Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5430
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
etacchrutvā tu munayaḥ punastaṃ saṃśayānvitāḥ / (1.2) Par.?
papracchuruttaraṃ bhūyastadā te romaharṣaṇam // (1.3) Par.?
ṛṣaya ūcuḥ / (2.1) Par.?
yadetaduktaṃ bhavatā sūteha vadatāṃ vara / (2.2) Par.?
etadvistarato brūhi jyotiṣāṃ ca vinirṇayam // (2.3) Par.?
śrutvā tu vacanaṃ teṣāṃ tadā sūtaḥ samāhitaḥ / (3.1) Par.?
uvāca paramaṃ vākyaṃ teṣāṃ saṃśayanirṇaye // (3.2) Par.?
asminnarthe mahāprājñairyaduktaṃ śāntabuddhibhiḥ / (4.1) Par.?
etadvo'haṃ pravakṣyāmi sūryacandramasorgatim // (4.2) Par.?
fire-water-circle
yathā devagṛhāṇīha sūryacandrādayo grahāḥ / (5.1) Par.?
ataḥ paraṃ tu trividhamagnervakṣye samudbhavam // (5.2) Par.?
divyasya bhautikasyāgner atho'gneḥ pārthivasya ca / (6.1) Par.?
vyuṣṭāyāṃ tu rajanyāṃ ca brahmaṇo 'vyaktajanmanaḥ // (6.2) Par.?
avyākṛtamidaṃ tvāsīnnaiśena tamasā vṛtam / (7.1) Par.?
caturbhāgāvaśiṣṭe 'smin loke naṣṭe viśeṣataḥ // (7.2) Par.?
svayaṃbhūrbhagavāṃstatra lokasarvārthasādhakaḥ / (8.1) Par.?
khadyotavatsa vyacaradāvirbhāvacikīrṣayā // (8.2) Par.?
so'gniṃ sṛṣṭvātha lokādau pṛthivījalasaṃśritaḥ / (9.1) Par.?
saṃhṛtya tatprakāśārthaṃ tridhā vyabhajadīśvaraḥ // (9.2) Par.?
pavano yastu loke'sminpārthivo vahnirucyate / (10.1) Par.?
yaścāsau lokādau sūrye śuciragnistu sa smṛtaḥ // (10.2) Par.?
vaidyuto'bjastu vijñeyasteṣāṃ vakṣye tu lakṣaṇam / (11.1) Par.?
vaidyuto jāṭharaḥ sauro vārigarbhāstrayo 'gnayaḥ // (11.2) Par.?
tasmādapaḥ pibansūryo gobhir dīpyatyasau vibhuḥ / (12.1) Par.?
jale cābjaḥ samāviṣṭo nādbhir agniḥ praśāmyati // (12.2) Par.?
mānavānāṃ ca kukṣistho nāgniḥ śāmyati pāvakaḥ / (13.1) Par.?
arciṣmānpavanaḥ so'gnir niṣprabho jāṭharaḥ smṛtaḥ // (13.2) Par.?
yaścāyaṃ maṇḍalī śuklī nirūṣmā samprajāyate / (14.1) Par.?
prabhā saurī tu pādena hyastaṃ yāte divākare // (14.2) Par.?
agnimāviśate rātrau tasmāddūrātprakāśate / (15.1) Par.?
udyantaṃ ca punaḥ sūryam auṣṇyam agneḥ samāviśet // (15.2) Par.?
pādena pārthivasyāgnestasmādagnistapatyasau / (16.1) Par.?
prakāśoṣṇasvarūpe ca saurāgneye tu tejasī // (16.2) Par.?
parasparānupraveśād āpyāyete parasparam / (17.1) Par.?
uttare caiva bhūmyardhe tathā hyagniś ca dakṣiṇe // (17.2) Par.?
uttiṣṭhati punaḥ sūryaḥ punarvai praviśaty apaḥ / (18.1) Par.?
tasmāttāmrā bhavantyāpo divārātripraveśanāt // (18.2) Par.?
astaṃ yāti punaḥ sūryo 'harvai praviśaty apaḥ / (19.1) Par.?
tasmānnaktaṃ punaḥ śuklā āpo dṛśyanti bhāsvarāḥ // (19.2) Par.?
etena kramayogena bhūmyardhe dakṣiṇottare / (20.1) Par.?
udayāstamane nityamahorātraṃ viśaty apaḥ // (20.2) Par.?
yaścāsau tapate sūryaḥ pibannaṃbho gabhastibhiḥ / (21.1) Par.?
pārthivāgnivimiśro 'sau divyaḥ śuciriti smṛtaḥ // (21.2) Par.?
sahasrapādasau vahnirvṛttakumbhanibhaḥ smṛtaḥ / (22.1) Par.?
