Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 17, 24.2 śīghram ākhyāta māṃ prāptaṃ kauśikaṃ gādhinaḥ sutam //
Rām, Bā, 17, 38.1 kāryasya na vimarśaṃ ca gantum arhasi kauśika /
Rām, Bā, 19, 10.1 ṣaṣṭir varṣasahasrāṇi jātasya mama kauśikaḥ /
Rām, Bā, 20, 1.2 samanyuḥ kauśiko vākyaṃ pratyuvāca mahīpatim //
Rām, Bā, 20, 13.2 kauśikāya purā dattā yadā rājyaṃ praśāsati //
Rām, Bā, 25, 2.2 vacanaṃ kauśikasyeti kartavyam aviśaṅkayā //
Rām, Bā, 25, 17.1 mune kauśike bhadraṃ te sendrāḥ sarve marudgaṇāḥ /
Rām, Bā, 29, 1.2 deśe kāle ca vākyajñāv abrūtāṃ kauśikaṃ vacaḥ //
Rām, Bā, 33, 6.2 kuśavaṃśaprasūto 'smi kauśiko raghunandana //
Rām, Bā, 37, 1.1 tāṃ kathāṃ kauśiko rāme nivedya madhurākṣaram /
Rām, Bā, 49, 15.2 tato bhāgārthino devān draṣṭum arhasi kauśika //
Rām, Bā, 50, 7.1 api kauśika bhadraṃ te guruṇā mama saṃgatā /
Rām, Bā, 50, 16.1 śrūyatāṃ cābhidāsyāmi kauśikasya mahātmanaḥ /
Rām, Bā, 58, 5.2 yas tvaṃ kauśikam āgamya śaraṇyaṃ śaraṇaṃ gataḥ //
Rām, Bā, 59, 19.1 tac chrutvā vacanaṃ tasya krośamānasya kauśikaḥ /
Rām, Bā, 59, 25.2 abravīt sumahad vākyaṃ kauśikaḥ sarvadevatāḥ //
Rām, Bā, 62, 18.2 mahattvam ṛṣimukhyatvaṃ dadāmi tava kauśika //
Rām, Bā, 62, 26.1 uvācātmahitaṃ vākyam ahitaṃ kauśikasya ca //
Rām, Bā, 63, 1.2 lobhanaṃ kauśikasyeha kāmamohasamanvitam //
Rām, Bā, 63, 6.2 tam ṛṣiṃ kauśikaṃ rambhe bhedayasva tapasvinam //
Rām, Bā, 64, 11.2 brāhmaṇyaṃ tapasogreṇa prāptavān asi kauśika //
Rām, Bā, 66, 23.1 mama satyā pratijñā ca vīryaśulketi kauśika /
Rām, Bā, 66, 24.2 mama kauśika bhadraṃ te ayodhyāṃ tvaritā rathaiḥ //
Rām, Bā, 66, 27.1 kauśikaś ca tathety āha rājā cābhāṣya mantriṇaḥ /
Rām, Bā, 67, 6.2 kauśikānumate vākyaṃ bhavantam idam abravīt //
Rām, Ay, 29, 12.1 agastyaṃ kauśikaṃ caiva tāv ubhau brāhmaṇottamau /
Rām, Ki, 40, 11.2 tathā vaṅgān kaliṅgāṃś ca kauśikāṃś ca samantataḥ //
Rām, Utt, 1, 2.1 kauśiko 'tha yavakrīto raibhyaścyavana eva ca /