Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9761
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athādhvano 'sya prakṛta upayogaḥ prakāśyate // (1.1) Par.?
itthamadhvā samasto 'yaṃ yathā saṃvidi saṃsthitaḥ / (2.1) Par.?
taddvārā śūnyadhīprāṇanāḍīcakratanuṣvatho // (2.2) Par.?
bahiśca liṅgamūrtyagnisthaṇḍilādiṣu sarvataḥ / (3.1) Par.?
tathā sthitaḥ samastaśca vyastaścaiṣa kramākramāt // (3.2) Par.?
āsaṃvittattvam ābāhyaṃ yo 'yamadhvā vyavasthitaḥ / (4.1) Par.?
tatra tatrocitaṃ rūpaṃ svaṃ svātantryeṇa bhāsayet // (4.2) Par.?
sarvaṃ sarvatra rūpaṃ ca tasyāpi na na bhāsate / (5.1) Par.?
nahyavaccheditāṃ kvāpi svapne 'pi viṣahāmahe // (5.2) Par.?
evaṃ viśvādhvasampūrṇaṃ kālavyāpāracitritam / (6.1) Par.?
deśakālamayaspandasadma dehaṃ vilokayet // (6.2) Par.?
tathā vilokyamāno 'sau viśvāntardevatāmayaḥ / (7.1) Par.?
dhyeyaḥ pūjyaśca tarpyaśca tadāviṣṭo vimucyate // (7.2) Par.?
itthaṃ ghaṭaṃ paṭaṃ liṅgaṃ sthaṇḍilaṃ pustakaṃ jalam / (8.1) Par.?
yadvā kiṃcitkvacitpaśyettatra tanmayatāṃ vrajet // (8.2) Par.?
tatrārpaṇaṃ hi vastūnāmabhedenārcanaṃ matam / (9.1) Par.?
tathā sampūrṇarūpatvānusaṃdhir dhyānamucyate // (9.2) Par.?
sampūrṇatvānusaṃdhānam akampaṃ dārḍhyamānayan / (10.1) Par.?
tathāntarjalpayogena vimṛśañjapabhājanam // (10.2) Par.?
tatrārpitānāṃ bhāvānāṃ svakabhedavilāpanam / (11.1) Par.?
kurvaṃstadraśmisadbhāvaṃ dadyāddhomakriyāparaḥ // (11.2) Par.?
tathaivaṃ kurvataḥ sarvaṃ samabhāvena paśyataḥ / (12.1) Par.?
niṣkampatā vrataṃ śuddhaṃ sāmyaṃ nandiśikhoditam // (12.2) Par.?
tathārcanajapadhyānahomavratavidhikramāt / (13.1) Par.?
paripūrṇāṃ sthitiṃ prāhuḥ samādhiṃ guravaḥ purā // (13.2) Par.?
atra pūjājapādyeṣu bahirantardvayasthitau / (14.1) Par.?
dravyaughe na vidhiḥ ko 'pi na kāpi pratiṣiddhatā // (14.2) Par.?
kalpanāśuddhisaṃdhyādernopayogo 'tra kaścana / (15.1) Par.?
uktaṃ śrītrikasūtre ca jāyate yajanaṃ prati // (15.2) Par.?
avidhijño vidhijñaś cety evamādi suvistaram / (16.1) Par.?
yadā yathā yena yatra svā saṃvittiḥ prasīdati // (16.2) Par.?
tadā tathā tena tatra tattadbhogyaṃ vidhiśca saḥ / (17.1) Par.?
laukikālaukikaṃ sarvaṃ tenātra viniyojayet // (17.2) Par.?
niṣkampatve sakampastu kampaṃ nirhrāsayedbalāt / (18.1) Par.?
yathā yenābhyupāyena kramādakramato 'pi vā // (18.2) Par.?
vicikitsā galatyantastathāsau yatnavānbhavet / (19.1) Par.?
dhīkarmākṣagatā devīrniṣiddhaireva tarpayet // (19.2) Par.?
vīravrataṃ cābhinandediti bhargaśikhāvacaḥ / (20.1) Par.?
tathāhi śaṅkā mālinyaṃ glāniḥ saṃkoca ityadaḥ // (20.2) Par.?
saṃsārakārāgārāntaḥ sthūlasthūṇāghaṭāyate / (21.1) Par.?
mantrā varṇasvabhāvā ye dravyaṃ yatpāñcabhautikam // (21.2) Par.?
yaccidātma prāṇijātaṃ tatra kaḥ saṃkaraḥ katham / (22.1) Par.?
saṃkarābhāvataḥ keyaṃ śaṅkā tasyāmapi sphuṭam // (22.2) Par.?
na śaṅketa tathā śaṅkā vilīyetāvahelayā / (23.1) Par.?
śrīsarvācāravīrālīniśācarakramādiṣu // (23.2) Par.?
śāstreṣu vitataṃ caitattatra tatrocyate yataḥ / (24.1) Par.?
śaṅkayā jāyate glāniḥ śaṅkayā vighnabhājanam // (24.2) Par.?
uvācotpaladevaśca śrīmānasmadgurorguruḥ / (25.1) Par.?
sarvāśaṅkāśaniṃ mārgaṃ numo māheśvaraṃ tviti // (25.2) Par.?
anuttarapadāptaye tadidamāṇavaṃ darśitābhyupāyamativistarānnanu vidāṃkurudhvaṃ budhāḥ // (26.1) Par.?
Duration=0.12904000282288 secs.