Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 33.3 rudraḥ krodhodbhavo 'pyevaṃ tvaṃ ca sattve vyavasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 101.2 krodhaṃ muktvā prasannātmā tadā vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 30, 7.1 satyavādī jitakrodhaḥ sarvabhūtahite rataḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 42.1 krodhāviṣṭo dvijaḥ kaścid daṇḍamudyamya dhāvati /
SkPur (Rkh), Revākhaṇḍa, 42, 33.1 krodharūpo 'bravīdvākyaṃ tacchṛṇuṣva narādhipa /
SkPur (Rkh), Revākhaṇḍa, 42, 37.2 vicintayanvai pitaraṃ krodhena kaluṣīkṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 42.2 krodhasaṃraktanayana idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 42, 43.1 mahatā krodhavegena mayā tvaṃ cintitā śubhe /
SkPur (Rkh), Revākhaṇḍa, 42, 59.2 krodhāviṣṭena deveśa pippalādena cintitā /
SkPur (Rkh), Revākhaṇḍa, 43, 13.2 tilodakī tilasnāyī kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 19.1 śāntadāntajitakrodhāñchāstrayuktān vicakṣaṇān /
SkPur (Rkh), Revākhaṇḍa, 44, 20.4 anindyānpūjayed viprān dambhakrodhavivarjitān //
SkPur (Rkh), Revākhaṇḍa, 48, 51.1 devo vyasarjayatsārpaṃ krodhāviṣṭena cetasā /
SkPur (Rkh), Revākhaṇḍa, 48, 61.1 krodhāviṣṭena deveśaḥ saṅgrāme devaśatruṇā /
SkPur (Rkh), Revākhaṇḍa, 48, 66.2 krodhavegasamāviṣṭo niryayau dānavaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 54, 20.2 parityajya tadā krodhaṃ munibhāvājjagāda ha //
SkPur (Rkh), Revākhaṇḍa, 60, 73.1 kāmakrodhairvimuktāśca rāgadveṣais tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 72, 61.2 mātāpitṛvaśā nityaṃ drohakrodhavivarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 11.2 stryathavā puruṣo vāpi kāmakrodhavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 15.1 gītaṃ nṛtyaṃ tathā vādyaṃ kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 68.1 jitakrodhānātmavataḥ paranindāvivarjitān /
SkPur (Rkh), Revākhaṇḍa, 85, 81.2 sopavāso jitakrodho dhenuṃ dadyāddvijanmane //
SkPur (Rkh), Revākhaṇḍa, 86, 13.2 jitakrodho hi yastatra upavāsaṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 88, 4.1 ye 'rcayanti jitakrodhā na te yānti yamālayam /
SkPur (Rkh), Revākhaṇḍa, 90, 75.1 gatvā yo manujo bhaktyā kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 9.2 yamahāseśvare rājañjitakrodho jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 15.2 amāvāsyāṃ jitakrodho yastu pūjayate dvijān //
SkPur (Rkh), Revākhaṇḍa, 93, 5.1 rajastamastathā krodhaṃ dambhaṃ mātsaryameva ca /
SkPur (Rkh), Revākhaṇḍa, 97, 108.2 gṛhe vā śuddhabhāvena kāmakrodhavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 101, 5.1 yastatra snāti vai bhaktyā jitakrodho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 109, 14.2 śāntadāntajitakrodhānsa labhetkoṭijaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 110, 3.1 tatra tīrthe jitakrodhaścacāra vipulaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 115, 9.2 hutahomo jitakrodhaḥ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 119, 5.2 sopavāso jitakrodhastasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 125, 33.2 sopavāso jitakrodha uṣitvā sūryamandire //
SkPur (Rkh), Revākhaṇḍa, 130, 2.1 tatra tīrthe tu yaḥ snātvā kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 17.2 parityajya ubhe te tu krodhamūrchitamūrchite //
SkPur (Rkh), Revākhaṇḍa, 132, 7.2 ye paśyanti jitakrodhāste muktāḥ sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 19.2 kṣāntadāntajitakrodhānsarvabhūtābhayapradān //
SkPur (Rkh), Revākhaṇḍa, 133, 36.1 śāpaṃ dattvā tadā krodhād brāhmaṇāya yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 136, 12.1 tataḥ śaśāpa devendraṃ gautamaḥ krodhamūrchitaḥ /
SkPur (Rkh), Revākhaṇḍa, 145, 2.1 śivatīrthe tu yaḥ snātvā jitakrodho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 20.2 vañcayitvā ripūnsaṃkhye krodho bhūtvā sanātanaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 18.2 anyaddūranirastacāpamadanakrodhānaloddīpitaṃ śambhorbhinnarasaṃ samādhisamaye netratrayaṃ pātu vaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 47.1 saṃnyāsaṃ kurute yo 'tra jitakrodho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 114.1 kāmakrodhau parityajya jagāmāmaraparvatam /
SkPur (Rkh), Revākhaṇḍa, 167, 7.1 tapasvibhirmahābhāgaiḥ kāmakrodhavivarjitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 17.1 sa krodharaktanayano mantriṇo vīkṣya naigamān /
SkPur (Rkh), Revākhaṇḍa, 170, 22.1 evaṃ bruvaṃścalankrodhādādiśya daṇḍavāsinam /
SkPur (Rkh), Revākhaṇḍa, 171, 11.1 krodhena paśyate yāvattāvaddhuṃkārako 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 171, 48.1 na me kāmo na me krodho na vairaṃ na ca matsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 12.1 tacchrutvā vacanaṃ gaurī krodhasaṃvartitekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 181, 16.1 strī vinaśyati garveṇa tapaḥ krodhena naśyati /
SkPur (Rkh), Revākhaṇḍa, 181, 17.1 krodhānvito dvijo gaurī tena siddhir na vidyate /
SkPur (Rkh), Revākhaṇḍa, 181, 18.1 evambhūtasya tasyāpi krodhasya caritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 181, 28.1 bhṛguḥ krodhena jajvāla hutāhutirivānalaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 34.1 pāpaṃ kṛtvaiva puruṣaḥ kāmakrodhabalārditaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 42.1 bhobho dvijavaraśreṣṭha krodhaste na śamaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 42.2 yasmāt tasmād idaṃ tāta krodhasthānaṃ bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 182, 22.2 krodhena mahatāviṣṭā śaśāpa dvijapuṃgavān //
SkPur (Rkh), Revākhaṇḍa, 182, 29.2 krodhalobhamidaṃ sthānaṃ te 'pi coktvā divaṃ yayuḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 34.3 krodhasthānam asaṃdehaṃ tathānyadapi tacchṛṇu //
SkPur (Rkh), Revākhaṇḍa, 218, 17.2 krodhasaṃraktanayana idaṃ vacanamabravīt //
SkPur (Rkh), Revākhaṇḍa, 218, 35.2 krodhena mahatāviṣṭaḥ saṃskṛtya pitaraṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 36.1 māhiṣmatīṃ purīṃ rāmo jagāma krodhamūrchitaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 39.1 sa teṣu rudhirāmbhastu hradeṣu krodhamūrchitaḥ /