Occurrences

Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kāvyālaṃkāra
Laṅkāvatārasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Yogasūtrabhāṣya
Śikṣāsamuccaya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Gītagovinda
Kathāsaritsāgara
Mṛgendraṭīkā
Rājanighaṇṭu
Śyainikaśāstra
Sātvatatantra
Yogaratnākara

Aṣṭasāhasrikā
ASāh, 3, 30.4 tathā abhisaṃbuddhānāṃ ca dharmacakrapravartanaṃ drakṣyati bahūṃś ca bodhisattvāneva drakṣyati imāmeva prajñāpāramitāṃ saṃgāyamānān prajñāpāramitāsaṃgītiratān evaṃ sarvajñatā parigrahītavyā evaṃ buddhakṣetraṃ viśodhayitavyam ityupāyakauśalaṃ ca upadiśataḥ /
ASāh, 6, 10.20 evamatra bodhisattvena mahāsattvena śikṣitavyam idaṃ tadbodhisattvasya mahāsattvasyopāyakauśalaṃ veditavyam /
ASāh, 6, 10.21 yenopāyakauśalena kuśalamūlaṃ pariṇāmayati sa āsannaḥ sarvajñatāyāḥ /
ASāh, 6, 10.22 atra copāyakauśalaṃ śikṣitukāmena bodhisattvena mahāsattvena iyameva prajñāpāramitā abhīkṣṇaṃ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraśnīkartavyā /
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 3, 89.0 ninadībhyāṃ snāteḥ kauśale //
Carakasaṃhitā
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Śār., 8, 66.0 evamenaṃ kumāram ā yauvanaprāpter dharmārthakauśalāgamanāccānupālayet //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 20.1 apare tvāhur idaṃ punaḥ kauśalakulaṃ mahāvāhanaṃ ca mahāparivāraṃ ca mahādhanaṃ ca /
LalVis, 3, 20.4 tatkasmāddhetoḥ tathā hi kauśalakulaṃ mātaṅgacyutyupapannaṃ na mātṛpitṛśuddham /
LalVis, 4, 4.95 upāyakauśalaṃ dharmālokamukhaṃ yathādhimuktasattveryāpathasaṃdarśanāya sarvabuddhadharmāvidhamanatāyai saṃvartate /
LalVis, 12, 84.5 na ca nāma anena yogyā kṛtā idaṃ cedṛśaṃ śilpakauśalam /
Mahābhārata
MBh, 1, 1, 63.31 purāṇāṃ caiva divyānāṃ kalpānāṃ yuddhakauśalam /
MBh, 1, 56, 32.24 rathāśvavāraṇendrāṇāṃ kalpanā yuddhakauśalam /
MBh, 1, 122, 14.4 brāhmaṇaḥ prahasan mandaṃ kauśalenābhyabhāṣata //
MBh, 1, 123, 9.1 tasya tat kauśalaṃ dṛṣṭvā dhanurvedajighṛkṣavaḥ /
MBh, 1, 165, 40.7 vasiṣṭhasya tadā dṛṣṭvā karmakauśalam āhave /
MBh, 3, 234, 28.2 pṛṣṭvā kauśalam anyonyaṃ ratheṣvevāvatasthire //
MBh, 4, 1, 22.10 jyotiṣe śakunajñāne nimitte cākṣakauśale /
MBh, 4, 3, 8.2 tatra me kauśalaṃ karma avabuddhaṃ viśāṃ pate //
MBh, 4, 35, 5.2 ācacakṣe hayajñāne sairandhrī kauśalaṃ tava //
MBh, 5, 64, 9.1 yathānyāyaṃ kauśalaṃ vandanaṃ ca samāgatā madvacanena vācyāḥ /
MBh, 6, BhaGī 2, 50.2 tasmādyogāya yujyasva yogaḥ karmasu kauśalam //
MBh, 9, 33, 3.2 śiṣyayoḥ kauśalaṃ yuddhe paśya rāmeti cābruvan //
MBh, 12, 59, 45.2 vyūhāśca vividhābhikhyā vicitraṃ yuddhakauśalam //
