Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 38.2 sudarśanasya cākhyānaṃ kramasaṃnyāsalakṣaṇam //
LiPur, 1, 7, 11.1 evaṃ kramāgataṃ jñānaṃ mukhādeva nṛṇāṃ vibhoḥ /
LiPur, 1, 23, 13.1 yadāhaṃ punareveha pītavarṇo yugakramāt /
LiPur, 1, 24, 67.1 tataḥ pañcadaśe prāpte parivarte kramāgate /
LiPur, 1, 24, 76.1 tataḥ saptadaśe caiva parivarte kramāgate /
LiPur, 1, 24, 90.2 atha ekonaviṃśe tu parivarte kramāgate //
LiPur, 1, 24, 99.2 ekaviṃśe punaḥ prāpte parivarte kramāgate //
LiPur, 1, 24, 114.2 pañcaviṃśe punaḥ prāpte parivarte kramāgate //
LiPur, 1, 24, 120.2 saptaviṃśe punaḥ prāpte parivarte kramāgate //
LiPur, 1, 24, 124.2 aṣṭāviṃśe punaḥ prāpte parivarte kramāgate //
LiPur, 1, 24, 139.2 manvādikṛṣṇaparyantamaṣṭāviṃśad yugakramāt //
LiPur, 1, 27, 1.2 vakṣyāmi śṛṇu saṃkṣepālliṅgārcanāvidhikramam /
LiPur, 1, 56, 4.2 āpūryate parasyāntaḥ satataṃ divasakramāt //
LiPur, 1, 56, 7.2 evamāpyāyitaṃ somaṃ śuklapakṣe dinakramāt //
LiPur, 1, 56, 12.2 evaṃ dinakramātpīte vibudhaistu niśākare //
LiPur, 1, 59, 20.1 etena kramayogena bhūmyardhe dakṣiṇottare /
LiPur, 1, 60, 12.1 kālādṛte na niyamo na dīkṣā nāhnikakramaḥ /
LiPur, 1, 70, 348.1 yaḥ paṭhecchṛṇuyādvāpi ādisargakramaṃ śubham /
LiPur, 1, 79, 36.2 iti saṃkṣepataḥ prokto liṅgārcanavidhikramaḥ //
LiPur, 1, 83, 55.1 kuryādvarṣaṃ krameṇaiva vyutkrameṇāpi vā dvijāḥ /
LiPur, 1, 85, 3.3 kramopāyaṃ mahābhāga śrotuṃ kautūhalaṃ hi naḥ //
LiPur, 1, 85, 58.1 aṅganyāsaṃ tataḥ paścādakṣarāṇāṃ vidhikramāt /
LiPur, 1, 85, 126.1 evaṃ labdhvā śivaṃ jñānaṃ jñātvā japavidhikramam //
LiPur, 1, 85, 230.1 iti te sarvamākhyātaṃ pañcākṣaravidhikramam /
LiPur, 1, 85, 231.1 śrāvayecca dvijāñchuddhānpañcākṣaravidhikramam /
LiPur, 1, 86, 153.1 kramo'yaṃ malapūrṇasya jñānaprāpterdvijottamāḥ /
LiPur, 1, 87, 15.2 kramo 'vivakṣito bhūtavivṛddhaḥ parameṣṭhinaḥ //
LiPur, 1, 88, 8.2 tatsarvaṃ kramayogena hyucyamānaṃ nibodhata //
LiPur, 1, 89, 33.1 gurūpadeśayuktānāṃ vṛddhānāṃ kramavarttinām /
LiPur, 1, 91, 51.2 viṣṇukramāstrayastvete ṛksāmāni yajūṃṣi ca //
LiPur, 2, 3, 59.1 śikṣākrameṇa saṃyuktastatra gānam aśikṣayat /
LiPur, 2, 3, 109.2 eṣa vo muniśārdūlāḥ prokto gītakramo muneḥ //
LiPur, 2, 18, 43.1 pañcabhūtāni saṃyamya mātrāvidhiguṇakramāt /
LiPur, 2, 19, 31.1 somādivṛndaṃ ca yathākrameṇa sampūjya mantrairvihitakrameṇa /
LiPur, 2, 21, 70.2 pratitattvaṃ kramo hyeṣa yogamārgeṇa suvrata //
LiPur, 2, 21, 83.1 evaṃ saṃkṣepataḥ prokto hyadhikārividhikramaḥ /
LiPur, 2, 22, 77.1 sāmānyaṃ sarvamārgeṣu pāraṃparyakrameṇa ca /
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 39.1 pradakṣiṇakramapādena aśvamedhaphalaṃ śatam /
LiPur, 2, 25, 104.2 īśānādikrameṇaiva śaktibījakrameṇa ca //
LiPur, 2, 25, 104.2 īśānādikrameṇaiva śaktibījakrameṇa ca //
LiPur, 2, 34, 3.2 pañcāvaraṇamārgeṇa pāraṃparyakrameṇa ca //
LiPur, 2, 35, 1.2 atha te sampravakṣyāmi hemadhenuvidhikramam /
LiPur, 2, 37, 1.2 athātaḥ sampravakṣyāmi tiladhenuvidhikramam /
LiPur, 2, 45, 1.3 jīvacchrāddhakramo 'smākaṃ vaktumarhasi sāṃpratam //
LiPur, 2, 45, 4.1 śrāddhamārgakramaṃ sākṣācchrāddhārhāṇāmapi kramam /
LiPur, 2, 45, 4.1 śrāddhamārgakramaṃ sākṣācchrāddhārhāṇāmapi kramam /
LiPur, 2, 45, 11.1 paristīrya svaśākhoktaṃ pāraṃparyakramāgatam /
LiPur, 2, 47, 41.2 vaktrakrameṇa hotavyaṃ gāyatryaṅgakrameṇa ca //
LiPur, 2, 47, 41.2 vaktrakrameṇa hotavyaṃ gāyatryaṅgakrameṇa ca //
LiPur, 2, 48, 2.2 bhānoḥ pañcāgninā kāryaṃ dvādaśāgnikrameṇa vā //
LiPur, 2, 48, 42.2 pratiṣṭhā kathitā divyā pāraṃparyakramāgatā //
LiPur, 2, 54, 9.2 pārāśaryāya kathitaṃ pāraṃparyakramāgatam //
LiPur, 2, 55, 9.2 nāḍīśuddhyadhiko yastu recakādikramānvitaḥ //
LiPur, 2, 55, 21.2 dhārmikāyākṛtaghnāya dātavyaṃ kramapūrvakam //