ādatte sa tu nāḍīnāṃ sahasreṇa samantataḥ // (22.2) Par.?
nādeyīścaiva sāmudrīḥ kūpāścaiva tathā ghanāḥ / (23.1) Par.?
sthāvarā jaṅgamāścaiva vāpīkulyādikā apaḥ // (23.2) Par.?
classes of sunrays
tasya raśmisahasraṃ tacchītavarṣoṣṇaniḥsravam / (24.1) Par.?
tāsāṃ catuḥśatā nāḍyo varṣante citramūrtayaḥ // (24.2) Par.?
bhajanāścaiva mālyāś ca ketanāḥ patanās tathā / (25.1) Par.?
amṛtā nāmataḥ sarvā raśmayo vṛṣṭisarjanāḥ // (25.2) Par.?
himodvahāś ca tā nāḍyo raśmayas triśatāḥ punaḥ / (26.1) Par.?
reśā meghāś ca vātsyāś ca hlādinyo himasarjanāḥ // (26.2) Par.?
candrabhā nāmataḥ sarvā pītābhāś ca gabhastayaḥ / (27.1) Par.?
śuklāś ca kakubhāścaiva gāvo viśvabhṛtas tathā // (27.2) Par.?
śuklāstā nāmataḥ sarvāstriśatīrgharmasarjanāḥ / (28.1) Par.?
somo bibharti tābhistu manuṣyapitṛdevatāḥ // (28.2) Par.?
manuṣyānauṣadheneha svadhayā ca pitṝnapi / (29.1) Par.?
amṛtena surān sarvāṃstisṛbhis tarpayatyasau // (29.2) Par.?
vasante caiva grīṣme ca śataiḥ sa tapate tribhiḥ / (30.1) Par.?
varṣāsvatho śaradi ca caturbhiḥ saṃpravarṣati // (30.2) Par.?
hemante śiśire caiva himamutsṛjate tribhiḥ / (31.1) Par.?
G￶tter in der Sonne
indro dhātā bhagaḥ pūṣā mitro'tha varuṇo'ryamā // (31.2) Par.?
aṃśur vivasvāṃstvaṣṭā ca parjanyo viṣṇureva ca / (32.1) Par.?
varuṇo māghamāse tu sūrya eva tu phālgune // (32.2) Par.?
caitre māsi bhavedaṃśurdhātā vaiśākhatāpanaḥ / (33.1) Par.?
jyeṣṭhe māsi bhavedindra āṣāḍhe cāryamā raviḥ // (33.2) Par.?
vivasvān śrāvaṇe māsi prauṣṭhapade bhagaḥ smṛtaḥ / (34.1) Par.?
parjanyo'śvayuje māsi tvaṣṭā vai kārtike raviḥ // (34.2) Par.?
mārgaśīrṣe bhavenmitraḥ pauṣe viṣṇuḥ sanātanaḥ / (35.1) Par.?
pañcaraśmisahasrāṇi varuṇasyārkakarmaṇi // (35.2) Par.?
ṣaḍbhiḥ sahasraiḥ pūṣā tu devo'ṃśuḥ saptabhis tathā / (36.1) Par.?
dhātāṣṭabhiḥ sahasraistu navabhistu śatakratuḥ // (36.2) Par.?
vivasvān daśabhir yāti yātyekādaśabhir bhagaḥ / (37.1) Par.?
saptabhistapate mitrastvaṣṭā caivāṣṭabhiḥ smṛtaḥ // (37.2) Par.?
aryamā daśabhir yāti parjanyo navabhis tathā / (38.1) Par.?
ṣaḍbhī raśmisahasraistu viṣṇustapati medinīm // (38.2) Par.?
vasaṃte kapilaḥ sūryo grīṣme kāñcanasaprabhaḥ / (39.1) Par.?
śveto varṣāsu varṇena pāṇḍuḥ śaradi bhāskaraḥ // (39.2) Par.?
hemante tāmravarṇastu śiśire lohito raviḥ / (40.1) Par.?
iti varṇāḥ samākhyātā mayā sūryasamudbhavāḥ // (40.2) Par.?
oṣadhīṣu balaṃ dhatte svadhayā ca pitṛṣvapi / (41.1) Par.?
sūryo 'mareṣvapyamṛtaṃ trayaṃ triṣu niyacchati // (41.2) Par.?
evaṃ raśmisahasraṃ tatsauraṃ lokārthasādhakam / (42.1) Par.?
bhidyate lokamāsādya jalaśītoṣṇaniḥsravam // (42.2) Par.?
ityetanmaṇḍalaṃ śuklaṃ bhāsvaraṃ sūryasaṃjñitam / (43.1) Par.?
nakṣatragrahasomānāṃ pratiṣṭhāyonireva ca // (43.2) Par.?
candrarkṣagrahāḥ sarve vijñeyāḥ sūryasaṃbhavāḥ / (44.1) Par.?
nakṣatrādhipatiḥ somo nayanaṃ vāmamīśituḥ // (44.2) Par.?
nayanaṃ caivam īśasya dakṣiṇaṃ bhāskaraḥ svayam / (45.1) Par.?
teṣāṃ janānāṃ loke'sminnayanaṃ nayate yataḥ // (45.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge sūryaraśmisvarūpakathanaṃ nāmaikonaṣaṣṭitamo 'dhyāyaḥ // (46.1) Par.?
Duration=0.23558712005615 secs.