Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 238.2 kathayaitatkathaṃ tasya sutā tvaṃ brahmacāriṇaḥ //
BhāMañj, 1, 314.1 tāmāha śukro bālānāṃ kelikopakathā katham /
BhāMañj, 1, 322.2 prāha yācakaputryāstvaṃ kathaṃ dāsīti sasmitā //
BhāMañj, 1, 326.2 kṣatriyo 'haṃ munisute subhru tvāmarthaye katham //
BhāMañj, 1, 443.1 kathaṃ tvayi sthite vīra dauhitro me nṛpo bhavet /
BhāMañj, 1, 584.1 tamahaṃ nayanānandabandhuṃ praṇayinaṃ katham /
BhāMañj, 1, 623.2 na lajjase kathaṃ rājā tava bhikṣābhujaḥ sakhā //
BhāMañj, 1, 816.1 kathaṃ jāyā satīvṛttā manaḥ sabrahmacāriṇīm /
BhāMañj, 1, 817.2 mama dauhitrajananīṃ kathaṃ tyaktumahaṃ kṣamaḥ //
BhāMañj, 1, 846.1 rere mamāśanaṃ mūḍha kathamaśnāsyabhītavat /
BhāMañj, 1, 877.2 droṇāntakaḥ kathaṃ jāta ityāsannākulāśayāḥ //
BhāMañj, 1, 917.2 kathaṃ tāpatyatāsmākaṃ brūhi gandharvabhūpate //
BhāMañj, 1, 979.2 duḥkhavyathāṃ na jānāti jaḍarāśiḥ kathaṃ tu vā //
BhāMañj, 1, 1077.1 sahāmahe kathaṃ nāma sadācāraviparyayam /
BhāMañj, 1, 1116.1 anapekṣya kulācāraṃ kathamasmadvidho janaḥ /
BhāMañj, 1, 1117.2 kathametāṃ sthitiṃ dharmyāṃ helayā hātumarhasi //
BhāMañj, 1, 1119.1 tadatathyaṃ kathaṃ kartuṃ śaktaḥ satyadhano janaḥ /
BhāMañj, 1, 1235.2 dharmamācarati vyājātkathamasmadvidho janaḥ //
BhāMañj, 5, 175.2 kathaṃ tadapi me kṣattaḥ saṃśayaṃ chettumarhati //
BhāMañj, 5, 176.1 tacchrutvā viduro 'vādīcchūdro 'haṃ kathamīśvaraḥ /
BhāMañj, 5, 209.1 sthāsyanti te kathaṃ nāma yeṣāṃ yuddhamupasthitam /
BhāMañj, 5, 262.2 svadhane kathamasmākaṃ dharmye yuktamupekṣaṇam //
BhāMañj, 5, 269.1 kathaṃ nu kṣatriyo bhūtvā rājyaṃ nijabhujārjitam /
BhāMañj, 5, 346.2 tanayasnehamohena kathamutpathamāsthitaḥ //
BhāMañj, 5, 398.2 kathaṃ me vṛttivicchedo bhavadbhyāṃ krīḍayā kṛtaḥ //
BhāMañj, 5, 487.1 sahasraraśmestanayaḥ karṇo 'haṃ kathamacyuta /
BhāMañj, 5, 508.2 kathamekapade yāntu nīcasauhārdavadvṛthā //
BhāMañj, 5, 574.2 śauryaṃ tejaśca śūrāṇāṃ vacasā gaṇyate katham //
BhāMañj, 5, 614.2 kathaṃ kulakalaṅkāya gṛhṇāmyenāṃ bhavadgirā //
BhāMañj, 5, 616.1 śiṣyo bhūtvā kathaṃ bhīṣma mohānmāmavamanyase /
BhāMañj, 6, 35.2 kathaṃ guruvadhaprāpyāṃ bhajedasmadvidhaḥ śriyam //
BhāMañj, 6, 54.2 kathamevaṃ vadanghore samare 'sminyunakṣi mām //
BhāMañj, 7, 255.2 raṇe reṇubhirākīrṇaḥ śeṣe kathamanāthavat //
BhāMañj, 7, 306.1 kathaṃ nu laṅghayedvīra varākastvāṃ pṛthāsutaḥ /
BhāMañj, 7, 372.2 na jñāyate praṇaṣṭe 'tra śaṅkhaśabde kathaṃ sthitaḥ //
BhāMañj, 7, 419.2 vinā tavānujaṃ bhīma kathaṃ jīvitumutsahe //
BhāMañj, 7, 451.1 sainyaṃ puraśca paścācca gṛhītaṃ dhāryate katham /
BhāMañj, 7, 744.2 mayi jīvati kaunteyaḥ kathaṃ prāpsyati medinīm //
BhāMañj, 7, 756.1 tvayā hataḥ kathaṃ bhīṣmaḥ sa ca prāgjyotiṣeśvaraḥ /
BhāMañj, 8, 132.2 rāmaśiṣyastvayā brūhi kathaṃ vaikartano hataḥ //
BhāMañj, 10, 10.2 prāṇarakṣāparo mānī kathaṃ jīvanna lajjase //