MBh, 12, 160, 7.2 sarvakauśalasaṃyuktaṃ sūkṣmacitrārthavacchubham //
MBh, 14, 83, 5.2 bālabhāvānmahārāja provācedaṃ na kauśalāt //
Rāmāyaṇa
Rām, Su, 32, 2.2 vaidehi kuśalī rāmastvāṃ ca kauśalam abravīt //
Rām, Su, 32, 3.2 sa tvāṃ dāśarathī rāmo devi kauśalam abravīt //
Rām, Su, 32, 32.2 tvadviyogena duḥkhārtaḥ sa tvāṃ kauśalam abravīt //
Rām, Su, 32, 33.2 abhivādya mahābāhuḥ so 'pi kauśalam abravīt //
Rām, Su, 32, 34.2 rājā vānaramukhyānāṃ sa tvāṃ kauśalam abravīt //
Rām, Yu, 63, 43.1 kṛtam apratimaṃ karma darśitaṃ cāstrakauśalam /
Rām, Yu, 65, 21.2 aham aham iti yuddhakauśalāste rajanicarāḥ paribabhramur nadantaḥ //
Saundarānanda
SaundĀ, 1, 36.1 jijñāsamānā nāgeṣu kauśalaṃ śvāpadeṣu ca /
SaundĀ, 18, 53.1 sadharma dharmānvayato yataśca te mayi prasādo 'dhigame ca kauśalam /
Bodhicaryāvatāra
BoCA, 1, 2.1 na hi kiṃcidapūrvamatra vācyaṃ na ca saṃgrathanakauśalaṃ mamāsti /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 1.1 tato madāndhavanitākapolasthalakauśalam /
BKŚS, 10, 92.1 dvitīyāyāṃ tu kakṣyāyāṃ śilpikauśalaśaṃsinī /
BKŚS, 10, 99.2 svakauśalāni śaṃsanto vighnanti sma gatiṃ mama //
BKŚS, 10, 256.2 viraktam api saṃdhātum alaṃ kauśalam asti naḥ //
BKŚS, 12, 28.2 sarvathā khyāpitaṃ lokair bhavatāṃ nītikauśalam //
BKŚS, 20, 208.2 na hi dṛṣṭaṃ vinābhyāsāt kriyākauśalam īdṛśam //
BKŚS, 25, 29.1 gomukhaḥ kila rūpeṇa kalākauśalacāriṇā /
BKŚS, 25, 69.1 ṛṣidattām athāvocaṃ svaśilpe labdhakauśalāḥ /
BKŚS, 27, 67.2 tatrāpi gomukhasyaiva prājñaṃmanyasya kauśalam //
BKŚS, 27, 98.1 na cāsti durghaṭasyāsya ghaṭane mama kauśalam /
Daśakumāracarita
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 2, 210.1 tacca muhuḥ pratiṣidhyākṛtārthā tadbhaginī kāmamañjarīmātā ca mādhavasenā rājānamaśrukaṇṭhyau vyajijñapatām deva yuṣmaddāsī rāgamañjarī rūpānurūpaśīlaśilpakauśalā pūrayiṣyati manorathān ityāsīd asmākam atimahatyāśā sādya mūlacchinnā //
DKCar, 2, 3, 60.1 atha tu yadyevaṃrūpo rūpānurūpaśilpaśīlavidyājñānakauśalo yuvā mahākulīnaśca kaścitsaṃnihitaḥ syāt sa kiṃ lapsyate iti //
DKCar, 2, 6, 142.1 avimṛśyakāriṇāṃ hi niyatamanekāḥ patanty anuśayaparamparāḥ iti snigdhadṛṣṭirācaṣṭa bhadre kaccidasti kauśalaṃ śāliprasthenānena sampannam āhāram asmān abhyavahārayitum iti //
DKCar, 2, 6, 237.1 tadiyaṃ vṛddhasya kasyacidvaṇijo nātipuṃstvasya yathārhasaṃbhogālābhapīḍitā gṛhiṇī tvayātikauśalādyathādṛṣṭamālikhitā bhavitumarhati iti //
DKCar, 2, 7, 104.0 tasya tatkauśalaṃ smitajyotsnābhiṣiktadantacchadaḥ saha suhṛdbhirabhinandya citramidaṃ mahāmunervṛttam //
