Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): karman doctrine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6169
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
yadyasti dattam iṣṭaṃ vā tapastaptaṃ tathaiva ca / (1.2) Par.?
gurūṇāṃ cāpi śuśrūṣā tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
ātmanānarthayuktena pāpe niviśate manaḥ / (2.2) Par.?
sa karma kaluṣaṃ kṛtvā kleśe mahati dhīyate // (2.3) Par.?
durbhikṣād eva durbhikṣaṃ kleśāt kleśaṃ bhayād bhayam / (3.1) Par.?
mṛtebhyaḥ pramṛtaṃ yānti daridrāḥ pāpakāriṇaḥ // (3.2) Par.?
utsavād utsavaṃ yānti svargāt svargaṃ sukhāt sukham / (4.1) Par.?
śraddadhānāśca dāntāśca dhanāḍhyāḥ śubhakāriṇaḥ // (4.2) Par.?
vyālakuñjaradurgeṣu sarpacorabhayeṣu ca / (5.1) Par.?
hastāvāpena gacchanti nāstikāḥ kim ataḥ param // (5.2) Par.?
priyadevātitheyāśca vadānyāḥ priyasādhavaḥ / (6.1) Par.?
kṣemyam ātmavatāṃ mārgam āsthitā hastadakṣiṇam // (6.2) Par.?
pulākā iva dhānyeṣu puttikā iva pakṣiṣu / (7.1) Par.?
tadvidhāste manuṣyeṣu yeṣāṃ dharmo na kāraṇam // (7.2) Par.?
suśīghram api dhāvantaṃ vidhānam anudhāvati / (8.1) Par.?
śete saha śayānena yena yena yathā kṛtam // (8.2) Par.?
upatiṣṭhati tiṣṭhantaṃ gacchantam anugacchati / (9.1) Par.?
karoti kurvataḥ karma chāyevānuvidhīyate // (9.2) Par.?
yena yena yathā yad yat purā karma samācitam / (10.1) Par.?
tat tad eva naro bhuṅkte nityaṃ vihitam ātmanā // (10.2) Par.?
svakarmaphalavikṣiptaṃ vidhānaparirakṣitam / (11.1) Par.?
bhūtagrāmam imaṃ kālaḥ samantāt parikarṣati // (11.2) Par.?
acodyamānāni yathā puṣpāṇi ca phalāni ca / (12.1) Par.?
svakālaṃ nātivartante tathā karma purākṛtam // (12.2) Par.?
saṃmānaścāvamānaśca lābhālābhau kṣayodayau / (13.1) Par.?
pravṛttā vinivartante vidhānānte punaḥ punaḥ // (13.2) Par.?
ātmanā vihitaṃ duḥkham ātmanā vihitaṃ sukham / (14.1) Par.?
garbhaśayyām upādāya bhujyate paurvadehikam // (14.2) Par.?
bālo yuvā ca vṛddhaśca yat karoti śubhāśubham / (15.1) Par.?
tasyāṃ tasyām avasthāyāṃ bhuṅkte janmani janmani // (15.2) Par.?
yathā dhenusahasreṣu vatso vindati mātaram / (16.1) Par.?
tathā pūrvakṛtaṃ karma kartāram anugacchati // (16.2) Par.?
samunnam agrato vastraṃ paścācchudhyati karmaṇā / (17.1) Par.?
upavāsaiḥ prataptānāṃ dīrghaṃ sukham anantakam // (17.2) Par.?
dīrghakālena tapasā sevitena tapovane / (18.1) Par.?
dharmanirdhūtapāpānāṃ saṃsidhyante manorathāḥ // (18.2) Par.?
śakunīnām ivākāśe matsyānām iva codake / (19.1) Par.?
padaṃ yathā na dṛśyeta tathā jñānavidāṃ gatiḥ // (19.2) Par.?
alam anyair upālambhaiḥ kīrtitaiśca vyatikramaiḥ / (20.1) Par.?
peśalaṃ cānurūpaṃ ca kartavyaṃ hitam ātmanaḥ // (20.2) Par.?
Duration=0.072092056274414 secs.