Occurrences

Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Ratnaṭīkā
Tantrasāra

Yogasūtra
YS, 3, 15.1 kramānyatvaṃ pariṇāmānyatve hetuḥ //
YS, 4, 31.1 tataḥ kṛtārthānāṃ pariṇāmakramasamāptir guṇānām //
YS, 4, 32.1 kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 1.3 māsair dvisaṃkhyair māghādyaiḥ kramāt ṣaḍ ṛtavaḥ smṛtāḥ /
AHS, Sū., 3, 4.1 tiktaḥ kaṣāyaḥ kaṭuko balino 'tra rasāḥ kramāt /
AHS, Sū., 3, 58.2 tatra pūrvo vidhis tyājyaḥ sevanīyo 'paraḥ kramāt //
AHS, Sū., 5, 46.1 śataparvakakāntāranaipālādyās tataḥ kramāt /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 6.1 puṣpāṇi ca punar dhūpam eṣa kramaḥ smṛtaḥ //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 11.0 tatkramaś ca saṃskārakārikāyāṃ draṣṭavyaḥ //
Tantrasāra
TantraS, Caturdaśam āhnikam, 21.0 evaṃ krameṇa pādāṅguṣṭhāt prabhṛti dvādaśāntaparyantaṃ svātmadehasvātmacaitanyābhinnīkṛtadehacaitanyasya śiṣyasya āsādya tatraiva anantānandasarasi svātantryaiśvaryasāre samastecchājñānakriyāśaktinirbharasamastadevatācakreśvare samastādhvabharite cinmātrāvaśeṣaviśvabhāvamaṇḍale tathāvidharūpaikīkāreṇa śiṣyātmanā saha ekībhūto viśrāntim āsādayet ity evaṃ parameśvarābhinno 'sau bhavati //
TantraS, Caturdaśam āhnikam, 26.0 evaṃ śivāntatattvaśuddhiḥ tato yojanikoktakrameṇa pūrṇāhutiḥ //
TantraS, Viṃśam āhnikam, 10.0 ādarśe hi svamukham aviratam avalokayataḥ tatsvarūpaniścitiḥ acireṇaiva bhavet na cātra kaścit kramaḥ pradhānam ṛte tanmayībhāvāt //
TantraS, Viṃśam āhnikam, 15.0 ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam //
TantraS, Viṃśam āhnikam, 21.0 atha liṅge tatra na rahasyamantraiḥ liṅgaṃ pratiṣṭhāpayet viśeṣāt vyaktam iti pūrvapratiṣṭhiteṣu āvāhanavisarjanakrameṇa pūjāṃ kuryāt ādhāratayā //
TantraS, Viṃśam āhnikam, 30.0 yadi mārgaśīrṣādikrameṇa yathāsaṃkhyaṃ bhavati āśvayujaṃ varjayitvā tadā viśeṣaviśeṣaḥ //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Dvāviṃśam āhnikam, 24.2 kramatāratamyayogāt saiva hi saṃvidvisargasaṃghaṭṭaḥ //
TantraS, Dvāviṃśam āhnikam, 35.1 madhyasthanālagumphitasarojayugaghaṭṭanakramādagnau /
TantraS, Dvāviṃśam āhnikam, 37.1 sṛṣṭyādikramam antaḥ kurvaṃs turye sthitiṃ labhate /
TantraS, Dvāviṃśam āhnikam, 52.0 evam etebhyo yāgebhyo 'nyatamaṃ kṛtvā yadi tathāvidhanirvicikitsatāpacitritahṛdayaḥ śiṣyo bhavati tadā tasmai tadyāgadarśanapūrvakaṃ tilājyāhutipūrvakanirapekṣam eva pūrvoktavyāptyā anusaṃdhānakrameṇa avalokanayā dīkṣāṃ kuryāt parokṣadīkṣādike naimittikānte tu pūrva eva vidhiḥ //