Occurrences

Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasaratnākara
Tantrāloka
Ānandakanda
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Gobhilagṛhyasūtra
GobhGS, 3, 3, 34.0 cityayūpopasparśanakarṇakrośākṣivepaneṣu sūryābhyuditaḥ sūryābhinimlupta indriyaiś ca pāpasparśaiḥ punar mām aitv indriyam ity etābhyām ājyāhutī juhuyāt //
Gopathabrāhmaṇa
GB, 1, 5, 5, 57.1 tad etat krośaśatikaṃ parimāṇam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 4, 21.0 krośānukrośe //
Arthaśāstra
ArthaŚ, 2, 1, 2.1 śūdrakarṣakaprāyaṃ kulaśatāvaraṃ pañcakulaśataparaṃ grāmaṃ krośadvikrośasīmānam anyonyārakṣaṃ niveśayet //
ArthaŚ, 2, 1, 2.1 śūdrakarṣakaprāyaṃ kulaśatāvaraṃ pañcakulaśataparaṃ grāmaṃ krośadvikrośasīmānam anyonyārakṣaṃ niveśayet //
Lalitavistara
LalVis, 6, 54.13 evaṃ dakṣiṇāṃ paścimāṃ uttarāmadha ūrdhvaṃ samantāddaśadiśaḥ krośamātramekaikasyāṃ diśi mātuḥ kukṣigato bodhisattvaḥ śriyā tejasā varṇena cāvabhāsayati sma //
LalVis, 12, 45.1 tataḥ kumāro rathasya evaikaṃ pādaṃ bhūmau prasārya pādāṅguṣṭhena taṃ hastināgaṃ lāṅgūle gṛhītvā sapta prākārān sapta ca parikhānatikramya bahirnagarasya krośamātre prakṣipati sma /
LalVis, 12, 81.9 devadattena catuḥkrośasthā bheryāhatābhūt nottari śaknoti sma /
LalVis, 12, 81.10 sundaranandena ṣaṭkrośasthā bheryāhatābhūt nottari śaknoti sma /
LalVis, 12, 84.1 iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma yena yā cānandasya bherī yā ca devadattasya yāvatsundaranandasya yāvaddaṇḍapāṇestāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso 'bhūt /
Mahābhārata
MBh, 1, 47, 22.3 krośayojanamātrā hi gokarṇasya pramāṇataḥ /
MBh, 1, 178, 17.20 saṃrambhāt krośamātre tu rājāno 'nye bhayāturāḥ /
MBh, 1, 189, 34.2 yasyā rūpaṃ somasūryaprakāśaṃ gandhaścāgryaḥ krośamātrāt pravāti //
MBh, 1, 213, 12.48 krośamātre purasyāsīd goṣṭhaḥ pārthasya śobhanaḥ /
MBh, 2, 2, 17.5 indraprastham atikramya krośamātraṃ mahādyutiḥ //
MBh, 2, 51, 17.2 sabhām agryāṃ krośamātrāyatāṃ me tad vistārām āśu kurvantu yuktāḥ //
MBh, 3, 16, 16.2 samantāt krośamātraṃ ca kāritā viṣamā ca bhūḥ //
MBh, 3, 21, 25.2 khe viṣaktaṃ hi tat saubhaṃ krośamātra ivābhavat //
MBh, 3, 81, 55.1 mānuṣasya tu pūrveṇa krośamātre mahīpate /
MBh, 3, 255, 52.1 bhīmārjunāvapi śrutvā krośamātragataṃ ripum /
MBh, 3, 255, 53.2 krośamātragatān aśvān saindhavasya jaghāna yat //
MBh, 3, 299, 28.1 krośamātram atikramya tasmād deśān nimittataḥ /
MBh, 4, 1, 2.75 krośamātram atikramya tasmād vāsānnimittataḥ /
MBh, 7, 69, 21.1 kiṃ nu paśyasi bāṇaughān krośamātre kirīṭinaḥ /
MBh, 7, 74, 9.1 rathasthitaḥ krośamātre yān asyatyarjunaḥ śarān /
MBh, 7, 78, 34.2 sa rathastambhitastasthau krośamātraṃ samantataḥ //
MBh, 8, 49, 73.1 mā tvaṃ rājan vyāhara vyāharatsu na tiṣṭhase krośamātre raṇārdhe /
MBh, 8, 57, 40.2 te krośamātraṃ nipatanty amoghāḥ kas tena yodho 'sti samaḥ pṛthivyām //
MBh, 9, 28, 40.1 krośamātram apakrāntaṃ gadāpāṇim avasthitam /
MBh, 11, 10, 1.2 krośamātraṃ tato gatvā dadṛśustānmahārathān /
Rāmāyaṇa
Rām, Ay, 49, 5.1 krośamātraṃ tato gatvā nīlaṃ drakṣyatha kānanam /
Rām, Ay, 49, 14.1 krośamātraṃ tato gatvā bhrātarau rāmalakṣmaṇau /
Rām, Ār, 65, 21.1 atha tau samatikramya krośamātre dadarśatuḥ /
Rām, Yu, 113, 26.1 krośamātre tvayodhyāyāścīrakṛṣṇājināmbaram /
Rām, Utt, 90, 5.1 pratyudgamya ca kākutsthaḥ krośamātraṃ sahānugaḥ /
Amarakośa
