Occurrences

Rasārṇava

Rasārṇava
RArṇ, 3, 25.1 tripurābhairavīṃ devīṃ rājikākāñjike nyaset /
RArṇ, 4, 2.2 rasoparasalohāni vasanaṃ kāñjikam viḍam /
RArṇ, 7, 129.2 aṅkolasya tu mūlāni kāñjikena prapeṣayet /
RArṇ, 10, 7.3 yathā kāñjikasaṃsparśāt kṣīrabhāṇḍaṃ vinaśyati /
RArṇ, 10, 22.1 aniyamya yadā sūtaṃ jārayet kāñjikāśaye /
RArṇ, 10, 46.2 iṣṭikākāñjikorṇābhiḥ tridinaṃ mardayettataḥ //
RArṇ, 11, 36.1 rasena saha deveśi caṇakāmlena kāñjikam /
RArṇ, 11, 55.1 kāñjikena niṣiktena raktavyoma śataplutam /
RArṇ, 11, 63.1 koṣṇena kāñjikenādau kṣālitaṃ vastragālitam /
RArṇ, 11, 87.1 palāśabhasmāpāmārgo yavakṣāraśca kāñjikam /
RArṇ, 11, 164.2 mardayed yāvad ākṛṣṇaṃ kṣālayeduṣṇakāñjikaiḥ //
RArṇ, 15, 141.1 snuhīkṣīraṃ sakāñjīkaṃ bījāni kanakasya ca /
RArṇ, 15, 198.2 piṣṭikāṃ kārayettena taptakhalle tu kāñjike //
RArṇ, 16, 80.1 phalāmlakāñjikair madhyaniraṅgāre tu khallayet /
RArṇ, 16, 103.1 lepayeddeśadharmācca mardayed guḍakāñjikaiḥ /
RArṇ, 17, 90.1 śvetābhraṃ kāñjike svinnaṃ trivāraṃ puṭitaṃ tataḥ /
RArṇ, 18, 141.1 kāñjikaṃ sarjikākṣāraṃ kāravallīrasaplutam /