Occurrences

Garbhopaniṣat
Mahābhārata
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Smaradīpikā
Tantrāloka
Ānandakanda
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Rasakāmadhenu
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Garbhopaniṣat
GarbhOp, 1, 3.3 parasparaṃ saumyaguṇatvāt ṣaḍvidho rasaḥ rasāc choṇitaṃ śoṇitān māṃsaṃ māṃsān medo medasaḥ snāyavaḥ snāyubhyo 'sthīni asthibhyo majjā majjātaḥ śukraṃ śukraśoṇitasaṃyogād āvartate garbho hṛdi vyavasthāṃ nayati hṛdaye 'ntar āgniḥ agnisthāne pittaṃ pittasthāne vāyuḥ vāyuto hṛdayaṃ prājāpatyāt kramāt //
Mahābhārata
MBh, 12, 139, 13.1 tretādvāparayoḥ saṃdhau purā daivavidhikramāt /
Saundarānanda
SaundĀ, 2, 1.1 tataḥ kadācitkālena tadavāpa kulakramāt /
Amarakośa
AKośa, 2, 422.2 adhvaryūdgātṛhotāro yajuḥsāmargvidaḥ kramāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 41.2 punarvasor agād vīṇā kramāt taṃ gaṅgarakṣitam //
Kūrmapurāṇa
KūPur, 1, 41, 30.2 āpūryate parasyāntaḥ satataṃ divasakramāt //
KūPur, 1, 41, 32.2 paurṇamāsyāṃ sa dṛśyeta sampūrṇe divasakramāt //
Liṅgapurāṇa
LiPur, 1, 23, 13.1 yadāhaṃ punareveha pītavarṇo yugakramāt /
LiPur, 1, 24, 139.2 manvādikṛṣṇaparyantamaṣṭāviṃśad yugakramāt //
LiPur, 1, 56, 4.2 āpūryate parasyāntaḥ satataṃ divasakramāt //
LiPur, 1, 56, 7.2 evamāpyāyitaṃ somaṃ śuklapakṣe dinakramāt //
LiPur, 1, 56, 12.2 evaṃ dinakramātpīte vibudhaistu niśākare //
LiPur, 1, 85, 58.1 aṅganyāsaṃ tataḥ paścādakṣarāṇāṃ vidhikramāt /
LiPur, 2, 18, 43.1 pañcabhūtāni saṃyamya mātrāvidhiguṇakramāt /
Matsyapurāṇa
MPur, 126, 44.2 bāhyato'nantaraṃ caiva maṇḍalaṃ divasakramāt //
MPur, 126, 55.1 āpūryate paro bhāgaḥ somasya tu ahaḥkramāt /
MPur, 126, 56.2 āpūrayandadau tena bhāgaṃ bhāgamahaḥkramāt //
MPur, 126, 63.1 prakṣīyate pare hyātmā pīyamānakalākramāt /
MPur, 126, 65.2 evaṃ dinakramātpīte devaiścāpi niśākare //
MPur, 128, 77.1 nakṣatreṣu ca yujyante gacchanto niyatakramāt /
MPur, 141, 23.2 suṣumnāpyāyamānasya bhāgaṃ bhāgamahaḥkramāt //
MPur, 141, 25.2 evamāpyāyitaḥ somaḥ śuklapakṣe'pyahaḥkramāt /
MPur, 141, 26.2 āpyāyayatsuṣumnena bhāgaṃ bhāgamahaḥkramāt //
MPur, 141, 55.2 daśabhiḥ pañcabhiścaiva kalābhirdivasakramāt //
MPur, 148, 66.2 nītau kramād deśakālaripuyogyakramād idam //
Viṣṇupurāṇa
ViPur, 3, 13, 2.1 yugmān devāṃśca pitryāṃśca samyaksavyakramāddvijān /
Yājñavalkyasmṛti
YāSmṛ, 1, 305.1 dadyād grahakramād evaṃ dvijebhyo bhojanaṃ budhaḥ /
Bhāratamañjarī
BhāMañj, 13, 1232.2 asvatantrasya kā śaktistadā jñātikramānmama //
Garuḍapurāṇa
GarPur, 1, 19, 11.2 karṇayośca bhruvoḥ śaṅkhe mastake pratipatkramāt //