AKośa, 2, 19.1 gavyūtiḥ strī krośayugaṃ nalvaḥ kiṣkucatuḥśatam /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 355.1 prātaḥ krośadvayātītaḥ kadalīṣaṇḍasaṃvṛtam /
Divyāvadāna
Divyāv, 8, 390.0 pūrveṇa krośamātraṃ gatvā mahaccandanavanam //
Matsyapurāṇa
MPur, 119, 6.2 krośādhikaparīmāṇaṃ sarasā ca virājitam //
Viṣṇupurāṇa
ViPur, 4, 13, 97.1 kṛṣṇo 'pi dvikrośamātraṃ bhūmibhāgam anusṛtya dūrasthitasyaiva cakraṃ kṣiptvā śatadhanuṣaḥ śiraś cicheda //
Bhāratamañjarī
BhāMañj, 7, 324.2 krośadvayaṃ yayāvagre sa kṛṣṇaprerito rathaḥ //
BhāMañj, 7, 799.1 krośārdhaspṛṣṭavasudho raudro rudra ivāparaḥ /
BhāMañj, 8, 79.2 sa ca krośārdhamātre 'bhūddhastapakṣo 'tivihvalaḥ //
Garuḍapurāṇa
GarPur, 1, 83, 2.2 sārdhakrośadvayaṃ mānaṃ gayāyāṃ parikīrtitam //
Hitopadeśa
Hitop, 4, 60.5 tatas te dhūrtāḥ yady eṣa chāgaḥ kenāpy upāyena labhyate tadā matiprakarṣo bhavatīti samālocya vṛkṣatrayatale krośāntareṇa tasya brāhmaṇasyāgamanaṃ pratīkṣya pathi sthitāḥ /
Rasaratnākara
RRĀ, Ras.kh., 8, 9.1 ghaṇṭāsiddheśvarasyaiva dakṣiṇe krośamātrake /
RRĀ, Ras.kh., 8, 97.2 tatsaraḥpūrvadigbhāge gacchetkrośārdhamātrakam //
RRĀ, Ras.kh., 8, 132.2 bhṛgupātāt pūrvabhāge krośodadhikapāṭake //
RRĀ, Ras.kh., 8, 177.2 gacchetkrośārdhamātraṃ tu dṛśyate rasakuṇḍakam //
Tantrāloka
TĀ, 8, 124.2 ye mahyāḥ krośamātreṇa tiṣṭhanti jalavarṣiṇaḥ //
Ānandakanda
ĀK, 1, 12, 112.1 tasyaiva sarasaḥ pūrvabhāge krośārdhamātrakam /
ĀK, 1, 12, 193.1 krośārdhamātraṃ gacchecca rasakuṇḍaṃ ca dṛśyate /
Śyainikaśāstra
Śyainikaśāstra, 6, 25.1 krośārddhāddhārayet svīyān maṇḍalānmaṇḍalaṃ pṛthak /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 28.1 vahantī dakṣiṇām āśāṃ krośārdhaṃ sā supāvanī /
GokPurS, 9, 1.2 sanatkumāro bhagavān gokarṇāt krośamātrataḥ /
Haribhaktivilāsa
HBhVil, 1, 70.1 yady ete hy upakalperan devatākrośabhājanāḥ /
HBhVil, 5, 381.1 śālagrāmasamīpe tu krośamātraṃ samantataḥ /
HBhVil, 5, 422.1 śālagrāmasamīpe tu krośamātraṃ samantataḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 130.1 krośāntaram apy anutkṣipya pādau na śaknoṣi gantum //
SDhPS, 5, 200.1 krośamātre 'pi gantavye padavīṃ na vinā gatiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 44, 7.1 pañcakrośapramāṇaṃ tu tacca tīrthaṃ mahīpate /
SkPur (Rkh), Revākhaṇḍa, 54, 47.2 itaḥ krośāntarād arvāk tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 60, 67.2 uddeśaṃ kathayiṣyāmi dvikrośābhyantare sthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 40.1 hanūmantavane prāptaḥ śatakrośapramāṇake /
SkPur (Rkh), Revākhaṇḍa, 85, 52.1 ardhakrośāntarān madhye brahmahatyā na saṃviśet /
SkPur (Rkh), Revākhaṇḍa, 155, 10.1 krośadvayamidaṃ cakre bhuktimuktipradāyakam /
SkPur (Rkh), Revākhaṇḍa, 182, 9.1 krośapramāṇaṃ tatkṣetraṃ prāsādaśatasaṃkulam /
SkPur (Rkh), Revākhaṇḍa, 221, 1.3 krośadvayāntare tīrthaṃ matṛtīrthād anuttamam //
SkPur (Rkh), Revākhaṇḍa, 222, 1.2 tataḥ krośāntare gacchettilādaṃ tīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 223, 1.2 tataḥ krośāntare pārtha vāsavaṃ tīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 224, 1.2 tataḥ krośāntare pārtha tīrthaṃ koṭīśvaraṃ param /
SkPur (Rkh), Revākhaṇḍa, 225, 1.2 tataḥ krośāntare gacched alikātīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 226, 1.2 tataḥ krośāntare puṇyaṃ tīrthaṃ tadvimaleśvaram /
SkPur (Rkh), Revākhaṇḍa, 231, 34.2 krośadvaye sarvadikṣu sārdhakoṭītrayī matā //