Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Tantrāloka
Ānandakanda
Śyainikaśāstra

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 25, 8.2 haso me krīḍā me mithunam me /
Maitrāyaṇīsaṃhitā
MS, 2, 11, 3, 4.0 krīḍā ca me modaś ca me //
Mahābhārata
MBh, 7, 164, 28.2 kva sā krīḍā gatāsmākaṃ bālye vai śinipuṃgava /
Amarakośa
AKośa, 1, 237.1 dravakeliparīhāsāḥ krīḍā līlā ca narma ca /
AKośa, 1, 237.2 vyājo 'padeśo lakṣyaṃ ca krīḍā khelā ca kūrdanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 29.2 śvaḥ saṃpādayitā krīḍā yā vaḥ sā kathyatām iti //
BKŚS, 12, 66.2 api satyam idaṃ saumya syāt krīḍety aham abravam //
BKŚS, 12, 67.1 so 'bravīt satyam apy etat krīḍā yaiṣātiharṣajā /
BKŚS, 12, 67.2 asatye hy atra yā krīḍā tad unmattavijṛmbhitam //
BKŚS, 15, 31.2 aryaputra kutaḥ krīḍā gurvājñeyaṃ garīyasī //
Divyāvadāna
Divyāv, 18, 544.1 sā ca parikṣīṇāyāṃ rātrau anubhūtaratikrīḍā satamo'ndhakāre kālāyāmeva rajanyām avibhāvyamānarūpākṛtau svagṛhaṃ gacchati //
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Kāmasūtra
KāSū, 3, 1, 13.2 aparāhṇikaṃ ca nityaṃ prasādhitāyāḥ sakhībhiḥ saha krīḍā /
KāSū, 3, 1, 20.1 parasparasukhāsvādā krīḍā yatra prayujyate /
KāSū, 3, 3, 2.3 ākarṣakrīḍā paṭṭikākrīḍā muṣṭidyūtakṣullakādidyūtāni madhyamāṅguligrahaṇaṃ ṣaṭpāṣāṇakādīni ca deśyāni tatsātmyāt tadāptadāsaceṭikābhis tayā ca sahānukrīḍeta /
KāSū, 3, 3, 2.3 ākarṣakrīḍā paṭṭikākrīḍā muṣṭidyūtakṣullakādidyūtāni madhyamāṅguligrahaṇaṃ ṣaṭpāṣāṇakādīni ca deśyāni tatsātmyāt tadāptadāsaceṭikābhis tayā ca sahānukrīḍeta /
KāSū, 4, 2, 65.1 ekasyāṃ yā ratikrīḍā vaikṛtaṃ vā śarīrajam /
KāSū, 5, 5, 11.1 aṣṭamīcandrakaumudīsuvasantakādiṣu pattananagarakharvaṭayoṣitām īśvarabhavane saha antaḥpurikābhiḥ prāyeṇa krīḍā //
Liṅgapurāṇa
LiPur, 1, 2, 43.2 bālabhāve hareḥ krīḍā putrārthaṃ śaṃkarārcanam //
LiPur, 1, 95, 56.1 śukraṃ tu vṛttaṃ viśveśa krīḍā vai kevalaṃ vayam /
Matsyapurāṇa
MPur, 158, 28.2 nānākaraṇabaddhotthā krīḍāsīt saṃtatā tayoḥ //
Nāradasmṛti
NāSmṛ, 2, 17, 1.2 paṇakrīḍā vayobhiś ca padaṃ dyūtasamāhvayam //
Nāṭyaśāstra
NāṭŚ, 1, 108.1 kvaciddharmaḥ kvacitkrīḍā kvacidarthaḥ kvacicchamaḥ /
Viṣṇupurāṇa
ViPur, 5, 13, 3.1 bālakrīḍeyamatulā gopālatvaṃ jugupsitam /
Bhāratamañjarī
BhāMañj, 1, 1074.2 iyamudghaṭṭakakrīḍā dhūrtenānena naḥ kṛtā //
BhāMañj, 6, 199.2 amandakandukakrīḍā babhūveva raṇaśriyaḥ //
Kathāsaritsāgara
KSS, 3, 6, 113.1 kṛtakrīḍāvatīryātha gaganād gurvanujñayā /
Tantrāloka
TĀ, 1, 101.2 krīḍā sarvotkarṣeṇa vartanecchā tathā svatantratvam //
Ānandakanda
ĀK, 1, 6, 95.2 bahujalpo jalakrīḍā duḥkham atyantacintanam //
Śyainikaśāstra
Śyainikaśāstra, 2, 20.1 krīḍā sajīvanirjīvā glahapūrvākṣa ucyate /
Śyainikaśāstra, 5, 3.2 jātimātreṇa nirdeśāsteṣāṃ krīḍā tu no hitā //