Occurrences

Viṣṇusmṛti

Viṣṇusmṛti
ViSmṛ, 3, 32.1 śilpinaḥ karmajīvinaś ca māsenaikaṃ rājñaḥ karma kuryuḥ //
ViSmṛ, 20, 4.1 tattriṃśatā māsāḥ //
ViSmṛ, 20, 5.1 māsā dvādaśa varṣam //
ViSmṛ, 20, 15.1 evaṃvidhenāhorātreṇa māsavarṣagaṇanayā sarvasyaiva brahmaṇo varṣaśatam āyuḥ //
ViSmṛ, 22, 4.1 māsaṃ śūdrasya //
ViSmṛ, 22, 25.1 māsatulyair ahorātrair garbhasrāve //
ViSmṛ, 30, 1.1 śrāvaṇyāṃ prauṣṭhapadyāṃ vā chandāṃsy upākṛtyārdhapañcamān māsān adhīyīta //
ViSmṛ, 39, 2.1 saṃkarīkaraṇaṃ kṛtvā māsam aśnīta yāvakam /
ViSmṛ, 46, 14.1 udakasaktūnāṃ māsābhyavahāreṇodakakṛcchraḥ //
ViSmṛ, 47, 7.1 aṣṭau grāsān pratidivasaṃ māsam aśnīyāt sa yaticāndrāyaṇaḥ //
ViSmṛ, 47, 9.1 yathā kathaṃcit ṣaṣṭyonāṃ triśatīṃ māsenāśnīyāt sa sāmānyacāndrāyaṇaḥ //
ViSmṛ, 48, 16.1 māsaṃ pītvā sarvapāpāni //
ViSmṛ, 50, 16.1 māsam ekaṃ kṛtavāpano gavām anugamanaṃ kuryāt //
ViSmṛ, 54, 14.1 samutkarṣānṛte guroścālīkanirbandhe tadākṣepaṇe ca māsaṃ payasā varteta //
ViSmṛ, 54, 24.2 māsaṃ goṣṭhe payaḥ pītvā mucyate 'satpratigrahāt //
ViSmṛ, 55, 2.1 sravantīm āsādya snātaḥ pratyahaṃ ṣoḍaśa prāṇāyāmān salakṣaṇān kṛtvaikakālaṃ haviṣyāśī māsena brahmahā pūto bhavati //
ViSmṛ, 55, 13.2 mahato 'pyenaso māsāt tvacevāhir vimucyate //
ViSmṛ, 78, 53.2 kārttikaṃ sakalaṃ māsaṃ prākchāye kuñjarasya ca //
ViSmṛ, 80, 1.1 tilair vrīhiyavair māṣair adbhir mūlaphalaiḥ śākaiḥ śyāmākaiḥ priyaṅgubhir nīvārair mudgair godhūmaiśca māsaṃ prīyante //
ViSmṛ, 80, 2.1 dvau māsau matsyamāṃsena //
ViSmṛ, 89, 1.1 māsaḥ kārttiko 'gnidaivatyaḥ //
ViSmṛ, 89, 3.1 tasmāt tu kārttikaṃ māsaṃ bahiḥsnāyī gāyatrījapanirataḥ sakṛd eva haviṣyāśī saṃvatsarakṛtāt pāpāt pūto bhavati //
ViSmṛ, 89, 4.1 kārttikaṃ sakalaṃ māsaṃ nityasnāyī jitendriyaḥ /
ViSmṛ, 90, 24.1 āśvinaṃ sakalaṃ māsaṃ brāhmaṇebhyaḥ pratyahaṃ ghṛtaṃ pradāyāśvinau prīṇayitvā rūpabhāg bhavati //
ViSmṛ, 90, 29.2 prātaḥsnāyī bhaven nityaṃ dvau māsau māghaphālgunau //
ViSmṛ, 94, 11.1 kapotavṛttir māsanicayaḥ saṃvatsaranicayo vā //