Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 14.2 mriyante makṣikāḥ prāśya kākaḥ kṣāmasvaro bhavet //
AHS, Sū., 11, 40.2 duśchāyo durmanā rūkṣo bhavet kṣāmaś ca tatkṣaye //
AHS, Sū., 17, 22.1 stambhanīyakṣatakṣīṇakṣāmamadyavikāriṇaḥ /
AHS, Sū., 18, 26.1 vamitaṃ kṣāmatā dāhaḥ kaṇṭhaśoṣas tamo bhramaḥ /
AHS, Sū., 20, 25.2 durvirikte gadodrekaḥ kṣāmatātivirecite //
AHS, Sū., 20, 26.1 pratimarśaḥ kṣatakṣāmabālavṛddhasukhātmasu /
AHS, Sū., 27, 36.1 kṣāmatvavegitāsvedā raktasyāsrutihetavaḥ /
AHS, Śār., 1, 20.2 kṣāmaprasannavadanāṃ sphuracchroṇipayodharām //
AHS, Śār., 1, 50.2 kṣāmatā garimā kukṣer mūrchā chardirarocakaḥ //
AHS, Nidānasthāna, 5, 24.2 svarabhedo bhavet tatra kṣāmo rūkṣaścalaḥ svaraḥ //
AHS, Nidānasthāna, 5, 50.1 mārutāt kṣāmatā dainyaṃ śaṅkhatodaḥ śirobhramaḥ /
AHS, Nidānasthāna, 7, 18.1 antrakūjanam āṭopaḥ kṣāmatodgārabhūritā /
AHS, Nidānasthāna, 7, 23.1 kṛśo bhṛśaṃ hatotsāho dīnaḥ kṣāmo 'tiniṣprabhaḥ /
AHS, Nidānasthāna, 7, 26.1 kṣāmabhinnasvaro dhyāyan muhuḥ ṣṭhīvan arocakī /
AHS, Nidānasthāna, 11, 51.2 hṛllāsadaurhṛdastanyadarśanakṣāmatādikam //
AHS, Cikitsitasthāna, 3, 86.2 kṣāmaḥ kṣīṇaḥ kṣatorasko mandanidro 'gnidīptimān //
AHS, Cikitsitasthāna, 3, 112.1 kṣāmakṣīṇakṛśāṅgānām etānyeva ghṛtāni tu /
AHS, Cikitsitasthāna, 9, 9.2 yukte 'nnakāle kṣutkṣāmaṃ laghvannaprati bhojayet //
AHS, Cikitsitasthāna, 10, 67.1 kṣīṇakṣāmaśarīrasya dīpanaṃ snehasaṃyutam /
AHS, Cikitsitasthāna, 10, 75.1 adhvopavāsakṣāmatvair yavāgvā pāyayed ghṛtam /
AHS, Cikitsitasthāna, 10, 76.1 dīrghakālaprasaṅgāt tu kṣāmakṣīṇakṛśān narān /
AHS, Cikitsitasthāna, 15, 27.1 pūrvavacca pibed dugdhaṃ kṣāmaḥ śuddho 'ntarāntarā /
AHS, Kalpasiddhisthāna, 5, 51.1 vamanādyair viśuddhaṃ ca kṣāmadehabalānalam /
AHS, Utt., 3, 33.1 tṛṣṇāgṛhītaḥ kṣāmākṣo hanti taṃ śuṣkarevatī /
AHS, Utt., 3, 35.2 kṣāmo mūtrapurīṣaṃ svaṃ mṛdnāti na jugupsate //