Occurrences

Baudhāyanadharmasūtra
Arthaśāstra
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasikapriyā
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Śivasūtravārtika
Śukasaptati
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Haṃsadūta
Janmamaraṇavicāra
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 13.2 krīḍārtham api yad brūyuḥ sa dharmaḥ paramaḥ smṛtaḥ //
Arthaśāstra
ArthaŚ, 1, 21, 16.1 kuśīlavāḥ śastrāgnirasakrīḍāvarjaṃ narmayeyuḥ //
ArthaŚ, 14, 1, 3.1 rājakrīḍābhāṇḍanidhānadravyopabhogeṣu gūḍhāḥ śastranidhānaṃ kuryuḥ sattrājīvinaśca rātricāriṇo 'gnijīvinaścāgninidhānam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 2, 17.0 nityaṃ krīḍājīvikayoḥ //
Lalitavistara
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 6, 51.1 tasmin khalu punaḥ kūṭāgāre yāni kānicit santyatikrāntātikrāntāni māyāguṇaratikrīḍāsamavasṛtasthānāni tāni sarvāṇi tasmin prādurbhāvāni saṃdṛśyante sma bodhisattvasya pūrvakarmavipākena //
LalVis, 6, 62.7 sarve ca kapilāhvaye mahāpuravare śākyā anye ca sattvāḥ khādanti sma pibanti sma krīḍanti sma pravicārayanti sma dānāni ca dadanti sma puṇyāni ca kurvanti sma kaumodyāmiva cāturmāsyāmekāntare krīḍāsukhavihārairviharanti sma /
LalVis, 7, 67.6 tāni sarvāṇi rājñā śuddhodanena pustavaropitāni kumārasya krīḍārthaṃ dattānyabhūvan //
LalVis, 7, 85.12 tatra bodhisattvasyārthe dvātriṃśaddhātryaḥ saṃsthāpitā abhuvan aṣṭāvaṅgadhātryaḥ aṣṭau kṣīradhātryaḥ aṣṭau maladhātryaḥ aṣṭau krīḍādhātryaḥ //
Mahābhārata
MBh, 1, 76, 1.3 vanaṃ tad eva niryātā krīḍārthaṃ varavarṇinī //
MBh, 1, 119, 30.22 athodyānavare tasmiṃstathā krīḍāgatāśca te /
MBh, 1, 119, 30.34 krīḍāvasāne sarve te śucivastrāḥ svalaṃkṛtāḥ /
MBh, 1, 119, 32.2 vāhayitvā kumārāṃstāñ jalakrīḍāgatān vibhuḥ /
MBh, 1, 119, 38.32 vṛttakrīḍāvihārāstu pratasthur gajasāhvayam /
MBh, 1, 119, 43.40 athodyānavane tasmiṃstathā krīḍāgatāśca te /
MBh, 1, 186, 6.2 krīḍānimittāni ca yāni tāni sarvāṇi tatropajahāra rājā //
MBh, 1, 212, 1.102 krīḍāratiparāṃ bhadrāṃ sakhījanaśatair vṛtām /
MBh, 1, 212, 1.340 krīḍārtham iti bhāṣitvā sakhībhiḥ subhage saha /
MBh, 1, 212, 1.346 krīḍārtham iva tatrasthān rakṣiṇo vākyam abravīt /
MBh, 3, 161, 6.1 krīḍāpradeśāṃś ca samṛddharūpān sucitramālyāvṛtajātaśobhān /
MBh, 3, 229, 20.2 vihāraśīlaḥ krīḍārthaṃ tena tat saṃvṛtaṃ saraḥ //
MBh, 4, 2, 3.6 dvipān siṃhān haniṣyāmi krīḍārthaṃ tasya pārthiva /
