Occurrences

Maitrāyaṇīsaṃhitā
Āśvālāyanaśrautasūtra
Ṛgveda

Maitrāyaṇīsaṃhitā
MS, 2, 13, 8, 5.1 kṣapo rājann uta tmanāgne vastor utoṣasaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 17.0 sa kṣapaḥ pariṣvaja iti maitrāvaruṇo yaḥ kakubho nidhāraya iti vā pūrvīṣ ṭa indropamātaya iti brāhmaṇācchaṃsī tā hi madhyaṃ bharāṇām ity acchāvākaḥ //
Ṛgveda
ṚV, 1, 44, 8.1 savitāram uṣasam aśvinā bhagam agniṃ vyuṣṭiṣu kṣapaḥ /
ṚV, 1, 64, 8.2 kṣapo jinvantaḥ pṛṣatībhir ṛṣṭibhiḥ sam it sabādhaḥ śavasāhimanyavaḥ //
ṚV, 1, 70, 7.1 vardhān yam pūrvīḥ kṣapo virūpā sthātuś ca ratham ṛtapravītam //
ṚV, 1, 79, 6.1 kṣapo rājann uta tmanāgne vastor utoṣasaḥ /
ṚV, 1, 116, 4.1 tisraḥ kṣapas trir ahātivrajadbhir nāsatyā bhujyum ūhathuḥ pataṅgaiḥ /
ṚV, 2, 2, 2.2 diva ived aratir mānuṣā yugā kṣapo bhāsi puruvāra saṃyataḥ //
ṚV, 3, 49, 4.2 kṣapāṃ vastā janitā sūryasya vibhaktā bhāgaṃ dhiṣaṇeva vājam //
ṚV, 4, 16, 19.2 dyāvo na dyumnair abhi santo aryaḥ kṣapo madema śaradaś ca pūrvīḥ //
ṚV, 6, 52, 15.2 te asmabhyam iṣaye viśvam āyuḥ kṣapa usrā varivasyantu devāḥ //
ṚV, 7, 15, 8.1 kṣapa usraś ca dīdihi svagnayas tvayā vayam /
ṚV, 8, 19, 31.2 tvam mahīnām uṣasām asi priyaḥ kṣapo vastuṣu rājasi //
ṚV, 8, 26, 3.2 pūrvīr iṣa iṣayantāv ati kṣapaḥ //
ṚV, 8, 41, 3.1 sa kṣapaḥ pari ṣasvaje ny usro māyayā dadhe sa viśvam pari darśataḥ /
ṚV, 9, 99, 2.1 adha kṣapā pariṣkṛto vājāṁ abhi pra gāhate /
ṚV, 10, 77, 2.1 śriye maryāso añjīṃr akṛṇvata sumārutaṃ na pūrvīr ati kṣapaḥ /