Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 10, 7, 97.0 kṣatrasya saṃvarga iti //
KS, 10, 11, 55.0 kṣatraṃ vā indraḥ //
KS, 10, 11, 57.0 kṣatrāyaiva viśam anuniyunakti //
KS, 10, 11, 62.0 viśe ca kṣatrāya ca samadaṃ kuryām iti //
KS, 10, 11, 63.0 kṣatraṃ vā indraḥ //
KS, 10, 11, 68.0 kṣatram eva viśaḥ parihāyādatte //
KS, 10, 11, 69.0 viṭ kṣatrasya //
KS, 11, 1, 10.0 kṣatraṃ vā indraḥ //
KS, 11, 1, 12.0 kṣatrāyaiva viśam anuniyunakti //
KS, 11, 1, 15.0 kṣatraṃ vā indraḥ //
KS, 11, 1, 17.0 kṣatreṇaiva viśam ubhayataḥ parigṛhṇāti //
KS, 11, 6, 74.0 atha kva kṣatram iti //
KS, 11, 6, 75.0 yadā vai kṣatram avagacchaty athāvagacchati //
KS, 11, 6, 77.0 kṣatraṃ vai varuṇaḥ //
KS, 11, 6, 78.0 varuṇa evainaṃ kṣatram avagamayati //
KS, 13, 3, 9.0 kṣatraṃ vā indro viṇ marutaḥ //
KS, 13, 3, 10.0 kṣatrāyaiva viśam anuniyunakti //
KS, 13, 12, 39.0 brahma caiva kṣatraṃ ca sayujau karoti //
KS, 13, 12, 103.0 sūryo divo diviṣadbhyo dhātā kṣatrasya vāyuḥ prajānāṃ bṛhaspatis tvā prajāpataye jyotiṣmate jyotiṣmatīṃ juhotu svāheti //
KS, 15, 5, 35.0 te devā asapatnam imaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate rājyāya mahate jānarājyāya mahate viśvasya bhuvanasyādhipatyāya //
KS, 15, 6, 31.0 devīr āpo madhumatīs saṃsṛjyadhvaṃ mahi kṣatraṃ kṣatriyāya vanvānāḥ //
KS, 15, 7, 1.0 kṣatrasya yonir asi //
KS, 15, 7, 2.0 kṣatrasyolbam asi //
KS, 15, 7, 3.0 kṣatrasya nābhir asi //
KS, 15, 7, 36.0 kṣatraṃ draviṇam //
KS, 19, 10, 84.0 saṃśitaṃ me brahmeti brahmaṇaiva kṣatraṃ saṃśyati kṣatreṇa brahma //
KS, 19, 10, 84.0 saṃśitaṃ me brahmeti brahmaṇaiva kṣatraṃ saṃśyati kṣatreṇa brahma //
KS, 19, 10, 85.0 tasmād brahmapurohitaṃ kṣatram aty anyāni kṣatrāṇi //
KS, 19, 10, 85.0 tasmād brahmapurohitaṃ kṣatram aty anyāni kṣatrāṇi //
KS, 20, 1, 58.0 kṣatraṃ vā etā agnīnāṃ yaś cokhāyāṃ bhriyate yaś ca cīyate //
KS, 20, 1, 59.0 brahmaṇā kṣatraṃ sameti //
KS, 20, 1, 67.0 yat saṃnyupya viharati tasmād brahmaṇā kṣatraṃ sameti //