Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Agnipurāṇa
Harivaṃśa
Liṅgapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 18, 11.0 tad āhur yat trīn kratūn anvāhāgneyam uṣasyam āśvinaṃ katham asyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavantīti //
Atharvaprāyaścittāni
AVPr, 3, 5, 3.1 yadaiva karmābhyadhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ /
AVPr, 3, 8, 3.1 yadaiva kārmābhy adhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 8, 6, 70.0 sarvān yajñakratūn avarunddhe ya evaṃ vidvān agnihotraṃ juhoti //
MS, 3, 11, 10, 8.2 agne kratvā kratūṃr anu //
Pañcaviṃśabrāhmaṇa
PB, 4, 1, 9.0 sa etaṃ tryahaṃ punaḥ prāyuṅkta tena ṣaḍahena ṣaṭkratūn prājanayat //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 17.3 tebhya etān yajñakratūn prāyacchad etaiḥ lokam eṣyatheti /
Āpastambadharmasūtra
ĀpDhS, 1, 27, 2.0 iṣṭiyajñakratūn vā pavitrārthān āharet //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 5, 10.1 sarvānvā eṣa yajñakratūnavarunddhe /
ŚBM, 5, 5, 5, 11.1 sarvānvā eṣa yajñakratūnavarunddhe /
ŚBM, 10, 4, 3, 4.1 ta etān yajñakratūṃs tenire agnihotraṃ darśapūrṇamāsau cāturmāsyāni paśubandhaṃ saumyam adhvaram /
Ṛgveda
ṚV, 9, 72, 5.2 āprāḥ kratūn sam ajair adhvare matīr ver na druṣac camvor āsadaddhariḥ //
Mahābhārata
MBh, 1, 55, 42.3 iṣṭvā kratūṃśca vividhān aśvamedhādikān bahūn /
MBh, 1, 68, 59.2 rājasūyādikān anyān kratūn amitadakṣiṇān /
MBh, 1, 89, 55.21 bahūnāṃ brahmakalpānāṃ dhanaṃ dattvā kratūn bahūn /
MBh, 1, 112, 14.2 anantaratnānyādāya ājahāra mahākratūn /
MBh, 2, 5, 89.1 kaccit kratūn ekacitto vājapeyāṃśca sarvaśaḥ /
MBh, 2, 12, 14.1 darvīhomān upādāya sarvān yaḥ prāpnute kratūn /
MBh, 3, 80, 56.2 kratūn sarvān avāpnoti brahmalokaṃ ca gacchati //
MBh, 9, 4, 31.2 kratūn āhṛtya mahato mahimānaṃ sa gacchati //
MBh, 9, 48, 3.2 ājahāra kratūṃstatra yathoktān vedapāragaiḥ //
MBh, 9, 48, 4.1 tān kratūn bharataśreṣṭha śatakṛtvo mahādyutiḥ /
MBh, 12, 18, 35.1 agnyādheyāni gurvarthān kratūn sapaśudakṣiṇān /
MBh, 12, 222, 23.1 sarvataśca samāhṛtya kratūn sarvāñ jitendriyaḥ /
MBh, 12, 243, 4.1 iṣṭīśca vividhāḥ prāpya kratūṃścaivāptadakṣiṇān /
MBh, 13, 106, 9.1 daśaikarātrān daśa pañcarātrān ekādaśaikādaśakān kratūṃśca /
Agnipurāṇa
AgniPur, 11, 12.1 rājyaṃ kṛtvā kratūn kṛtvā svargaṃ devārcito yayau /
Harivaṃśa
HV, 29, 24.2 nānārūpān kratūn sarvān ājahāra nirargalān //
Liṅgapurāṇa
LiPur, 1, 34, 18.2 samāhṛtya kratūn sarvāngṛhītvā vratamuttamam //
Bhāgavatapurāṇa
BhāgPur, 11, 17, 51.2 dhanenāpīḍayan bhṛtyān nyāyenaivāharet kratūn //
Garuḍapurāṇa
GarPur, 1, 142, 16.1 dharmasaṃrakṣaṇaṃ cakre hyaśvamedhādikānkratūn /
Skandapurāṇa
SkPur, 23, 41.2 kratūnanyāṃśca vividhā iṣṭīḥ kāmyāṃstathetarān //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 15, 6.2 agne kratvā kratūṃr abhi /