DKCar, 2, 8, 112.0 evaṃ gate mantriṇi rājani ca kāmavṛtte candrapālito nāmāśvakendrāmātyasyendrapālitasya sūnuḥ asadvṛttaḥ pitṛnirvāsito nāma bhūtvā bahubhiścāraṇagaṇairbahvībhiranalpakauśalābhiḥ śilpakāriṇībhiranekacchannakiṅkaraiśca parivṛto 'bhyetya vividhābhiḥ krīḍābhirvihārabhadram ātmasādakarot //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 147.0 tasmiṃścāvasare mahāsāmantasya kuntalapateravantidevasyātmanāṭakīyāṃ kṣmātalorvaśīṃ nāma candrapālitādibhir atipraśastanṛtyakauśalām āhūyānantavarmā nṛtyamadrākṣīt //
DKCar, 2, 8, 246.0 abhijanasya śuddhidarśanam asādhāraṇaṃ buddhinaipuṇam atimānuṣaṃ prāṇabalam aparimāṇamaudāryam atyāścaryamastrakauśalam analpaṃ śilpajñānam anugrahārdraṃ cetaḥ tejaścāpyaviṣahyamabhyamitrīṇam //
Divyāvadāna
Divyāv, 2, 700.0 yattatra paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ ca kṛtam tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 12, 117.1 atha bhagavata etadabhavat avaśyakaraṇīyametattathāgateneti viditvā rājānaṃ prasenajitaṃ kauśalamāmantrayate gaccha tvaṃ mahārāja //
Kāmasūtra
KāSū, 2, 4, 24.1 vikalpānām anantatvād ānantyācca kauśalavidher abhyāsasya ca sarvagāmitvād rāgātmakatvācchedyasya prakārān ko 'bhisamīkṣitum arhatītyācāryāḥ //
KāSū, 3, 3, 3.21 kalāsu kautukinīṃ tatkauśalena gītapriyāṃ śrutiharair gītaiḥ /
KāSū, 3, 3, 3.25 tadgrahaṇopadeśena ca prayojyāyāṃ ratikauśalam ātmanaḥ prakāśayet /
KāSū, 3, 4, 38.2 kalākauśalaprakāśane vā saṃvāhane śirasaḥ pīḍane caucityadarśanam /
KāSū, 4, 1, 30.1 samānāśca striyaḥ kauśalenojjvalatayā pākena mānena tathopacārair atiśayīta //
KāSū, 4, 2, 42.2 kalāsu kauśalam adhikasya ca jñānam //
KāSū, 5, 1, 16.21 kauśalābhimāninī bhartur maurkhyeṇodvignā /
KāSū, 5, 2, 7.8 yena karmaṇā dravyeṇa kauśalena cārthinī syāt tasya prayogam utpattim āgamam upāyaṃ vijñānaṃ cātmāyattaṃ darśayet /
KāSū, 5, 4, 24.1 nāyakasyānurāgaṃ ca punaśca ratikauśalam /
KāSū, 5, 4, 25.2 punar āvartayatyeva dūtī vacanakauśalāt //
KāSū, 6, 1, 7.1 nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ /
Kāvyālaṃkāra
KāvyAl, 1, 3.1 adhanasyeva dātṛtvaṃ klībasyevāstrakauśalam /
Laṅkāvatārasūtra
LAS, 1, 44.12 evaṃ kriyamāṇe bhūyo 'pyuttarottaraviśodhako 'yaṃ laṅkādhipate mārgo yastvayā parigṛhītaḥ samādhikauśalasamāpattyā /
LAS, 1, 44.42 yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣān atikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase /
LAS, 1, 44.44 evamacintyo'sau viṣayaḥ yadekenābhinirhārakauśalenābhinirhṛtaś caryābhūmau sthitaḥ /
LAS, 1, 44.45 upāyakauśalaparigrahābhinirhārābhinirhṛte tam acintyaviṣayam anuprāpsyasi bahurūpavikāratāṃ ca tathāgatabhūmim /