MBh, 8, 27, 71.1 striyo bālāś ca vṛddhāś ca prāyaḥ krīḍāgatā janāḥ /
MBh, 11, 3, 15.1 yathā ca salile rājan krīḍārtham anusaṃcaran /
MBh, 12, 31, 31.2 dhātrīdvitīyo bālaḥ sa krīḍārthaṃ paryadhāvata //
MBh, 12, 221, 67.2 krīḍārativihāreṣu parāṃ mudam avāpnuvan //
MBh, 12, 236, 23.1 ātmayājī so ''tmaratir ātmakrīḍātmasaṃśrayaḥ /
MBh, 12, 292, 28.2 evam eṣo 'sakṛt sarvaṃ krīḍārtham abhimanyate //
MBh, 12, 296, 2.1 ajasraṃ tviha krīḍārthaṃ vikurvantī narādhipa /
MBh, 12, 301, 15.2 krīḍārthaṃ tu mahārāja śataśo 'tha sahasraśaḥ //
MBh, 12, 308, 139.1 strīṣu krīḍāvihāreṣu nityam asyāsvatantratā /
MBh, 13, 53, 27.2 krīḍāratho 'stu bhagavann uta sāṃgrāmiko rathaḥ //
MBh, 14, 51, 9.2 ratiḥ krīḍāmayī tubhyaṃ māyā te rodasī vibho //
Rāmāyaṇa
Rām, Ay, 88, 12.2 paśya vidyādharastrīṇāṃ krīḍoddeśān manoramān //
Rām, Ār, 33, 16.2 krīḍāratividhijñābhir apsarobhiḥ sahasraśaḥ //
Rām, Ār, 36, 20.1 krīḍāratividhijñānāṃ samājotsavaśālinām /
Rām, Ār, 41, 9.2 ānayainaṃ mahābāho krīḍārthaṃ no bhaviṣyati //
Rām, Su, 5, 34.2 krīḍāgṛhāṇi cānyāni dāruparvatakān api //
Rām, Su, 10, 13.2 citraśālāśca vicitā bhūyaḥ krīḍāgṛhāṇi ca //
Saundarānanda
SaundĀ, 4, 27.1 tasmin gṛhe bharturataścarantyaḥ krīḍānurūpaṃ lalitaṃ niyogam /
SaundĀ, 10, 18.2 ālambya nandaṃ prayayau tathaiva krīḍāvanaṃ vajradharasya rājñaḥ //
SaundĀ, 10, 25.2 phalanti vṛkṣā maṇihemacitrāḥ krīḍāsahāyās tridaśālayānām //
Amaruśataka
AmaruŚ, 1, 12.1 kathamapi sakhi krīḍākopād vrajeti mayodite kaṭhinahṛdayastyaktvā śayyāṃ balād gata eva saḥ /
AmaruŚ, 1, 16.1 dṛṣṭvaikāsanasaṃsthite priyatame paścād upetyādarād ekasyā nayane pidhāya vihitakrīḍānubandhacchalaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 16, 23.1 vyāno 'tigamanadhyānakrīḍāviṣamaceṣṭitaiḥ /
AHS, Cikitsitasthāna, 7, 77.2 kāñcīkalāpaiścalakiṅkiṇīkaiḥ krīḍāvihaṅgaiśca kṛtānunādam //
AHS, Utt., 17, 1.3 pratiśyāyajalakrīḍākarṇakaṇḍūyanair marut /
AHS, Utt., 23, 1.3 dhūmātapatuṣārāmbukrīḍātisvapnajāgaraiḥ /
Bodhicaryāvatāra
BoCA, 7, 62.2 tatkarmaśauṇḍo'tṛptātmā krīḍāphalasukhepsuvat //
BoCA, 10, 9.2 tacchastrayuddhaṃ ca paraspareṇa krīḍārthamadyāstu ca puṣpayuddham //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 39.2 krīḍāśakaṭikāṃ karṣann itaś cetaś ca gacchati //
BKŚS, 5, 156.1 avatīrya tu te bhartā krīḍāpuṣkariṇīṃ pituḥ /
BKŚS, 5, 191.1 athovāca hasann uccaiḥ krīḍāśīlo vasantakaḥ /