BhāMañj, 12, 25.2 dorbhyāṃ ca bhuvamāliṅgya kathaṃ supto 'si bhūpate //
BhāMañj, 12, 26.2 asminnarapate suptā raktakṣībā kathaṃ śivā //
BhāMañj, 12, 39.2 tvaṃ śakrasadṛśaḥ śaurye kathameko hataḥ paraiḥ //
BhāMañj, 12, 43.2 tvāṃ svayaṃ bhāṣyamāṇāṃ māṃ kathaṃ na pratibhāṣase //
BhāMañj, 12, 46.2 nūnaṃ raṇe 'bhūttvāṃ vīrāḥ sehire kathamanyathā //
BhāMañj, 12, 52.2 satyasaṃdhaḥ kathaṃ kaṇaḥ karṇaśeṣīkṛtaḥ khagaiḥ //
BhāMañj, 13, 43.1 tāstyaktāḥ kathamasmābhirghoraḥ sarvakṣayaḥ kṛtaḥ /
BhāMañj, 13, 152.1 kathaṃ sa kāñcanaṣṭhīvī sṛñjayasya suto 'bhavat /
BhāMañj, 13, 359.2 janāpavādaparaśuṃ sahate śrīlatā katham //
BhāMañj, 13, 491.2 nivartante kathaṃ nāma kathyatāṃ me pitāmaha //
BhāMañj, 13, 607.1 sa kathaṃ jīvitabhraṃśabhayātpāpe pravartase /
BhāMañj, 13, 627.1 pāpamarjitamajñānātkathaṃ naśyati dehinām /
BhāMañj, 13, 697.2 kathaṃ samāśrayeddharmaṃ vinaṣṭadhanabāndhavaḥ //
BhāMañj, 13, 699.2 śocyastvamapi kālena kathaṃ śocasi pārthiva //
BhāMañj, 13, 745.2 samabhyadhātkathaṃ janturvītaśokaścarediti //
BhāMañj, 13, 747.2 aviluptaḥ kathaṃ brahmannityatuṣṭo 'bhilakṣyase //
BhāMañj, 13, 840.1 mokṣaṃ prayāto janakaḥ kathamityatha bhūbhujā /
BhāMañj, 13, 861.2 śokasthānaṃ kathaṃ svastho nirākula ivekṣyase //
BhāMañj, 13, 872.2 tvamimāṃ gatimāpannaḥ kathaṃ śocyāṃ na śocasi //
BhāMañj, 13, 947.1 kathaṃ tava sutā deva ghore karmaṇi madvidhā /
BhāMañj, 13, 972.1 rājā rakṣetsadācāraṃ kathaṃ lokān apīḍayan /
BhāMañj, 13, 1031.1 kathaṃ vijitalokānāṃ bhayaṃ mṛtyornivartate /
BhāMañj, 13, 1040.1 muktiḥ śanaiḥ kathamiti bhīṣmaḥ pṛṣṭo 'bravītpunaḥ /
BhāMañj, 13, 1089.2 dīpasyevārciṣo yātā yasya so 'yaṃ kutaḥ katham //
BhāMañj, 13, 1098.2 tatkathaṃ nṛpate muktaḥ sparśaṃ vetsi sarāgavat //
BhāMañj, 13, 1099.1 varṇasaṃkarabhīroste kathaṃ pañcaśikho guruḥ /
BhāMañj, 13, 1104.2 niṣṭhāmetām anāsādya kathaṃ mukto 'si pārthiva //
BhāMañj, 13, 1272.1 viśvāmitreṇa samprāptaṃ brāhmaṇyaṃ durlabhaṃ katham /
BhāMañj, 13, 1334.1 tamabravītsurapatiḥ puṃstvajātānkathaṃ sutān /
BhāMañj, 13, 1376.1 capalāḥ sahacāriṇyaḥ kathaṃ jāyā nṛṇāmiti /
BhāMañj, 13, 1402.2 manmathapreritā nārī vimarṣaṃ bhajate katham //
BhāMañj, 13, 1430.1 kathaṃ prāpyaṃ manuṣyeṇa brāhmaṇyamiti bhūbhujā /
BhāMañj, 13, 1470.1 tāḥ striyo lolamatayaḥ kathaṃ rakṣyā narairiti /
BhāMañj, 13, 1507.1 kuśikasya kṣitipaterjāto vipraḥ kathaṃ kule /
BhāMañj, 13, 1791.2 jetā tasyāpi rāmasya nihato 'si kathaṃ paraiḥ //
BhāMañj, 13, 1796.2 sāmānyajananīva tvaṃ kathaṃ devi vimuhyase //
BhāMañj, 14, 203.1 dvitīyapārśvacintā me kathaṃ haimaṃ bhavediti /
BhāMañj, 15, 20.2 māmutsṛjya kathaṃ nāma gantumarhasi kānanam //
BhāMañj, 15, 29.2 kauravāṇāṃ kathaṃ śrāddhe teṣāṃ vittavyayaṃ sahe //
BhāMañj, 16, 56.2 anarhasya mahārheṣu nīcasyorjasvitā katham //
BhāMañj, 17, 24.1 tatastamūce nṛpatirbhaktatyāgaṃ kathaṃ sahe /
BhāMañj, 19, 21.1 vinā dharitrīṃ tiṣṭhanti prajānātha kathaṃ prajāḥ /