Occurrences

Rasamañjarī

Rasamañjarī
RMañj, 6, 146.2 tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ //
RMañj, 6, 232.2 dvimāsābhyantare puṃsāmapathyaṃ na tu bhojayet //
RMañj, 7, 3.2 mṛtābhraṃ bhakṣayedādau māsamekaṃ vicakṣaṇaḥ //
RMañj, 7, 10.2 lehayenmāsaṣaṭkaṃ tu jarāmṛtyuvināśanam //
RMañj, 8, 22.2 snigdhabhāṇḍagataṃ bhūmau sthitvā māsātsamuddharet //
RMañj, 8, 27.2 kṛtvā vai lohabhāṇḍe kṣititalanihitaṃ māsam ekaṃ nidhāya keśāḥ kāśaprakāśā bhramarakulanibhā lepanād eva kṛṣṇāḥ //
RMañj, 9, 35.2 dṛḍhaṃ strīṇāṃ stanadvandvaṃ māsena kurute bhṛśam //
RMañj, 9, 73.1 prathame divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 74.1 dvitīye divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 76.1 tṛtīye divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 78.1 caturthe divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 79.2 pañcame divase māse varṣe gṛhṇāti bālakam //
RMañj, 9, 80.2 atha ṣaṣṭhadine māse varṣe gṛhṇāti bālakam //
RMañj, 9, 82.2 saptame divase māse varṣe śuṣkāśivā śiśum //
RMañj, 9, 84.1 aṣṭame divase māse varṣe gṛhṇāti jṛmbhakā /
RMañj, 9, 86.1 navame divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 88.1 daśame divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 90.1 ekādaśe dine māse varṣe gṛhṇāti lipsitā /
RMañj, 9, 91.1 bhānusaṃkhye dine māse varṣe gṛhṇāti bālakam /
RMañj, 9, 93.1 kāmasaṃkhye dine māse varṣe gṛhṇati bālakam /
RMañj, 9, 95.1 purandaradine māse varṣe gṛhṇāti bālakam /
RMañj, 9, 96.2 pakṣe ca divase māse varṣe gṛhṇāti bālakam //
RMañj, 9, 98.1 vikāradivase māse varṣe gṛhṇati yoginī /
RMañj, 10, 25.2 dṛṣṭvaikādaśamāsāstu naraścordhvaṃ na jīvati //
RMañj, 10, 26.2 pratyakṣamathavā svapne daśamāsaṃ na jīvati //
RMañj, 10, 27.2 virūpāṇi ca bhūtāni navamāsaṃ na jīvati //
RMañj, 10, 29.2 vṛddhiṃ naraḥ kāmapi yanna dṛṣṭvā jīvenmanuṣyaḥ sa hi saptamāsān //
RMañj, 10, 30.2 muhurmuhuḥ prasravaṇaṃ ca jāḍyaṃ ṣaṣṭhe ca māse pralayaṃ prayāti //
RMañj, 10, 34.2 indrāyudhaṃ vā svayameva rātrau māsadvaye tasya vadanti nāśam //
RMañj, 10, 35.2 māsānte maraṇaṃ tasya na kenāpi vilambyate //
RMañj, 10, 47.2 ṣaṇmāsābhyāsayogena bhūcarāṇāṃ patirbhavet //
RMañj, 10, 50.1 ṣaṇmāsān mṛtyumāpnoti sa yogī nātra saṃśayaḥ /
RMañj, 10, 54.1 aśiro māsamaraṇaṃ vinā jaṅghe divā nava /