BKŚS, 8, 21.1 krīḍāsthānāni paśyantaḥ kāritāni rumaṇvatā /
BKŚS, 8, 24.2 sthitvā krīḍāgṛhe rātrim utthitāḥ prasthitās tataḥ //
BKŚS, 8, 28.1 tatrāhaṃ sasuhṛdvargaḥ krīḍāsnānāśanādikaḥ /
BKŚS, 10, 154.1 tataḥ krīḍāgṛhāt tasmād bāhyāṃ tām eva vīthikām /
BKŚS, 11, 83.1 tac ca krīḍāgṛhaṃ prāpya kalpitaṃ yamunātaṭe /
BKŚS, 15, 30.2 vrīḍākrīḍākṛtā pīḍā durbhagā tyajyatām iti //
BKŚS, 20, 2.2 aryaputra vicitraṃ vaḥ krīḍāsthānam upāgatam //
BKŚS, 20, 27.1 prakīrṇasalilakrīḍāpīḍanacchinnabhūṣaṇam /
BKŚS, 20, 136.1 apsaraḥśatasaṃbādhaṃ sakrīḍāgiriniṣkuṭam /
BKŚS, 22, 40.2 krīḍākamalinīṃ yānti tvadvidhāḥ kṣārasāgare //
Daśakumāracarita
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 6.2 tadanu krīḍāviśrambhānnivṛttā lajjayā kāni kānyapi bhāvāntarāṇi vyadhatta //
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 4, 32.0 mṛtajāta iti so 'paviddho rahasyanirbhedabhayātparijanena krīḍāśaile //
DKCar, 2, 6, 54.1 abhihatya bhūtalākāśayorapi krīḍāntarāṇi darśanīyānyekenaiva vānekenaiva kandukenādarśayat //
DKCar, 2, 6, 202.1 samīpagateṣu ca yuṣmāsu krīḍāmattā nāma kandukaṃ bhraṃśayeyam //
DKCar, 2, 6, 294.1 tvaṃ kila samudramadhye majjitaḥ pāpena madbhrātrā bhīmadhanvanā iti śrutvā sakhījanaṃ parijanaṃ ca vañcayitvā jīvitaṃ jihāsurekākinī krīḍāvanamupāgamam //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 8, 95.0 kimiti gurutvaviparītamanuṣṭhitam iti tamutthāpya krīḍānirbharam atiṣṭhat //
Divyāvadāna
Divyāv, 18, 541.1 tasya dārakasya tasmin gṛhe gatasya ratikrīḍākālamāgamayamānasya tiṣṭhato niśi kālamapratyabhijñātam //
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Harṣacarita
Harṣacarita, 1, 79.1 sajjo 'yamupacaraṇacaturaḥ sahapāṃśukrīḍāparicayapeśalaḥ preyān sakhījanaḥ kṣititalāvataraṇāya //
Kumārasaṃbhava
KumSaṃ, 1, 29.2 reme muhur madhyagatā sakhīnāṃ krīḍārasaṃ nirviśatīva bālye //
Kāmasūtra
KāSū, 1, 4, 4.13 tasya bahiḥ krīḍāśakunipañjarāṇi /
KāSū, 1, 4, 11.3 etena racitodgrāhodakānāṃ grīṣme jalakrīḍāgamanaṃ vyākhyātam //
KāSū, 1, 4, 22.1 lokacittānuvartinyā krīḍāmātraikakāryayā /
KāSū, 3, 3, 2.1 tayā saha puṣpāvacayaṃ grathanaṃ gṛhakaṃ duhitṛkākrīḍāyojanaṃ bhaktapānakaraṇam iti kurvīta /
KāSū, 5, 5, 19.5 rājakrīḍārthaṃ nagarastriyo janapadastriyaśca saṃghaśa ekaśaśca rājakulaṃ praviśanti saurāṣṭrakāṇām iti //
Kāvyādarśa
KāvĀ, 1, 16.2 udyānasalilakrīḍāmadhupānaratotsavaiḥ //
Liṅgapurāṇa
LiPur, 1, 20, 7.2 ātmārāmeṇa krīḍārthaṃ līlayākliṣṭakarmaṇā //
