Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4660
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchettu rājendra yamahāsyamanuttamam / (1.2) Par.?
sarvapāpaharaṃ tīrthaṃ narmadātaṭamāśritam // (1.3) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
yamahāsyaṃ kathaṃ jātaṃ pṛthivyāṃ dvijapuṃgava / (2.2) Par.?
etatsarvaṃ mamākhyāhi paraṃ kautūhalaṃ hi me // (2.3) Par.?
śrīmārkaṇḍeya uvāca / (3.1) Par.?
sādhu sādhu mahāprājña pṛṣṭo 'haṃ nṛpanandana / (3.2) Par.?
snānārthaṃ narmadāṃ puṇyāmāgataste pitā purā // (3.3) Par.?
rajakena yathā dhautaṃ vastraṃ bhavati nirmalam / (4.1) Par.?
tathāsau nirmalo jāto dharmarājo yudhiṣṭhira // (4.2) Par.?
sa paśyannirmalaṃ dehaṃ hasanprovāca vismitaḥ // (5.1) Par.?
yama uvāca / (6.1) Par.?
matpuraṃ katham āyānti manujāḥ pāpabṛṃhitāḥ / (6.2) Par.?
snānenaikena revāyāḥ prāpyate vaiṣṇavaṃ padam // (6.3) Par.?
samarthā ye na paśyanti revāṃ puṇyajalāṃ śubhām / (7.1) Par.?
jātyandhaiste samā jñeyā mṛtaiḥ paṅgubhireva vā // (7.2) Par.?
samarthā ye na paśyanti revāṃ puṇyajalāṃ nadīm / (8.1) Par.?
etasmāt kāraṇād rājanhasito lokaśāsanaḥ // (8.2) Par.?
sthāpayitvā yamastatra devaṃ svargaṃ jagāma ha / (9.1) Par.?
yamahāseśvare rājañjitakrodho jitendriyaḥ // (9.2) Par.?
viśeṣāccāśvine māsi kṛṣṇapakṣe caturdaśīm / (10.1) Par.?
upoṣya parayā bhaktyā sarvapāpaiḥ pramucyate // (10.2) Par.?
rātrau jāgaraṇaṃ kuryāddīpaṃ devasya bodhayet / (11.1) Par.?
ghṛtena caiva rājendra śṛṇu tatrāsti yatphalam // (11.2) Par.?
mucyate pātakaiḥ sarvair agamyāgamanodbhavaiḥ / (12.1) Par.?
abhakṣyabhakṣaṇodbhūtair apeyāpeyajair api // (12.2) Par.?
avāhyavāhite yatsyād adohyādohane yathā / (13.1) Par.?
snānamātreṇa tasyaivaṃ yānti pāpānyanekadhā // (13.2) Par.?
yamalokaṃ na vīkṣeta manujaḥ sa kadācana / (14.1) Par.?
pitṝṇāṃ paramaṃ guhyamidaṃ bhūmau nareśvara // (14.2) Par.?
dadatām akṣayaṃ sarvaṃ yamahāsye na saṃśayaḥ / (15.1) Par.?
amāvāsyāṃ jitakrodho yastu pūjayate dvijān // (15.2) Par.?
hiraṇyabhūmidānena tiladānena bhūyasā / (16.1) Par.?
kṛṣṇājinapradānena tiladhenupradānataḥ // (16.2) Par.?
vidhānoktadvijāgryāya ye pradāsyanti bhaktitaḥ / (17.1) Par.?
hayaṃ vā kuṃjaraṃ vātha dhūrvahau sīrasaṃyutau // (17.2) Par.?
kanyāṃ vasumatīṃ gāṃ ca mahiṣīṃ vā payasvinīm / (18.1) Par.?
dadate ye nṛpaśreṣṭha nopasarpanti te yamam // (18.2) Par.?
yamo 'pi bhavati prītaḥ pratijanma yudhiṣṭhira / (19.1) Par.?
yamasya vāho mahiṣo mahiṣyastasya mātaraḥ // (19.2) Par.?
tāsāṃ dānaprabhāveṇa yamaḥ prīto bhaved dhruvam / (20.1) Par.?
nāsau yamamavāpnoti yadi pāpaiḥ samāvṛtaḥ // (20.2) Par.?
etasmāt kāraṇād atra mahiṣīdānamuttamam / (21.1) Par.?
tasyāḥ śṛṅge jalaṃ kāryaṃ dhūmravastrānuveṣṭitā // (21.2) Par.?
āyasasya khurāḥ kāryās tāmrapṛṣṭhāḥ subhūṣitāḥ / (22.1) Par.?
lavaṇācalaṃ pūrvasyāmāgneyyāṃ guḍaparvatam // (22.2) Par.?
kārpāsaṃ yāmyabhāgaṃ tu navanītaṃ tu nairṛte / (23.1) Par.?
paścime saptadhānyāni vāyavye taṃdulāḥ smṛtāḥ // (23.2) Par.?
saumye tu kāñcanaṃ dadyād īśāne ghṛtameva ca / (24.1) Par.?
pradadyādyamarājo me prīyatāmityudīrayan // (24.2) Par.?
ityuccārya dvijasyāgre yamalokaṃ mahābhayam / (25.1) Par.?
asipattravanaṃ ghoraṃ yamacullī sudāruṇā // (25.2) Par.?
raudrā vaitaraṇī caiva kumbhīpāko bhayāvahaḥ / (26.1) Par.?
kālasūtro mahābhīmas tathā yamalaparvatau // (26.2) Par.?
krakacaṃ tailayantraṃ ca śvāno gṛdhrāḥ sudāruṇāḥ / (27.1) Par.?
nirucchvāsā mahānādā bhairavo rauravastathā // (27.2) Par.?
ete ghorā yāmyaloke śrūyante dvijasattama / (28.1) Par.?
tvatprasādena te somyāstīrthasyāsya prabhāvataḥ // (28.2) Par.?
dānasyāsya prabhāveṇa yamarājaprasādataḥ / (29.1) Par.?
narake 'haṃ na yāsyāmi dvija janmani janmani // (29.2) Par.?
yamahāsyasya cākhyānam idaṃ śṛṇvanti ye narāḥ / (30.1) Par.?
te 'pi pāpavinirmuktā na paśyanti yamālayam // (30.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe yamahāsyatīrthamāhātmyavarṇanaṃ nāma dvinavatitamo 'dhyāyaḥ // (31.1) Par.?
Duration=0.14751601219177 secs.