Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 12, 12.1 māsamekaṃ pumānvīraḥ strī ca māsamabhūtpunaḥ /
MPur, 12, 12.1 māsamekaṃ pumānvīraḥ strī ca māsamabhūtpunaḥ /
MPur, 17, 6.2 tṛtīyā caitramāsasya tathā bhādrapadasya ca //
MPur, 17, 7.2 āṣāḍhasyāpi daśamī māghamāsasya saptamī //
MPur, 17, 9.2 māghamāsasya saptamyāṃ sā tu syādrathasaptamī //
MPur, 17, 30.2 māsaṃ prīṇāti vai sarvānpitṝnityāha keśavaḥ //
MPur, 17, 31.1 dvau māsau matsyamāṃsena trīnmāsānhāriṇena tu /
MPur, 17, 31.1 dvau māsau matsyamāṃsena trīnmāsānhāriṇena tu /
MPur, 17, 32.1 ṣaṇmāsaṃ chāgamāṃsena tṛpyanti pitarastathā /
MPur, 17, 33.1 daśa māsāṃstu tṛpyanti varāhamahiṣāmiṣaiḥ /
MPur, 17, 33.2 śaśakūrmajamāṃsena māsānekādaśaiva tu //
MPur, 17, 34.2 rauraveṇa ca tṛpyanti māsānpañcadaśaiva tu //
MPur, 18, 3.1 śūdreṣu māsamāśaucaṃ sapiṇḍeṣu vidhīyate /
MPur, 35, 17.1 ekapādasthitaścāsīt ṣaṇmāsān anilāśanaḥ /
MPur, 54, 8.2 caitramāsaṃ samāsādya kṛtvā brāhmaṇavācanam //
MPur, 56, 8.1 mārgaśīrṣāṣāḍhamāsābhyāṃ dvābhyāṃ dvābhyāmiti kramāt /
MPur, 57, 17.1 śrāvaṇādiṣu māseṣu kramādetāni sarvadā /
MPur, 57, 17.2 yasminmāse vratādiḥ syāttatpuṣpairarcayeddharim //
MPur, 60, 14.2 vasantamāsamāsādya tṛtīyāyāṃ janapriya /
MPur, 60, 33.2 śṛṅgodakaṃ caitramāse vaiśākhe gomayaṃ punaḥ //
MPur, 60, 35.2 mārge māse tu gomūtraṃ pauṣe saṃprāśayedghṛtam //
MPur, 60, 39.1 sindhuvāraṃ ca sarveṣu māseṣu kramaśaḥ smṛtam /
MPur, 62, 31.1 nabhasyādiṣu māseṣu prīyatāmityudīrayet /
MPur, 63, 2.1 māghamāse tu samprāpte tṛtīyāṃ śuklapakṣataḥ /
MPur, 63, 16.1 pānakaṃ jyeṣṭhamāse tu āṣāḍhe cātha jīrakam /
MPur, 64, 14.3 pratipakṣaṃ caturmāsaṃ yāvadetannivedayet //
MPur, 64, 15.1 tatastu caturo māsānpūrvavatkarakopari /
MPur, 64, 18.2 māseṣu pakṣadvitayaṃ prāśanaṃ samudāhṛtam //
MPur, 66, 12.2 nāntarā bhojanaṃ kuryādyāvanmāsāstrayodaśa //
MPur, 69, 21.1 māghamāsasya daśamī yadā śuklā bhavettadā /
MPur, 70, 22.2 śayyādvayapradānena madhumādhavamāsayoḥ //
MPur, 70, 46.2 taṇḍulaprasthadānaṃ ca yāvanmāsāstrayodaśa //
MPur, 70, 57.1 evaṃ trayodaśaṃ yāvanmāsamevaṃ dvijottamān /
MPur, 95, 18.2 ye tu māse viśeṣāḥ syustānnibodha kramādiha //
MPur, 95, 19.1 mārgaśīrṣādimāseṣu kramādetadudīrayet /
MPur, 95, 26.1 punaśca kārttike māse prāpte saṃtarpayeddvijān /
MPur, 96, 3.1 anyeṣvapi hi māseṣu puṇyeṣu munisattama /
MPur, 100, 18.2 samāptau māghamāsasya lavaṇācalamuttamam //
MPur, 101, 6.1 āṣāḍhādicaturmāsam abhyaṅgaṃ varjayennaraḥ /
MPur, 101, 11.2 vārtākaṃ ca caturmāsaṃ madhusarpirghaṭānvitam //
MPur, 101, 31.1 caitrādicaturo māsāñjalaṃ dadyād ayācitam /
MPur, 101, 37.1 āṣāḍhādicaturmāsaṃ prātaḥsnāyī bhavennaraḥ /
MPur, 101, 44.1 varjayeccaitramāse ca yaśca gandhānulepanam /
MPur, 101, 51.1 māsopavāsī yo dadyāddhenuṃ viprāya śobhanām /
