Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1088
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tac chrutvā vacanaṃ tasya snehaparyākulākṣaram / (1.1) Par.?
samanyuḥ kauśiko vākyaṃ pratyuvāca mahīpatim // (1.2) Par.?
pūrvam arthaṃ pratiśrutya pratijñāṃ hātum icchasi / (2.1) Par.?
rāghavāṇām ayukto 'yaṃ kulasyāsya viparyayaḥ // (2.2) Par.?
yad idaṃ te kṣamaṃ rājan gamiṣyāmi yathāgatam / (3.1) Par.?
mithyāpratijñaḥ kākutstha sukhī bhava sabāndhavaḥ // (3.2) Par.?
tasya roṣaparītasya viśvāmitrasya dhīmataḥ / (4.1) Par.?
cacāla vasudhā kṛtsnā viveśa ca bhayaṃ surān // (4.2) Par.?
trastarūpaṃ tu vijñāya jagat sarvaṃ mahān ṛṣiḥ / (5.1) Par.?
nṛpatiṃ suvrato dhīro vasiṣṭho vākyam abravīt // (5.2) Par.?
ikṣvākūṇāṃ kule jātaḥ sākṣād dharma ivāparaḥ / (6.1) Par.?
dhṛtimānsuvrataḥ śrīmān na dharmaṃ hātum arhasi // (6.2) Par.?
triṣu lokeṣu vikhyāto dharmātmā iti rāghavaḥ / (7.1) Par.?
svadharmaṃ pratipadyasva nādharmaṃ voḍhum arhasi // (7.2) Par.?
saṃśrutyaivaṃ kariṣyāmīty akurvāṇasya rāghava / (8.1) Par.?
iṣṭāpūrtavadho bhūyāt tasmād rāmaṃ visarjaya // (8.2) Par.?
kṛtāstram akṛtāstraṃ vā nainaṃ śakṣyanti rākṣasāḥ / (9.1) Par.?
guptaṃ kuśikaputreṇa jvalanenāmṛtaṃ yathā // (9.2) Par.?
eṣa vigrahavān dharma eṣa vīryavatāṃ varaḥ / (10.1) Par.?
eṣa buddhyādhiko loke tapasaś ca parāyaṇam // (10.2) Par.?
eṣo 'strān vividhān vetti trailokye sacarācare / (11.1) Par.?
nainam anyaḥ pumān vetti na ca vetsyanti kecana // (11.2) Par.?
na devā narṣayaḥ kecin nāsurā na ca rākṣasāḥ / (12.1) Par.?
gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ // (12.2) Par.?
sarvāstrāṇi kṛśāśvasya putrāḥ paramadhārmikāḥ / (13.1) Par.?
kauśikāya purā dattā yadā rājyaṃ praśāsati // (13.2) Par.?
te 'pi putrāḥ kṛśāśvasya prajāpatisutāsutāḥ / (14.1) Par.?
nakarūpā mahāvīryā dīptimanto jayāvahāḥ // (14.2) Par.?
jayā ca suprabhā caiva dakṣakanye sumadhyame / (15.1) Par.?
te suvāte 'straśastrāṇi śataṃ paramabhāsvaram // (15.2) Par.?
pañcāśataṃ sutāṃl lebhe jayā nāma varān purā / (16.1) Par.?
vadhāyāsurasainyānām ameyān kāmarūpiṇaḥ // (16.2) Par.?
suprabhājanayac cāpi putrān pañcāśataṃ punaḥ / (17.1) Par.?
saṃhārān nāma durdharṣān durākrāmān balīyasaḥ // (17.2) Par.?
tāni cāstrāṇi vetty eṣa yathāvat kuśikātmajaḥ / (18.1) Par.?
apūrvāṇāṃ ca janane śakto bhūyaś ca dharmavit // (18.2) Par.?
evaṃvīryo mahātejā viśvāmitro mahātapāḥ / (19.1) Par.?
na rāmagamane rājan saṃśayaṃ gantum arhasi // (19.2) Par.?
Duration=0.20701193809509 secs.