LAS, 2, 101.51 anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśyavikalpaprapañcavirahitair vanagahanaguhālayāntargatair mahāmate hīnotkṛṣṭamadhyamayogayogibhirna śakyaṃ svacittavikalpadṛśyadhārādraṣṭranantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum /
LAS, 2, 137.5 yadatra mahāmate lakṣaṇakauśalajñānam idamucyate pudgalanairātmyajñānam /
Matsyapurāṇa
MPur, 66, 1.3 tathaiva janasaubhāgyamatividyāsu kauśalam //
Suśrutasaṃhitā
Su, Sū., 9, 6.1 tasmāt kauśalamanvicchan śastrakṣārāgnikarmasu /
Tantrākhyāyikā
TAkhy, 1, 51.1 taṃ ca dṛṣṭvā pratyutpannamatiḥ kauśalād ākalpam apanīya pūrvaprakṛtam eva veṣam āsthāya pādaśaucaśayanādyārambham akarot //
TAkhy, 1, 139.1 asāv api duṣṭamatiḥ krameṇa nītvā kauśalād ajasraṃ tān bhakṣayan paraṃ paritoṣam upāgataḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 12.1 yato bhogābhyāsam anu vivardhante rāgāḥ kauśalāni cendriyāṇām iti //
Śikṣāsamuccaya
ŚiSam, 1, 7.1 na ca kiṃcid apūrvam atra vācyaṃ na ca saṃgranthanakauśalaṃ mamāsti /
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 3.2 kutaścit kauśalād eva paramātmā vilokyate //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 29.2 svātantryaṃ kauśalaṃ kāntirdhairyaṃ mārdavam eva ca //
BhāgPur, 3, 1, 13.2 puṣṇāsi kṛṣṇād vimukho gataśrīs tyajāśv aśaivaṃ kulakauśalāya //
BhāgPur, 3, 2, 13.2 kārtsnyena cādyeha gataṃ vidhātur arvāksṛtau kauśalam ity amanyata //
BhāgPur, 11, 16, 24.2 ānvīkṣikī kauśalānāṃ vikalpaḥ khyātivādinām //
Gītagovinda
GītGov, 12, 37.1 yat gāndharvakalāsu kauśalam anudhyānam ca yat vaiṣṇavam yat śṛṅgāravivekatattvam api yat kāvyeṣu līlāyitam /
Kathāsaritsāgara
KSS, 1, 6, 27.1 anyonyaṃ nijavāṇijyakalākauśalavādinām /
KSS, 1, 6, 47.1 tenaiva vipaṇiṃ kṛtvā dhanena nijakauśalāt /
KSS, 2, 1, 40.1 atha hṛṣṭo mṛgāvatyā nṛttagītādikauśalam /
KSS, 2, 6, 89.2 satatamudayanaścakāra devyā vividhavasantakakauśalāni kāmī //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.4 praśāntarāgadveṣāṇāṃ sākṣātkṛtabhūtabhaviṣyadarthānāṃ munīnām api mithyāvāditvābhyupagame manvādayo 'pi dattadakṣiṇās tvayety aho svadarśanakauśalam //
Rājanighaṇṭu
RājNigh, 2, 38.2 prāpnoty āśu bhiṣak prayogaviṣayaprāvīṇyapārīṇatāhaṃkurvāṇasuparvasaṃsadagadaṅkārakriyākauśalam //
Śyainikaśāstra
Śyainikaśāstra, 3, 62.1 yatra dhanvī prayatnena svayamanviṣya kauśalāt /
Śyainikaśāstra, 4, 56.1 patrī vineturasamaṃ buddhikauśalavaibhavam /
Sātvatatantra
SātT, 3, 23.1 tyāgo bhayaṃ pāvanaṃ ca tejaḥ kauśalam āśrayaḥ /
Yogaratnākara
YRā, Dh., 224.1 arthāḥ sahāyā nikhilaṃ ca śāstraṃ hastakriyā karmaṇi kauśalaṃ ca /