Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 122, 7.2 śūrasya na sakhā klībaḥ sakhipūrvaṃ kim iṣyate //
MBh, 1, 122, 35.12 na śūrasya sakhā klībaḥ sakhipūrvaṃ kim iṣyate /
MBh, 2, 5, 45.1 kaccid bhayād upanataṃ klībaṃ vā ripum āgatam /
MBh, 2, 34, 21.1 klībe dārakriyā yādṛg andhe vā rūpadarśanam /
MBh, 2, 38, 24.2 yad dhārayasi mohād vā klībatvād vā na saṃśayaḥ //
MBh, 2, 68, 10.2 akārṣīd vai duṣkṛtaṃ neha santi klībāḥ pārthāḥ patayo yājñasenyāḥ //
MBh, 3, 34, 13.2 kaccid rājan na nirvedād āpannaḥ klībajīvikām //
MBh, 3, 71, 14.2 raho 'nīcānuvartī ca klībavan mama naiṣadhaḥ //
MBh, 3, 149, 46.2 strīṣu klībān niyuñjīta krūrān krūreṣu karmasu //
MBh, 3, 198, 35.2 klībāścāndhāśca jāyante badhirā lambacūcukāḥ /
MBh, 3, 231, 16.2 dveṣṭāram anye klībasya pātayantīti naḥ śrutam //
MBh, 4, 10, 7.2 naivaṃvidhāḥ klībarūpā bhavanti kathaṃcaneti pratibhāti me manaḥ //
MBh, 4, 15, 21.2 marṣayanti yathā klībā balavanto 'mitaujasaḥ //
MBh, 4, 36, 30.2 sārūpyam arjunasyeva klībarūpaṃ bibharti ca //
MBh, 4, 37, 1.2 taṃ dṛṣṭvā klībaveṣeṇa rathasthaṃ narapuṃgavam /
MBh, 4, 37, 9.2 āgataḥ klībaveṣeṇa pārtho nāstyatra saṃśayaḥ //
MBh, 4, 37, 15.1 athaiṣa kaścid evānyaḥ klībaveṣeṇa mānavaḥ /
MBh, 4, 40, 10.2 kena karmavipākena klībatvam idam āgatam //
MBh, 4, 40, 11.1 manye tvāṃ klībaveṣeṇa carantaṃ śūlapāṇinam /
MBh, 4, 40, 13.1 nāsmi klībo mahābāho paravān dharmasaṃyutaḥ /
MBh, 4, 40, 14.3 na hīdṛśāḥ klībarūpā bhavantīha narottamāḥ //
MBh, 5, 3, 3.1 ekasminn eva jāyete kule klībamahārathau /
MBh, 5, 73, 17.1 aho nāśaṃsase kiṃcit puṃstvaṃ klība ivātmani /
MBh, 5, 131, 5.2 nirmanyur upaśākhīyaḥ puruṣaḥ klībasādhanaḥ //
MBh, 5, 131, 17.1 iṣṭāpūrtaṃ hi te klība kīrtiśca sakalā hatā /
MBh, 5, 132, 22.2 atha ced īdṛśīṃ vṛttiṃ klībām abhyupapadyase //
MBh, 6, 41, 37.1 atastvāṃ klībavad vākyaṃ bravīmi kurunandana /
MBh, 6, 41, 52.1 atastvāṃ klībavad brūmo yuddhād anyat kim icchasi /
MBh, 6, 41, 67.2 atastvāṃ klībavad brūmi yuddhād anyat kim icchasi //
MBh, 6, 41, 78.2 bravīmyataḥ klībavat tvāṃ yuddhād anyat kim icchasi //
MBh, 8, 49, 104.2 yogyo rājā bhīmaseno mahātmā klībasya vā mama kiṃ rājyakṛtyam //
MBh, 12, 8, 5.1 klībasya hi kuto rājyaṃ dīrghasūtrasya vā punaḥ /
MBh, 12, 10, 15.2 klībasya vākye tiṣṭhāmo yathaivāśaktayastathā //
MBh, 12, 14, 13.1 na klībo vasudhāṃ bhuṅkte na klībo dhanam aśnute /
MBh, 12, 14, 13.1 na klībo vasudhāṃ bhuṅkte na klībo dhanam aśnute /
MBh, 12, 14, 13.2 na klībasya gṛhe putrā matsyāḥ paṅka ivāsate //
MBh, 12, 76, 19.2 klībaṃ dharmaghṛṇāyuktaṃ na loko bahu manyate //
MBh, 12, 91, 30.1 avijñātāsu ca strīṣu klībāsu svairiṇīṣu ca /
MBh, 12, 92, 45.2 na hi śakyam adaṇḍena klībenābuddhināpi vā //
MBh, 12, 106, 24.2 śakyā viṣahatā kartuṃ naklībena nṛpātmaja //
MBh, 12, 121, 29.2 klībatā vyavasāyaśca lābhālābhau jayājayau //
MBh, 12, 137, 78.2 udāttānāṃ karma tantraṃ daivaṃ klībā upāsate //
MBh, 12, 138, 23.1 nālasāḥ prāpnuvantyarthānna klībā na ca māninaḥ /
MBh, 12, 281, 23.1 mānaṃ tyaktvā yo naro vṛddhasevī vidvān klībaḥ paśyati prītiyogāt /
MBh, 12, 296, 32.1 na deyam etacca tathānṛtātmane śaṭhāya klībāya na jihmabuddhaye /
MBh, 13, 6, 17.1 nādātāraṃ bhajantyarthā na klībaṃ nāpi niṣkriyam /
MBh, 13, 6, 20.2 vṛthā śrāmyati samprāpya patiṃ klībam ivāṅganā //
MBh, 13, 9, 3.3 āśāstasya hatāḥ sarvāḥ klībasyeva prajāphalam //
MBh, 13, 24, 14.1 śvitrī kuṣṭhī ca klībaśca tathā yakṣmahataśca yaḥ /
MBh, 13, 133, 45.2 narāḥ klībāśca dṛśyante kāraṇaṃ brūhi tatra vai //
MBh, 13, 133, 51.2 puruṣeṣu suduṣprajñāḥ klībatvam upayānti te //
MBh, 13, 133, 52.2 prakīrṇamaithunā ye ca klībā jāyanti te narāḥ //