĀK, 2, 1, 83.2 gulikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām //
Āryāsaptaśatī
Āsapt, 2, 74.2 asatī satkavisūktiḥ kācaghaṭīti trayaṃ veda //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 30.2 kācakupyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā //
ŚdhSaṃh, 2, 12, 112.1 rājate mṛnmaye pātre kācaje vāvalehayet /
ŚdhSaṃh, 2, 12, 241.2 kācabhāṇḍe tataḥ sthālyāṃ kācakūpīṃ niveśayet //
ŚdhSaṃh, 2, 12, 241.2 kācabhāṇḍe tataḥ sthālyāṃ kācakūpīṃ niveśayet //
ŚdhSaṃh, 2, 12, 260.2 vimardya kanyakādrāvair nyasetkācamaye ghaṭe //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 9.2 tat kācapātre'nyatame vidhāya tatrāparaṃ koṣṇajalaṃ kṣipettu //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 99.2 atha sūtaṃ samuddhṛtya kācakūpye vinikṣipet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 8.1 nimbūnīreṇa saṃmardya kācakūpyāṃ vipācayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 14.1 nimbūnīreṇa saṃmardya kācakūpyāṃ vinikṣipet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 6.0 vimudrāmiti kācakupīmiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 7.0 saindhavacūrṇaṃ ca kācakupīmubhayato deyam //
Abhinavacintāmaṇi
ACint, 2, 29.1 bhāvanātritayaṃ dattvā kācakūpyāṃ nidhāpayet /
Bhāvaprakāśa
BhPr, 7, 3, 170.1 kācakūpyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā /
BhPr, 7, 3, 193.2 tayā vāratrayaṃ samyak kācakūpīṃ pralepayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 10.1 śuṣkaṃ kācamaye pātre pacedyāmacatuṣṭayam /
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 3.0 śigru śobhāñjanam jvālāmukhī jayantī taṇḍulīyakaḥ ebhir golakaṃ kṛtvā punarvastrairghṛtaṃ kācapātrasthaṃ lavaṇapūrite bhāṇḍe nyaset //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 1.0 tāraṃ raupyaṃ mṛtaṃ vajraṃ hīrakaṃ abhrakaṃ vā suvarṇaṃ mṛtaṃ gandhakaṃ sūtakaṃ śuddhaṃ tīkṣṇaṃ etāni kramavṛddhāni tāraṃ bhāgaikaṃ vajraṃ dvibhāgaṃ suvarṇaṃ tribhāgaṃ tāmraṃ caturbhāgaṃ sūtaṃ saptabhāgaṃ lohamaṣṭabhāgaṃ evaṃ arkadugdhairmardya kācakupyāṃ vālukāyantre pācayet //
Kaiyadevanighaṇṭu
KaiNigh, 2, 77.2 rītijaṃ laghu sakṣāraṃ kācārmapaṭalāpaham //
Mugdhāvabodhinī
MuA zu RHT, 2, 17.2, 5.1 viśeṣaścātra kācakūpīṃ mṛdā lipya raso madhye vimucyate /
MuA zu RHT, 4, 6.2, 5.0 apare pinākanāgabhekāhvayāḥ dhmātāḥ santaḥ kācatāṃ yānti kācākāratvam āpnuvanti na ca sattvanirgama iti //
MuA zu RHT, 19, 27.2, 4.0 kiṃ tat kācaḥ kācarūpaṃ kiṭṭaṃ malarūpaṃ pattrarajaḥ sāmānyābhracūrṇaṃ ceti trividhamityarthaḥ //
MuA zu RHT, 19, 33.2, 12.0 sthaulyamiti medorogaḥ paṭalakācatimirāṇi netrarogāḥ arbudaṃ granthiviśeṣaḥ karṇanādaḥ pratītaḥ śūlamaṣṭavidhaṃ etāni hanti arśāṃsi gudajāni bhagandaramehaplīhādi bhagandaraḥ gudavraṇaṃ mehaḥ pramehaḥ bījavikāraḥ plīhā plīharogaḥ ete rogā ādiryasya tat hanti pālityaṃ jarāṃ ca nāśayatītyarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 51.1 kācakūpīmukhe samyag vahniṃ prajvālayettataḥ /
RKDh, 1, 1, 66.2 anyapātre kācajādau yantram ākāśasaṃjñitam //
RKDh, 1, 1, 67.7 mṛttikākācajaṃ pātraṃ gambhīroccaṃ manoharam //
RKDh, 1, 1, 71.4 tripādikātra kācādijā /
RKDh, 1, 1, 79.2 śoṣitāṃ kācakalaśīṃ pūrayet triṣu bhāgayoḥ //
