Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 5, 41.2 tataḥ kṣud brahmaṇo jātā jajñe kopas tayā tataḥ //
ViPur, 1, 5, 42.1 kṣutkṣāmān andhakāre 'tha so 'sṛjad bhagavān prabhuḥ /
ViPur, 1, 13, 68.2 dehi naḥ kṣutparītānāṃ prajānāṃ jīvanauṣadhīḥ //
ViPur, 1, 17, 60.1 kṣuttṛṣṇopaśamaṃ tadvacchītādyupaśamaṃ sukham /
ViPur, 1, 17, 64.1 agneḥ śītena toyasya tṛṣā bhaktasya ca kṣudhā /
ViPur, 2, 2, 51.2 na teṣu śoko nāyāso nodvegaḥ kṣudbhayādikam //
ViPur, 2, 15, 19.2 kṣudyasya tasya bhukte 'nne tṛptirbrāhmaṇa jāyate /
ViPur, 2, 15, 19.3 na me kṣudabhavat tṛptiṃ kasmānmāṃ paripṛcchasi //
ViPur, 2, 15, 20.1 vahninā pārthive dhātau kṣapite kṣutsamudbhavaḥ /
ViPur, 2, 15, 21.1 kṣuttṛṣṇe dehadharmākhye na mamaite yato dvija /
ViPur, 2, 15, 21.2 tataḥ kṣutsaṃbhavābhāvāttṛptirastyeva me sadā //
ViPur, 2, 16, 3.2 kṣutkṣāmakaṇṭhamāyāntam araṇyātsasamitkuśam //
ViPur, 3, 11, 37.1 yatra kvacana saṃsthānāṃ kṣuttṛṣṇopahatātmanām /
ViPur, 3, 11, 115.2 kṣutkṣāmāmatibhuktāṃ vā svayaṃ caibhirguṇairyutaḥ //
ViPur, 4, 2, 10.2 sa tatheti gṛhītājño vanam abhyetyānekān mṛgān hatvātiśrānto 'tikṣutparīto vikukṣir ekaṃ śaśam abhakṣayat /
ViPur, 6, 1, 24.1 anāvṛṣṭibhayaprāyāḥ prajāḥ kṣudbhayakātarāḥ /
ViPur, 6, 5, 41.2 tāpena mahatā vyāptas tṛṣā cārtas tathā kṣudhā //