Occurrences

Bṛhadāraṇyakopaniṣad
Ṛgveda
Ṛgvedakhilāni

Bṛhadāraṇyakopaniṣad
BĀU, 5, 15, 1.6 oṃ krato smara kṛtaṃ smara krato smara kṛtaṃ smara /
BĀU, 5, 15, 1.6 oṃ krato smara kṛtaṃ smara krato smara kṛtaṃ smara /
Ṛgveda
ṚV, 1, 51, 13.2 menābhavo vṛṣaṇaśvasya sukrato viśvet tā te savaneṣu pravācyā //
ṚV, 1, 52, 8.1 jaghanvāṁ u haribhiḥ sambhṛtakratav indra vṛtram manuṣe gātuyann apaḥ /
ṚV, 1, 63, 2.2 yenāviharyatakrato amitrān pura iṣṇāsi puruhūta pūrvīḥ //
ṚV, 3, 14, 7.1 tubhyaṃ dakṣa kavikrato yānīmā deva martāso adhvare akarma /
ṚV, 4, 4, 11.2 tvaṃ no asya vacasaś cikiddhi hotar yaviṣṭha sukrato damūnāḥ //
ṚV, 5, 20, 4.2 rāya ṛtāya sukrato gobhiḥ ṣyāma sadhamādo vīraiḥ syāma sadhamādaḥ //
ṚV, 5, 36, 5.2 sa no vṛṣā vṛṣarathaḥ suśipra vṛṣakrato vṛṣā vajrin bhare dhāḥ //
ṚV, 6, 16, 29.2 jahi rakṣāṃsi sukrato //
ṚV, 7, 16, 6.1 kṛdhi ratnaṃ yajamānāya sukrato tvaṃ hi ratnadhā asi /
ṚV, 8, 1, 18.2 ayā vardhasva tanvā girā mamā jātā sukrato pṛṇa //
ṚV, 8, 43, 12.1 uta tvā namasā vayaṃ hotar vareṇyakrato /
ṚV, 8, 68, 2.1 tuviśuṣma tuvikrato śacīvo viśvayā mate /
ṚV, 9, 48, 3.1 atas tvā rayim abhi rājānaṃ sukrato divaḥ /
ṚV, 9, 63, 28.2 jahi rakṣāṃsi sukrato //
ṚV, 9, 65, 30.1 ā rayim ā sucetunam ā sukrato tanūṣv ā /
ṚV, 9, 72, 8.1 sa tū pavasva pari pārthivaṃ raja stotre śikṣann ādhūnvate ca sukrato /
ṚV, 10, 70, 1.2 varṣman pṛthivyāḥ sudinatve ahnām ūrdhvo bhava sukrato devayajyā //
ṚV, 10, 122, 2.1 juṣāṇo agne prati harya me vaco viśvāni vidvān vayunāni sukrato /
ṚV, 10, 122, 6.1 iṣaṃ duhan sudughāṃ viśvadhāyasaṃ yajñapriye yajamānāya sukrato /
ṚV, 10, 144, 6.2 kratvā vayo vi tāry āyuḥ sukrato kratvāyam asmad ā sutaḥ //
Ṛgvedakhilāni
ṚVKh, 2, 7, 1.1 ciklīto yasya nāma tad divā naktaṃ ca sukrato /
ṚVKh, 2, 8, 1.1 mayi śleṣo mā vadhīḥ pra saṃrājaṃ ca sukrato /
ṚVKh, 3, 6, 6.1 ājipate nṛpate tvam iddhi no vāja ābhakṣi sukrato /