LiPur, 1, 20, 51.1 tvāṃ bodhayitukāmena krīḍāpūrvaṃ yadṛcchayā /
LiPur, 1, 22, 3.2 jānannapi mahādevaḥ krīḍāpūrvamathābravīt //
LiPur, 1, 48, 5.1 krīḍābhūmiś ca devānām anekāścaryasaṃyutaḥ /
LiPur, 1, 70, 125.2 jalakrīḍānusadṛśaṃ vārāhaṃ rūpamāviśat //
LiPur, 1, 71, 30.2 sabhāprapādibhiś caiva krīḍāsthānaiḥ pṛthak pṛthak //
LiPur, 1, 80, 9.2 krīḍārthaṃ devadevasya bhavasya parameṣṭhinaḥ //
LiPur, 1, 80, 33.2 rudrastrīgaṇasaṃkīrṇair jalakrīḍāratais tathā //
LiPur, 1, 102, 2.1 hitāya cāśramāṇāṃ ca krīḍārthaṃ bhagavānbhavaḥ /
LiPur, 1, 102, 13.1 krīḍārthaṃ ca satāṃ madhye sarvadevapatirbhavaḥ /
LiPur, 1, 102, 28.2 śiśurbhūtvā mahādevaḥ krīḍārthaṃ vṛṣabhadhvajaḥ //
Matsyapurāṇa
MPur, 30, 1.3 vanaṃ tadaiva niryātā krīḍārthaṃ varavarṇinī //
MPur, 70, 20.2 jalakrīḍāvihāreṣu purā sarasi mānase /
MPur, 120, 1.2 krīḍāvihāraṃ gandharvaiḥ paśyannapsarasāṃ saha //
MPur, 148, 34.2 sotpalā madirāmodā divi krīḍāyaneṣu ca //
MPur, 148, 40.2 nānākrīḍāgṛhayutaṃ gītavādyamanoharam //
MPur, 154, 480.2 krīḍodyānasahasrāḍhyaṃ kāñcanāmbujadīrghikam //
MPur, 154, 516.1 nirdhautakaladhautaṃ ca krīḍāguhamanoramam /
MPur, 154, 588.3 tamuvāca tato devaḥ krīḍākelikalāyutam //
Meghadūta
Megh, Pūrvameghaḥ, 2.2 āṣāḍhasya prathamadivase meghamāśliṣṭasānuṃ vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa //
Megh, Pūrvameghaḥ, 37.2 dhūtodyānaṃ kuvalayarajogandhibhir gandhavatyās toyakrīḍāniratayuvatisnānatiktair marudbhiḥ //
Megh, Pūrvameghaḥ, 64.1 hitvā tasmin bhujagavalayaṃ śambhunā dattahastā krīḍāśaile yadi ca vicaret pādacāreṇa gaurī /
Megh, Pūrvameghaḥ, 65.2 tābhyo mokṣas tava yadi sakhe gharmalabdhasya na syāt krīḍālolāḥ śravaṇaparuṣair garjitair bhāyayes tāḥ //
Megh, Uttarameghaḥ, 17.1 tasyās tīre racitaśikharaḥ peśalair indranīlaiḥ krīḍāśailaḥ kanakakadalīveṣṭanaprekṣaṇīyaḥ /
Megh, Uttarameghaḥ, 21.1 gatvā sadyaḥ kalabhatanutāṃ śīghrasaṃpātahetoḥ krīḍāśaile prathamakathite ramyasānau niṣaṇṇaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 113.2 hitopadeśajananaṃ dhṛtikrīḍāsukhādikṛt //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 33.1 tathā devādibhyaś ca krīḍādharmitvāt krīḍānimittā īśvarapravṛttiḥ //
PABh zu PāśupSūtra, 1, 1, 33.1 tathā devādibhyaś ca krīḍādharmitvāt krīḍānimittā īśvarapravṛttiḥ //
PABh zu PāśupSūtra, 1, 1, 37.1 tathā kāmitvād indrakauśikādibhyaś cācāryo divyo niratiśayakrīḍaiśvaryasvābhāvyād ity arthaḥ //
