Occurrences

Carakasaṃhitā
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī

Carakasaṃhitā
Ca, Sū., 1, 93.2 avimūtramajāmūtraṃ gomūtraṃ māhiṣaṃ ca yat //
Ca, Sū., 1, 102.1 arśaḥśophodaraghnaṃ tu sakṣāraṃ māhiṣaṃ saram /
Ca, Sū., 1, 106.1 avikṣīramajākṣīraṃ gokṣīraṃ māhiṣaṃ ca yat /
Ca, Sū., 27, 80.2 snigdhoṣṇaṃ madhuraṃ vṛṣyaṃ māhiṣaṃ guru tarpaṇam //
Ca, Cik., 4, 101.1 priyālatailaṃ madhukaṃ payaśca siddhaṃ ghṛtaṃ māhiṣam ājikaṃ vā /
Manusmṛti
ManuS, 5, 9.1 āraṇyānāṃ ca sarveṣāṃ mṛgāṇāṃ māhiṣaṃ vinā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 27.2 śuddhāktasvinnadehasya dinānte gavyamāhiṣam //
AHS, Cikitsitasthāna, 6, 47.1 sakṣīraṃ māhiṣaṃ sarpiḥ pittahṛdroganāśanam /
AHS, Utt., 18, 58.2 ebhiḥ kalkaiḥ kharaṃ pakvaṃ satailaṃ māhiṣaṃ ghṛtam //
Suśrutasaṃhitā
Su, Sū., 45, 47.1 gavyamājaṃ tathā cauṣṭramāvikaṃ māhiṣaṃ ca yat /
Su, Sū., 45, 55.2 mahābhiṣyandi madhuraṃ māhiṣaṃ vahnināśanam //
Su, Sū., 45, 70.1 balāsavardhanaṃ snigdhaṃ viśeṣāddadhi māhiṣam /
Su, Sū., 45, 99.2 vātapittapraśamanaṃ suśītaṃ māhiṣaṃ ghṛtam //
Rasaratnākara
RRĀ, Ras.kh., 7, 64.2 māhiṣaṃ goghṛtaṃ tulyaṃ saindhavaṃ ca samaṃ samam //
RRĀ, V.kh., 13, 101.2 māhiṣaṃ kāṃjikairyuktaṃ tāmrapātre dinatrayam //
Rasārṇava
RArṇ, 18, 155.2 tāmasaṃ māhiṣaṃ takraṃ deyaṃ naiva rasāyane //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 27.1 gavyaṃ pūrvāhṇakāle syādaparāhṇe tu māhiṣam /
RājNigh, Kṣīrādivarga, 32.1 nityaṃ tīvrāgninā sevyaṃ supakvaṃ māhiṣaṃ payaḥ /
RājNigh, Kṣīrādivarga, 41.1 māhiṣaṃ madhuraṃ snigdhaṃ śleṣmakṛd raktapittajit /
RājNigh, Kṣīrādivarga, 64.1 gavyaṃ ca māhiṣaṃ cāpi navanītaṃ navodbhavam /
RājNigh, Kṣīrādivarga, 65.1 māhiṣaṃ navanītaṃ tu kaṣāyaṃ madhuraṃ rase /
RājNigh, Kṣīrādivarga, 78.1 sarpirmāhiṣamuttamaṃ dhṛtikaraṃ saukhyapradaṃ kāntikṛt vātaśleṣmanibarhaṇaṃ balakaraṃ varṇapradāne kṣamam /
RājNigh, Kṣīrādivarga, 99.1 māhiṣaṃ mūtram ānāhaśophagulmākṣidoṣanut /
Ānandakanda
ĀK, 1, 4, 514.1 viṣṇukrāntā madhūcchiṣṭaṃ māhiṣaṃ karṇajaṃ malam /
ĀK, 2, 7, 58.1 kṣudramīnaśaśāsthīni māhiṣaṃ śṛṅgamālakam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 17.0 māhiṣaṃ ghṛtaṃ cātra cūrṇatvāllehyaparimāṇaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 20.0 anupāne tu vākucī somarājīphalāni ājyamatrāpi māhiṣam //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 5.2 gaṅgādhāraṃ vasordhāraṃ māhiṣaṃ nāgatīrthakam //
Mugdhāvabodhinī
MuA zu RHT, 4, 10.2, 1.2 svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā //
MuA zu RHT, 18, 72.2, 4.0 chagaṇaṃ vanotpannaṃ māhiṣaṃ takraṃ mahiṣyāḥ idaṃ māhiṣaṃ snuhikṣīreṇa sehuṇḍadugdhena saha punaḥ sarpiṣā ghṛtena saha guḍadugdhamadhubhir miśraiḥ militaṃ kṛtvā kramaśo vedhakarmaṇi niṣekaḥ kāryaḥ //
MuA zu RHT, 18, 72.2, 4.0 chagaṇaṃ vanotpannaṃ māhiṣaṃ takraṃ mahiṣyāḥ idaṃ māhiṣaṃ snuhikṣīreṇa sehuṇḍadugdhena saha punaḥ sarpiṣā ghṛtena saha guḍadugdhamadhubhir miśraiḥ militaṃ kṛtvā kramaśo vedhakarmaṇi niṣekaḥ kāryaḥ //