Occurrences

Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Liṅgapurāṇa
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 6, 19, 2.1 pavamānaḥ punātu mā kratve dakṣāya jīvase /
AVŚ, 18, 2, 23.1 ud ahvam āyur āyuṣe kratve dakṣāya jīvase /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 2, 8.6 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
Kauśikasūtra
KauśS, 11, 10, 1.3 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
Maitrāyaṇīsaṃhitā
MS, 1, 10, 3, 11.1 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
MS, 1, 11, 3, 27.0 kratave svāhā //
MS, 3, 11, 10, 6.1 pavamānaḥ punātu mā kratve dakṣāya jīvase /
MS, 3, 16, 4, 14.2 kratve dakṣāya no hinu pra nā āyūṃṣi tāriṣat //
Taittirīyasaṃhitā
TS, 1, 8, 5, 17.1 kratve dakṣāya jīvase /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 54.1 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
VSM, 9, 20.4 kratave svāhā /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.32 kratve dakṣāya no hi nu pra ṇa āyūṃṣi tāriṣad iti /
Śatapathabrāhmaṇa
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
Ṛgveda
ṚV, 1, 111, 2.1 ā no yajñāya takṣata ṛbhumad vayaḥ kratve dakṣāya suprajāvatīm iṣam /
ṚV, 1, 135, 1.3 pra te sutāso madhumanto asthiran madāya kratve asthiran //
ṚV, 4, 37, 2.2 pra vaḥ sutāso harayanta pūrṇāḥ kratve dakṣāya harṣayanta pītāḥ //
ṚV, 5, 43, 5.1 asāvi te jujuṣāṇāya somaḥ kratve dakṣāya bṛhate madāya /
ṚV, 6, 40, 2.1 asya piba yasya jajñāna indra madāya kratve apibo virapśin /
ṚV, 7, 25, 4.1 tvāvato hīndra kratve asmi tvāvato 'vituḥ śūra rātau /
ṚV, 9, 36, 3.2 kratve dakṣāya no hinu //
ṚV, 9, 100, 5.1 kratve dakṣāya naḥ kave pavasva soma dhārayā /
ṚV, 9, 109, 2.1 indras te soma sutasya peyāḥ kratve dakṣāya viśve ca devāḥ //
ṚV, 9, 109, 10.1 pavasva soma kratve dakṣāyāśvo na nikto vājī dhanāya //
ṚV, 10, 27, 16.1 daśānām ekaṃ kapilaṃ samānaṃ taṃ hinvanti kratave pāryāya /
ṚV, 10, 57, 4.1 ā ta etu manaḥ punaḥ kratve dakṣāya jīvase /
Liṅgapurāṇa
LiPur, 1, 70, 292.1 kratave saṃnatiṃ nāma anasūyāṃ tathātraye /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 40.1 namo namas te 'khilamantradevatādravyāya sarvakratave kriyātmane /
BhāgPur, 3, 24, 23.1 pulahāya gatiṃ yuktāṃ kratave ca kriyāṃ satīm /