Occurrences

Mahābhārata
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Matsyapurāṇa
Saṃvitsiddhi
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Garuḍapurāṇa
Gītagovinda
Hitopadeśa

Mahābhārata
MBh, 1, 147, 18.1 tvayi tvaroge nirmukte kleśād asmāt sabāndhave /
MBh, 2, 45, 13.2 kleśānmumukṣuḥ parajān sa vai puruṣa ucyate //
MBh, 3, 139, 22.2 kālena mahatā kleśād brahmādhigatam uttamam //
MBh, 3, 232, 12.2 śatroś ca mokṣaṇaṃ kleśāt trīṇi caikaṃ ca tat samam //
MBh, 12, 98, 8.1 yo bhūtāni dhanajyānād vadhāt kleśācca rakṣati /
MBh, 12, 174, 3.1 durbhikṣād eva durbhikṣaṃ kleśāt kleśaṃ bhayād bhayam /
Bodhicaryāvatāra
BoCA, 4, 43.2 anyatra tadvidhāt kleśāt kleśaghātānubandhinaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 107.2 yuṣmān ātmānam etāṃ ca sa kleśān mocayatv iti //
Kāmasūtra
KāSū, 3, 5, 13.1 sukhatvād abahukleśād api cāvaraṇād iha /
Matsyapurāṇa
MPur, 157, 8.3 viramyatām atikleśāt tapaso'smānmadājñayā //
Saṃvitsiddhi
SaṃSi, 1, 154.1 prāyaṇām narakakleśāt prasūtivyasanād api /
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.20 kecid visaragāḥ kāyakleśāt kecin mantrajapāt kecid yena kenacid dhyānena kecid yena kenacid akṣareṇa kecid vāyujayād anye paramātmanā kṣetrajñaṃ saṃyojya dhyāyanti /
Viṣṇupurāṇa
ViPur, 6, 5, 42.1 kleśād utkrāntim āpnoti yāmyakiṃkarapīḍitaḥ /
Garuḍapurāṇa
GarPur, 1, 164, 33.2 pāṇipādāśritāḥ sphoṭāḥ kleśātsandhiṣu cādhikam //
Gītagovinda
GītGov, 1, 54.1 adya utsaṅgavasadbhujaṅgakavalakleśāt iva īśācalam prāleyaplavanecchayā anusarati śrīkhaṇḍaśailānilaḥ /
Hitopadeśa
Hitop, 1, 193.6 sa ca taṃ gṛhītvā utthāya dhanuṣi baddhvā dhanyo 'smīty abhidhāya bhramaṇakleśāt kṣutpipāsākulaḥ svagṛhābhimukhaṃ prayātaḥ /