MPur, 101, 53.1 māghe māse'thavā caitre guḍadhenuprado bhavet /
MPur, 101, 62.1 mahāphalāni yastyaktvā caturmāsaṃ dvijātaye /
MPur, 104, 18.2 brahmacārī vasenmāsaṃ pitṝndevāṃśca tarpayet /
MPur, 106, 40.2 ekaṃ kālaṃ tu bhuñjāno māsaṃ bhūmipatirbhavet //
MPur, 107, 7.2 māghamāse gamiṣyanti gaṅgāyamunasaṃgamam //
MPur, 107, 8.2 prayāge māghamāse tu tryahasnānāttu tatphalam //
MPur, 108, 14.3 māsamekaṃ tu yaḥ snāyātprayāge niyatendriyaḥ /
MPur, 108, 15.3 tribhirmāsaiḥ sa mucyeta prayāge tu na saṃśayaḥ //
MPur, 112, 16.2 māghamāse gamiṣyanti gaṅgāyāṃ bharatarṣabha //
MPur, 120, 39.2 tatrovāsa sukhī māsaṃ pūjayāno janārdanam //
MPur, 120, 41.1 māsasya madhye sa nṛpaḥ praviṣṭastadāśramaṃ ratnasahasracitram /
MPur, 120, 41.2 toyāśanastatra hyuvāsa māsaṃ yāvatsitānto nṛpa phālgunasya //
MPur, 124, 44.1 parigacchati sūryo'sau māsaṃ kāṣṭhāmudagdināt /
MPur, 125, 34.1 tato varṣati ṣaṇmāsān sarvabhūtavivṛddhaye /
MPur, 126, 2.2 ete vasanti vai sūrye māsau dvau dvau krameṇa ca //
MPur, 126, 6.2 vasangrīṣme tu dvau māsau mitraśca varuṇaśca vai //
MPur, 126, 9.1 ete vasanti vai sūrye māsayoḥ śuciśukrayoḥ /
MPur, 126, 13.1 māsau dvau devatāḥ sūrye vasanti ca śaradṛtau /
MPur, 126, 16.2 vasantyete ca vai sūrye māsayośca tviṣorjayoḥ //
MPur, 126, 17.1 haimantikau ca dvau māsau nivasanti divākare /
MPur, 126, 21.1 tatastu śiśire cāpi māsayornivasanti te /
MPur, 126, 24.2 ityete nivasanti sma dvau dvau māsau divākare //
MPur, 126, 37.1 māsena taccāmṛtamasya mṛṣṭaṃ suvṛṣṭaye raśmiṣu rakṣitaṃ tu /
MPur, 126, 39.1 tṛptiśca tenārdhamāsaṃ surāṇāṃ māsaṃ sudhābhiḥ svadhayā pitṝṇām /
MPur, 126, 39.1 tṛptiśca tenārdhamāsaṃ surāṇāṃ māsaṃ sudhābhiḥ svadhayā pitṝṇām /
MPur, 126, 61.1 saṃbhṛtaṃ tvardhamāsena amṛtaṃ sūryatejasā /
MPur, 126, 66.1 pītvārdhamāsaṃ gacchanti amāvāsyāṃ surāśca te /
MPur, 126, 69.1 ardhamāsasamāptau tu pītvā gacchanti te'mṛtam /
MPur, 141, 15.1 pitara ṛtavo'rdhamāsā vijñeyā ṛtusūnavaḥ /
MPur, 141, 31.1 tathābdamāsāḥ pakṣāśca śuklāḥ kṛṣṇāstu vai smṛtāḥ /
MPur, 141, 32.1 ardhamāsasya parvāṇi dvitīyāprabhṛtīni ca /
MPur, 141, 65.1 māsaśrāddhaṃ hi bhuñjānāste'tyete somalaukikāḥ /
MPur, 141, 65.2 ete manuṣyāḥ pitaro māsaśrāddhabhujastu vai //
MPur, 142, 6.1 pitrye rātryahanī māsaḥ pravibhāgas tayoḥ punaḥ /
MPur, 142, 7.1 triṃśadye mānuṣā māsāḥ pitryo māsaḥ sa ucyate /
MPur, 142, 7.1 triṃśadye mānuṣā māsāḥ pitryo māsaḥ sa ucyate /
MPur, 142, 7.2 śatāni trīṇi māsānāṃ ṣaṣṭyā cābhyadhikāni tu /
MPur, 142, 8.3 daśa ca dvyadhikā māsāḥ pitṛsaṃkhyeha kīrtitā //
MPur, 142, 11.1 triṃśadyāni tu varṣāṇi divyo māsastu sa smṛtaḥ /
MPur, 142, 11.2 mānuṣāṇāṃ śataṃ yacca divyā māsāstrayastu vai /
MPur, 142, 32.1 aśītiścaiva varṣāṇi māsāścaivādhikāstu ṣaṭ /