Occurrences

Atharvaveda (Śaunaka)
Vasiṣṭhadharmasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī

Atharvaveda (Śaunaka)
AVŚ, 12, 3, 47.2 kaumāro loko ajaniṣṭa putro 'nvārabhethāṃ vaya uttarāvat //
Vasiṣṭhadharmasūtra
VasDhS, 17, 19.1 yā kaumāraṃ bharttāram utsṛjyānyaiḥ saha caritvā tasyaiva kuṭumbam āśrayati sā punarbhūr bhavati //
Arthaśāstra
ArthaŚ, 1, 17, 25.1 āpannasattvāyāḥ kaumārabhṛtyo garbhabharmaṇi prasave ca viyateta //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 13.0 kaumārāpūrvavacane //
Buddhacarita
BCar, 2, 24.1 vayaśca kaumāramatītya samyak samprāpya kāle pratipattikarma /
Mahābhārata
MBh, 1, 2, 116.1 ṛśyaśṛṅgasya caritaṃ kaumārabrahmacāriṇaḥ /
MBh, 1, 2, 126.7 ṛśyaśṛṅgasya caritaṃ kaumārabrahmacāriṇaḥ /
MBh, 1, 2, 173.3 yatra kaumāram ākhyānam abhiṣekasya karma ca //
MBh, 1, 113, 18.1 bhāryāṃ tathā vyuccarataḥ kaumārīṃ brahmacāriṇīm /
MBh, 1, 154, 4.1 tasyāṃ saṃsaktamanasaḥ kaumārabrahmacāriṇaḥ /
MBh, 1, 188, 22.120 eko hi bhartā nārīṇāṃ kaumāra iti laukikaḥ /
MBh, 1, 188, 22.135 pañcabhiḥ prāpya kaumāraṃ mahābhāgā bhaviṣyasi /
MBh, 3, 80, 64.1 śākavṛttiḥ phalair vāpi kaumāraṃ vindate padam /
MBh, 3, 93, 16.1 tatra vidyāvratasnātaḥ kaumāraṃ vratam āsthitaḥ /
MBh, 3, 215, 9.1 maṅgalāni ca sarvāṇi kaumārāṇi trayodaśa /
MBh, 9, 53, 6.1 atraiva brāhmaṇī siddhā kaumārabrahmacāriṇī /
MBh, 12, 30, 2.2 katham aprāptakaumāraḥ sṛñjayasya suto mṛtaḥ //
MBh, 12, 111, 13.1 ye tapaśca tapasyanti kaumārabrahmacāriṇaḥ /
MBh, 12, 217, 28.1 kaumāram eva te cittaṃ tathaivādya yathā purā /
MBh, 13, 123, 15.1 kaumāradāravratavānmaitreya nirato bhava /
MBh, 14, 52, 26.1 kaumāraṃ brahmacaryaṃ te jānāmi dvijasattama /
Rāmāyaṇa
Rām, Ay, 27, 8.1 svayaṃ tu bhāryāṃ kaumārīṃ ciram adhyuṣitāṃ satīm /
Agnipurāṇa
AgniPur, 20, 6.1 prākṛto vaikṛtaś caiva kaumāro navamas tathā /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 22.1 kaumāraḥ subhāgo bhartā yadi nāma priyas tava /
Kūrmapurāṇa
KūPur, 1, 7, 17.2 navamaścaiva kaumāraḥ prākṛtā vaikṛtāstvime //
KūPur, 1, 11, 113.2 ādityavarṇā kaumārī mayūravaravāhinī //
KūPur, 1, 15, 44.2 saṃhrādaścāpi kaumāramāgneyaṃ hrāda eva ca //
Liṅgapurāṇa
LiPur, 1, 5, 8.2 navamaścaiva kaumāraḥ prākṛtā vaikṛtāstvime //
LiPur, 1, 23, 38.1 pādāntaṃ viṣṇulokaṃ vai kaumāraṃ śāntamuttamam /
LiPur, 1, 70, 167.2 prākṛto vaikṛtaścaiva kaumāro navamaḥ smṛtaḥ //
LiPur, 1, 76, 6.1 aumaṃ kaumāramaiśānaṃ vaiṣṇavaṃ brāhmameva ca /
Nāradasmṛti
NāSmṛ, 2, 12, 47.1 kaumāraṃ patim utsṛjya yānyaṃ puruṣam āśritā /
Tantrākhyāyikā
TAkhy, 1, 82.1 yathāhaṃ kaumāraṃ bhartāraṃ muktvā nānyaṃ parapuruṣaṃ manasāpi vedmi tathā mamānena satyenāvyaṅgyaṃ mukham astviti //
Viṣṇupurāṇa
ViPur, 1, 5, 25.1 prākṛto vaikṛtaś caiva kaumāro navamaḥ smṛtaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 6.2 sa eva prathamaṃ devaḥ kaumāraṃ sargam āśritaḥ //
BhāgPur, 3, 2, 28.1 kaumārīṃ darśayaṃś ceṣṭāṃ prekṣaṇīyāṃ vrajaukasām /
BhāgPur, 3, 10, 26.2 vaikārikas tu yaḥ proktaḥ kaumāras tūbhayātmakaḥ //
Garuḍapurāṇa
GarPur, 1, 1, 14.1 hariḥ sa prathamaṃ devaḥ kaumāraṃ sargamāsthitaḥ /
GarPur, 1, 4, 19.1 prākṛto vaikṛtaścāpi kaumāro navamaḥ smṛtaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 6.1 gaurīhradaṃ ca kaumāraṃ kālīhradam ataḥ param /
Mugdhāvabodhinī
MuA zu RHT, 1, 30.2, 4.2 ā pañcamācca kaumāraḥ paugaṇḍo navahāyanaḥ /