PABh zu PāśupSūtra, 1, 9, 6.1 krīḍādharmitvāt //
PABh zu PāśupSūtra, 2, 2, 3.0 krīḍādharmitvāt krīḍānimittā //
PABh zu PāśupSūtra, 2, 2, 3.0 krīḍādharmitvāt krīḍānimittā //
PABh zu PāśupSūtra, 4, 6, 7.0 tato jighāṃsanārthaṃ mayā spṛṣṭo na tu viṣayakrīḍārthaṃ vā //
Suśrutasaṃhitā
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Tantrākhyāyikā
TAkhy, 2, 349.1 tataś ca vyādhair durātmabhir jīvagrāhaṃ gṛhītvā krīḍārthaṃ rājaputrāyopanītaḥ //
Viṣṇupurāṇa
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 5, 7, 40.2 krīḍārthamātmanaḥ paścādavatīrṇo 'si śāśvata //
ViPur, 5, 34, 36.2 cakramutsṛṣṭamakṣeṣu krīḍāsaktena līlayā //
ViPur, 5, 38, 11.2 viṣṇukrīḍānvitaṃ sthānaṃ dṛṣṭvā pāpātpramucyate //
Viṣṇusmṛti
ViSmṛ, 1, 2.1 jalakrīḍāruci śubhaṃ kalpādiṣu yathā purā /
Śatakatraya
ŚTr, 2, 24.2 premārdraṃ spṛhaṇīyanirbhararahaḥ krīḍāpragalbhaṃ tato niḥsaṅgāṅgavikarṣaṇādhikasukharamyaṃ kulastrīratam //
ŚTr, 2, 30.1 śṛṅgāradrumanīrade prasṛmarakrīḍārasasrotasi pradyumnapriyabāndhave caturavāṅmuktāphalodanvati /
ŚTr, 2, 95.2 itaḥ kekikrīḍākalakalaravaḥ pakṣmaladṛśāṃ kathaṃ yāsyanty ete virahadivasāḥ sambhṛtarasāḥ //
ŚTr, 3, 15.2 asmākaṃ tu manorathoparacitaprāsādavāpītaṭakrīḍākānanakelikautukajuṣām āyuḥ paraṃ kṣīyate //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 43.3 krīḍābhāṇḍaṃ viśvam idaṃ yasya vibhūman tasmai nityaṃ nātha namas te karavāma //
BhāgPur, 4, 25, 62.2 necchannanukarotyajñaḥ klaibyātkrīḍāmṛgo yathā //
BhāgPur, 11, 6, 45.1 śayyāsanāṭanasthānasnānakrīḍāśanādiṣu /
BhāgPur, 11, 7, 55.1 śayyāsanāṭanasthāne vārttākrīḍāśanādikam /
BhāgPur, 11, 15, 7.1 svacchandamṛtyur devānāṃ sahakrīḍānudarśanam /
Bhāratamañjarī
BhāMañj, 1, 896.2 nijopavanakulyeva kasya krīḍāparigrahaḥ //
BhāMañj, 1, 925.2 vismayasmarakampānāṃ krīḍāmaṇḍapatāmagāt //
BhāMañj, 1, 952.1 kāmakrodhau svayaṃ lokakrīḍākāraṇapaṇḍitau /
BhāMañj, 1, 1030.2 krīḍāśikhaṇḍakacchāyāmiva kāmaśikhaṇḍinaḥ //
BhāMañj, 1, 1106.2 tāṇḍavācāryakaṃ kurvanniva krīḍāśikhaṇḍinām //
BhāMañj, 1, 1286.2 smarasaṃtāpakampānāṃ krīḍākandukatāmiva //
BhāMañj, 13, 748.2 krīḍāvihārī loke 'sminyadasakto na lipyase //
BhāMañj, 13, 930.2 krīḍāratirjagaddraṣṭā kāmakrodhavivarjitaḥ //
BhāMañj, 13, 1189.1 taṃ dṛṣṭvāpsaraso vārikrīḍāsaktāḥ parasparam /
Garuḍapurāṇa
GarPur, 1, 95, 29.2 krīḍāśarīrasaṃskārasamājotsavadarśanam //