GarPur, 1, 47, 34.1 putralābhaḥ striyaḥ puṣṭistrikoṇādikramādbhavet /
GarPur, 1, 101, 11.2 dadyād grahakramād etān grahebhyo bhājanaṃ tataḥ //
GarPur, 1, 104, 3.1 brahmahatyākramāt syuśca tatsarvaṃ vā śiśer bhavet /
Kathāsaritsāgara
KSS, 3, 1, 26.1 tataḥ pūrvāṃ diśaṃ jetuṃ gacchāmo 'nyāśca tatkramāt /
Kālikāpurāṇa
KālPur, 54, 3.3 uttarādikramātpūjyā āsanāni ca madhyataḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 30.3 gaṇayenmāsikīṃ vṛṣṭimavṛṣṭiṃ vānilakramāt //
Mātṛkābhedatantra
MBhT, 14, 3.2 bhogas tu trividho devi divyavīrapaśukramāt /
Rasahṛdayatantra
RHT, 7, 9.2 kuryājjāraṇamevaṃ kramakramādvardhayedagnim //
RHT, 15, 14.1 atha pūrvoktagrāsakramājjarate raso vidhivat /
Rasaratnasamuccaya
RRS, 6, 58.1 anyathā yo vimūḍhātmā mantradīkṣākramādvinā /
Rasaratnākara
RRĀ, R.kh., 4, 44.2 dattvā dattvā pacettadvad dhusturādikramād rasam //
RRĀ, V.kh., 1, 37.2 nandibhṛṅgimahākālānpūjayet pūrvadikkramāt //
RRĀ, V.kh., 14, 40.2 pūrvavad biḍayogena evaṃ jāryaṃ samakramāt //
RRĀ, V.kh., 15, 70.2 anena kramayogena saptaśṛṅkhalikākramāt //
RRĀ, V.kh., 16, 26.1 tatastu pakvabījena saptaśṛṅkhalikākramāt /
RRĀ, V.kh., 18, 77.2 anena kramayogena saptaśṛṅkhalikākramāt //
Rasārṇava
RArṇ, 14, 60.1 mārayedbhūdhare yantre saptasaṃkalikākramāt /
RArṇ, 14, 79.1 mārayedbhūdhare yantre saptasaṃkalikākramāt /
RArṇ, 14, 95.1 mārayedbhūdhare yantre saptasaṃkalikākramāt /
RArṇ, 14, 100.1 mārayedbhūdhare yantre saptasaṃkalikākramāt /
RArṇ, 14, 103.2 mārayedbhūdhare yantre saptasaṃkalikākramāt //
RArṇ, 14, 105.1 anena kramayogeṇa saptasaṃkalikākramāt /
RArṇ, 17, 62.2 athavā yantrakārasya caikadvitripalakramāt //
RArṇ, 18, 78.1 mārayedbhūdhare yantre saptasaṅkalikākramāt /
RArṇ, 18, 87.1 mārayedbhūdhare yantre saptasaṅkalikākramāt /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 94.1 jyotīṃṣi tapanādīni jyotiścakrabhramīkramāt /
Smaradīpikā
Smaradīpikā, 1, 60.4 śīrṣe sarvaśarīre tu vaset kāmas tithikramāt //
Tantrāloka
TĀ, 1, 106.2 mayā svasaṃvitsattarkapatiśāstratrikakramāt //
TĀ, 1, 140.2 pūrṇameva nijaṃ rūpaṃ kaṃcidaṃśāṃśikākramāt //
TĀ, 3, 144.1 visargatā ca saivāsyā yadānandodayakramāt /
TĀ, 4, 77.2 yataḥ śāstrakramāttajjñaguruprajñānuśīlanāt //
TĀ, 5, 28.2 taccakrabhābhistatrārthe sṛṣṭisthitilayakramāt //
TĀ, 5, 37.1 evaṃ triśūlāt prabhṛti catuṣpañcārakakramāt /
TĀ, 6, 61.2 ṣaṭtriṃśadaṅgulo jantoḥ sarvasya svāṅgulakramāt //
TĀ, 7, 70.1 ṣaṇṇavatyāmadhaḥ ṣaḍdvikramāccāṣṭottaraṃ śatam /
TĀ, 7, 71.1 viśve sṛṣṭilayāste tu citrā vāyvantarakramāt /
TĀ, 12, 13.1 tathārcanajapadhyānahomavratavidhikramāt /