RKDh, 1, 1, 82.2 spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram /
RKDh, 1, 1, 82.3 kūpī ca tatraiva kācamṛttikayoḥ kūpī hemno 'yastārayorapi iti kvacit //
RKDh, 1, 1, 89.2 rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset //
RKDh, 1, 1, 183.2 kācakūpī lohakūpī catuḥpañcanavāṃgulā /
RKDh, 1, 1, 209.1 kācakūpīvilepārtham ete dve mṛttike vare /
RKDh, 1, 1, 236.2 kācakūpī dvitīyā tu tṛtīyo lohasaṃpuṭaḥ //
RKDh, 1, 1, 260.2 caturasrakācakūpyām adhyardhārdhapramāṇataḥ //
RKDh, 1, 1, 261.2 magnaṃ tanmṛttikāpaṃke kācakūpyāṃ niyojayet //
RKDh, 1, 1, 263.2 khaṇḍamanyamadhastadvat kācakūpyāṃ niyojayet //
RKDh, 1, 1, 267.2 kācakūpīkaṇṭhagataṃ yāvadbhirgalitaṃ bhavet //
RKDh, 1, 2, 41.1 tathā cānyad yantraṃ rasendracintāmaṇau hastaikapramāṇamātrabhūgarbhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyucchūnamukhīṃ maṣībhājanaprāyāṃ karparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛnmayīṃ vā vidhāya karīṣairupari puṭo deya ityanyadyantram /
RKDh, 1, 2, 72.1 śarāvāśca tathā jñeyāḥ kācajāśca kacolavat /
RKDh, 1, 5, 49.2 nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgandhaiḥ pācayetkācakūpyām //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 35.3, 6.0 triṣu bhāgeṣu pūrayet pācyarasādinā kācakalasyāḥ bhāgatrayaṃ pūrayedityarthaḥ //
RRSBoṬ zu RRS, 9, 35.3, 8.0 bhāṇḍe ityatra kācakalasīṃ sthāpayediti śeṣaḥ //
RRSBoṬ zu RRS, 9, 35.3, 14.0 ayamarthaḥ saṃkīrṇamukhīṃ kācakūpikāṃ mṛdvastreṇāṅgulotsedhamālipya śoṣayitvā ca tasyā bhāgatrayaṃ rasenāpūrayet tato vitastipramāṇagabhīre vālukayā tribhāgapūrṇe bhāṇḍamadhye tāṃ niveśya ūrdhvaṃ vālukayā ācchādayet tataśca śarāveṇa bhāṇḍavaktraṃ pidhāya mṛttikayā saṃdhiṃ liptvā ca tāvat pacet yāvat śarāvopari nyastaṃ tṛṇaṃ na dahediti //
RRSBoṬ zu RRS, 9, 36.2, 3.0 atra vālukāmadhye eva rasagolādikaṃ sthāpayet na tu kācakūpyāmiti viśeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 32.1, 1.0 koṣṭhyām avaśiṣṭasattvaṃ kācakiṭṭasaṃśliṣṭaṃ kaṇarūpaṃ durgrāhyaṃ tattu agnau śānte sati samāhṛtyaikīkṛtya bahir niṣkāsya saṃkuṭya vicūrṇya tatsaṃśliṣṭaṃ kaṇasattvaṃ haret //
RRSṬīkā zu RRS, 8, 65.2, 3.0 ātapayogaḥ kāñjikādimarditarasasya kācapātre sūryatāpasthe dhāraṇam //
RRSṬīkā zu RRS, 9, 16.3, 6.3 bhāṇḍe kācaghaṭīṃ kṣiptvā mukhaṃ chidre niyojayet //
RRSṬīkā zu RRS, 9, 35.3, 3.0 gūḍhavaktrām akarālamukhām adrimṛtkarpaṭādinā trivāraṃ saptavāraṃ vā kṛtenāṅgulasthūlena veṣṭitām ātape saṃśoṣitāṃ kācaghaṭīm udarasya bhāgacatuṣṭayaṃ parikalpya triṣu bhāgeṣu pūrayet //
RRSṬīkā zu RRS, 9, 35.3, 8.0 anyābhir avaśiṣṭaikabhāgamitābhir vālukābhiḥ kācakalaśīm abhitaḥ prakṣepeṇāvaguṇṭhayet //
Rasasaṃketakalikā
RSK, 1, 27.2 yāmaikaṃ mardayet khalve kācakūpyāṃ vinikṣipet //
RSK, 1, 32.1 kācakūpyāṃ caturyāmaṃ pakvaḥ pīto bhavedrasaḥ /
RSK, 4, 87.1 dhārayetkācaje pātre śaṅkhadrāvarasaṃ tataḥ /
RSK, 4, 91.1 khalve saṃmardya tatsarvaṃ kācakūpyāṃ niveśayet /
Rasataraṅgiṇī
RTar, 4, 29.2 rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset //
RTar, 4, 45.1 kācakūpīmukhe samyak vahniṃ prajvālayettataḥ /
Yogaratnākara
YRā, Dh., 249.1 kācakūpyāṃ kṣipeccaiva saptadhā mṛdakarpaṭaiḥ /
YRā, Dh., 249.2 vilepya kācakūpīṃ tāmātape śoṣayeddṛḍham //