GarPur, 1, 132, 11.1 gopālakairvṛṣaścauraiḥ krīḍāstho 'pahṛto balāt /
GarPur, 1, 167, 22.1 vyāno 'tigamanasnānakrīḍāviṣayaceṣṭitaiḥ /
Gītagovinda
GītGov, 3, 20.1 pāṇau mā kuru cūtasāyakam amum mā cāpam āropaya krīḍānirjitaviśva mūrchitajanāghātena kim pauruṣam /
GītGov, 9, 18.2 yuktam tat viparītakāriṇi tava śrīkhaṇḍacarcā viṣam śītāṃśuḥ tapanaḥ himam hutavahaḥ krīḍāmudaḥ yātanāḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 2.2 krīḍākhelaṃ kamalasarasi kvāpi kālopayātaṃ rākācandradyutisahacaraṃ rājahaṃsaṃ dadarśa //
Hitopadeśa
Hitop, 3, 102.3 ahaṃ purā śūdrakasya rājñaḥ krīḍāsarasi karpūrakelināmno rājahaṃsasya putryā karpūramañjaryā sahānurāgavān abhavam /
Kathāsaritsāgara
KSS, 3, 1, 126.2 krīḍaikalālasaścakre gantuṃ lāvāṇake matim //
KSS, 3, 4, 153.1 tacceṣṭālokanakrīḍākautukādupagamya tam /
KSS, 4, 1, 79.2 maddhairyālokanakrīḍānaipuṇye duḥkhavarṣiṇaḥ //
KSS, 4, 2, 11.2 nabhaḥkrīḍāvilasitaṃ lakṣyabhūtalakautukam //
KSS, 4, 3, 94.1 taṃ ca krīḍākalitalalitāvyaktanarmābhilāṣaṃ yāntaṃ prītipravaṇamanasām aṅkato 'ṅkaṃ nṛpāṇām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 2.2 yogād ardhanimīlitāmbujavaśāt sambhogabhogetarāvasthādvaṃdvabhavānubhūtijanitakrīḍāsukhāny anvabhūt //
Rājanighaṇṭu
RājNigh, Kar., 109.2 kāmakrīḍāḍambaraśambaraharacāpalaprasarā //
Skandapurāṇa
SkPur, 12, 31.2 krīḍāhetoḥ saromadhye grāhagrasto 'bhavattadā //
Smaradīpikā
Smaradīpikā, 1, 8.1 nānānibandhaiḥ suratopacāraiḥ krīḍāsukhaṃ janmaphalaṃ narāṇām /
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 5.1 iti vā yasya saṃvittiḥ krīḍātvenākhilaṃ jagat /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.1 tenāyamarthaḥ īdṛśī tāvatsaṃvittiḥ durlabhā yasya kasyacid evāpaścimajanmano bhavati so 'khilaṃ jagatkrīḍātvena paśyan nijasaṃvidunmeṣanimeṣābhyāṃ sṛjan saṃharaṃś ca /
Tantrāloka
TĀ, 4, 10.2 svātmapracchādanakrīḍāpaṇḍitaḥ parameśvaraḥ //
TĀ, 8, 202.1 tataḥ śriyaḥ puraṃ rudrakrīḍāvataraṇeṣvatha /
Ānandakanda
ĀK, 1, 10, 133.1 yogakrīḍānuṣaktātmā dhyāyate yogavittamaiḥ /
ĀK, 1, 15, 341.2 krīḍāmodadyutimadakāntidatvācca divyakā //
ĀK, 1, 16, 29.2 prauḍhānāṃ sudṛśāṃ sukhātisukhado vaśyo mahādrāvakaḥ saṅge bhaṅgurakāmakautukarasaḥ krīḍākalāmodadaḥ //
ĀK, 1, 19, 31.2 mattakekikulakrīḍānṛttavistīrṇapiñchakā //
ĀK, 1, 19, 103.1 jalakrīḍāticaturaiḥ saṃyuktaḥ kāminījanaiḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 10.1, 1.0 rajyate 'smin jagannāṭyakrīḍākautukinātmanā //