TĀ, 16, 46.1 dhātūnsamāharetsaṃghakramādekaikaśo 'thavā /
TĀ, 16, 64.1 yathā pākakramācchuddhaṃ hema tadvatsa kīrtitaḥ /
TĀ, 16, 120.2 uttarādikramāddvyekabhedo vidyādike traye //
TĀ, 16, 126.2 tata aiśapurāṇyaṣṭau catuṣke 'rdhāṅgulakramāt //
TĀ, 16, 159.2 athavaikākṣarāmantrair athavā mātṛkākramāt //
TĀ, 16, 170.2 guruśiṣyakramātso 'pi dvidhetyevaṃ vibhidyate //
TĀ, 16, 259.2 pūrvapūrvakramāditthaṃ ya evādiguroḥ purā //
TĀ, 19, 11.2 saṃhṛtikramataḥ sārdhaṃ sṛkchindiyugalena tu //
TĀ, 26, 64.2 ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam //
Ānandakanda
ĀK, 1, 6, 35.1 evaṃ krameṇa saṃsevyaṃ dvitrivedeṣuṣaṭkramāt /
ĀK, 1, 23, 163.2 gandhapiṣṭikramāj jātarasabhasmāni bhairavi //
ĀK, 1, 23, 650.2 mārayedbhūdhare yantre saptasaṅkalikākramāt //
ĀK, 1, 23, 661.2 mārayedbhūdhare yantre saptasaṃkalikākramāt //
ĀK, 1, 23, 677.2 mārayedbhūdhare yantre saptasaṅkalikākramāt //
ĀK, 1, 23, 683.1 mārayedbhūdhare yantre saptasaṅkalikākramāt /
ĀK, 1, 23, 686.2 mārayedbhūdhare yantre saptasaṅkalikākramāt //
ĀK, 1, 23, 688.1 anena kramayogena saptasaṅkalikākramāt /
ĀK, 2, 4, 43.2 prajvālayedvītihotraṃ mṛdumadhyottamakramāt //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 9.0 amūlā tatkramāj jñeyā kṣāntā sṛṣṭir udāhṛtā //
ŚSūtraV zu ŚSūtra, 3, 20.1, 12.0 haṭhapākakramāj jāgratsvapnasauṣuptasaṃhṛtiḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 7.2 ceṭāṭonādhūtikānām ekadvitrikramāt kṛśām //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 10.2 niveśya cullyāṃ dahanaṃ mandamadhyakharakramāt //
Haribhaktivilāsa
HBhVil, 1, 207.2 siddhasādhyasusiddhārikramāj jñeyā vicakṣaṇaiḥ //
HBhVil, 5, 138.2 tasyāṣṭadikṣu madhye'pi navaśaktīś ca dikkramāt //
HBhVil, 5, 161.2 śrīśaktikāmabījaiś ca sṛṣṭyādikramato 'pare //
HBhVil, 5, 289.1 etāś ca mūrtayo jñeyā dakṣiṇādhaḥkarakramāt //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 14, 4.0 avaśabdo nivyadhanād ūrdhvaṃ ca pāṭhakramāt //
Mugdhāvabodhinī
MuA zu RHT, 3, 24.1, 7.2 rañjanaṃ caiva kurute maṇimūṣavidhikramāt //
MuA zu RHT, 7, 3.2, 4.2 rañjanaṃ caiva kurute maṇimūṣāvidhikramāt /
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //
Rasakāmadhenu
RKDh, 1, 5, 1.1 bījasādhane gaganaṃ jārayevādau ityādivakṣyamāṇakramād abhrakagandhamākṣikādisattvapiṣṭikā nirūpyante /
Rasasaṃketakalikā
RSK, 5, 16.4 chāyāśuṣkā deyā tridvyekacatuḥkramād vijñaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 30, 4.1 brahmacārī gṛhasthaśca vānaprastho vidhikramāt /
SkPur (Rkh), Revākhaṇḍa, 38, 45.1 āśramād āśramaṃ sarve na tyajāmo vidhikramāt /