Occurrences

Mūlamadhyamakārikāḥ

Mūlamadhyamakārikāḥ
MMadhKār, 1, 5.2 yāvannotpadyata ime tāvannāpratyayāḥ katham //
MMadhKār, 1, 7.2 kathaṃ nirvartako hetur evaṃ sati hi yujyate //
MMadhKār, 1, 11.2 pratyayebhyaḥ kathaṃ tacca bhavenna pratyayeṣu yat //
MMadhKār, 1, 13.2 phalamasvamayebhyo yattatpratyayamayaṃ katham //
MMadhKār, 2, 3.1 gamyamānasya gamanaṃ kathaṃ nāmopapatsyate /
MMadhKār, 2, 9.1 gantā tāvad gacchatīti katham evopapatsyate /
MMadhKār, 2, 16.1 gantā tāvat tiṣṭhatīti katham evopapatsyate /
MMadhKār, 2, 21.2 na vidyate tayoḥ siddhiḥ kathaṃ nu khalu vidyate //
MMadhKār, 3, 2.2 na paśyati yad ātmānaṃ kathaṃ drakṣyati tat parān //
MMadhKār, 3, 4.2 darśanaṃ paśyatītyevaṃ katham etat tu yujyate //
MMadhKār, 3, 7.2 nāstītyupādānādīni bhaviṣyanti punaḥ katham //
MMadhKār, 7, 1.2 athāsaṃskṛta utpādaḥ kathaṃ saṃskṛtalakṣaṇam //
MMadhKār, 7, 2.2 saṃskṛtasya samastāḥ syur ekatra katham ekadā //
MMadhKār, 7, 5.2 maulenājanitastaṃ te sa kathaṃ janayiṣyati //
MMadhKār, 7, 6.2 maulaḥ sa tenājanitastam utpādayate katham //
MMadhKār, 7, 10.1 katham utpadyamānena pradīpena tamo hatam /
MMadhKār, 7, 13.1 anutpanno 'yam utpādaḥ svātmānaṃ janayet katham /
MMadhKār, 7, 15.2 katham utpadyamānaṃ tu pratītyotpattim ucyate //
MMadhKār, 7, 33.2 saṃskṛtasyāprasiddhau ca kathaṃ setsyatyasaṃskṛtam //
MMadhKār, 9, 2.1 kathaṃ hyavidyamānasya darśanādi bhaviṣyati /
MMadhKār, 9, 7.2 ekaikasmāt kathaṃ pūrvo darśanādeḥ sa vidyate //
MMadhKār, 10, 11.1 yo 'pekṣya sidhyate bhāvaḥ so 'siddho 'pekṣate katham /
MMadhKār, 12, 8.2 paro nātmakṛtaścet syād duḥkhaṃ parakṛtaṃ katham //
MMadhKār, 25, 6.1 bhāvaśca yadi nirvāṇam anupādāya tat katham /
MMadhKār, 25, 8.1 yadyabhāvaśca nirvāṇam anupādāya tat katham /
MMadhKār, 25, 13.1 bhaved abhāvo bhāvaśca nirvāṇam ubhayaṃ katham /
MMadhKār, 25, 14.1 bhaved abhāvo bhāvaśca nirvāṇa ubhayaṃ katham /