Śukasaptati
Śusa, 11, 4.6 dṛṣṭvā ca tatra surūpaṃ pathikaṃ bhaṭṭaputraṃ krīḍārthaṃ dṛṣṭisaṃjñayā babhāṇa /
Caurapañcaśikā
CauP, 1, 37.2 kāntāṅgasaṃgaparihāsavicitranṛtye krīḍābhirāmeti yātu madīyakālaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 33.1, 6.0 tat purastāt kāmaśāstre proktaṃ krīḍānuvarṇanam //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 24.1 krīḍāgirer adho bhāge mālinī nāma nimnagā /
GokPurS, 12, 26.2 krīḍāśailād adhobhāge haram ārādhayan svayaṃ //
Haṃsadūta
Haṃsadūta, 1, 18.1 tayā bhūyaḥ krīḍārabhasavikasadvallabhavadhū vapurvallībhraśyanmṛgamadakaṇaśyāmalikayā /
Haṃsadūta, 1, 21.1 sakṛdvaṃśīnādaśravaṇamilitābhīravanitā rahaḥkrīḍāsākṣī pratipadalatāsadmasubhagaḥ /
Haṃsadūta, 1, 30.1 muhurlāsyakrīḍāpramadamiladāhopuruṣikā vikāśena bhraṣṭaiḥ phaṇimaṇikuler dhūmalarucau /
Haṃsadūta, 1, 39.1 vilajjaṃ mā rodīr iha sakhi punaryāsyati haris tavāpāṅgakrīḍānibiḍaparicaryāgrahilatām /
Janmamaraṇavicāra
JanMVic, 1, 8.3 svātmapracchādanakrīḍāpaṇḍitaḥ parameśvaraḥ //
Kokilasaṃdeśa
KokSam, 1, 55.2 drakṣyasy anvaksaphalanayanaṃ tāṇḍavānīndumauler lāsyakrīḍālalitagirijāpāṅgasaṃbhāvitāni //
KokSam, 2, 16.1 krīḍānṛtte bhavanaśikhināṃ dūramuktāhisaṅgā sāndracchāyāhṛtaravikarā tatra pāṭīravāṭī /
KokSam, 2, 29.1 krīḍāśailau madananṛpateḥ kāntipūrasya kokau syātāṃ tasyā dhruvamurasijau kiṃcidāpāṇḍumūlau /
KokSam, 2, 54.1 aṃsālambiślathakacabharaṃ hastaruddhāmbarāntaṃ prākkrīḍānte tava maṇigavākṣopakaṇṭheṣu cāram /
KokSam, 2, 63.1 āśliṣyantaṃ viṭapabhujayā tatra vallīranekāḥ krīḍārāme kamapi taruṇaṃ vīkṣya mākandavṛkṣam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 26.2 krīḍārtham api yad brūyuḥ sa dharmaḥ paramaḥ smṛtaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 8.1 anyāni pareṣāṃ ratikrīḍāsthānāni tāni nopasaṃkrāmati //
SDhPS, 17, 11.1 atha kaścideva puruṣaḥ samutpadyeta puṇyakāmo hitakāmastasya sattvakāyasya sarvakāmakrīḍāratiparibhogāniṣṭān kāntān priyān manāpān dadyāt //
SDhPS, 17, 12.1 ekaikasya sattvasya jambudvīpaṃ paripūrṇaṃ dadyāt kāmakrīḍāratiparibhogāya hiraṇyasuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānaśvarathagorathahastirathān dadyāt prāsādān kūṭāgārān //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 45.1 tasmingṛhe vasitvā tu krīḍābhogasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 30.1 mātāpitṛsuhṛdvarge krīḍānandavivardhinī /