Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 11, 35.1 evaṃ nṛpāṇāṃ kṣitibhārajanmanām akṣauhiṇībhiḥ parivṛttatejasām /
BhāgPur, 1, 13, 9.1 kayā vṛttyā vartitaṃ vaścaradbhiḥ kṣitimaṇḍalam /
BhāgPur, 2, 2, 4.1 satyāṃ kṣitau kiṃ kaśipoḥ prayāsair bāhau svasiddhe hyupabarhaṇaiḥ kim /
BhāgPur, 2, 7, 1.2 yatrodyataḥ kṣititaloddharaṇāya bibhratkrauḍīṃ tanuṃ sakalayajñamayīm anantaḥ /
BhāgPur, 3, 1, 20.2 tāvac chaśāsa kṣitim eka cakrāml ekātapatrām ajitena pārthaḥ //
BhāgPur, 3, 13, 17.1 sṛjato me kṣitir vārbhiḥ plāvyamānā rasāṃ gatā /
BhāgPur, 3, 19, 27.1 kṣitau śayānaṃ tam akuṇṭhavarcasaṃ karāladaṃṣṭraṃ paridaṣṭadacchadam /
BhāgPur, 3, 21, 12.1 jātaharṣo 'patan mūrdhnā kṣitau labdhamanorathaḥ /
BhāgPur, 4, 3, 11.2 tathāpy ahaṃ yoṣid atattvavic ca te dīnā didṛkṣe bhava me bhavakṣitim //
BhāgPur, 4, 4, 24.2 ity adhvare dakṣam anūdya śatruhan kṣitāv udīcīṃ niṣasāda śāntavāk /
BhāgPur, 4, 8, 56.1 labdhvā dravyamayīm arcāṃ kṣityambvādiṣu vārcayet /
BhāgPur, 4, 9, 3.1 taddarśanenāgatasādhvasaḥ kṣitāv avandatāṅgaṃ vinamayya daṇḍavat /
BhāgPur, 4, 9, 5.2 taṃ bhaktibhāvo 'bhyagṛṇād asatvaraṃ pariśrutoruśravasaṃ dhruvakṣitiḥ //
BhāgPur, 4, 9, 20.1 nānyair adhiṣṭhitaṃ bhadra yad bhrājiṣṇu dhruvakṣiti /
BhāgPur, 4, 12, 13.1 ṣaṭtriṃśadvarṣasāhasraṃ śaśāsa kṣitimaṇḍalam /
BhāgPur, 4, 14, 26.2 parjanyo dhanadaḥ somaḥ kṣitiragnirapāmpatiḥ //
BhāgPur, 4, 15, 12.2 dyauḥ kṣitiḥ sarvabhūtāni samājahrurupāyanam //
BhāgPur, 4, 16, 7.2 bhūtānāṃ karuṇaḥ śaśvadārtānāṃ kṣitivṛttimān //
BhāgPur, 4, 17, 9.3 prajā niranne kṣitipṛṣṭha etya kṣutkṣāmadehāḥ patimabhyavocan //
BhāgPur, 4, 20, 22.2 padā spṛśantaṃ kṣitimaṃsa unnate vinyastahastāgramuraṅgavidviṣaḥ //
BhāgPur, 4, 23, 15.2 vāyuṃ vāyau kṣitau kāyaṃ tejastejasyayūyujat //
BhāgPur, 4, 23, 16.2 kṣitimambhasi tattejasyado vāyau nabhasyamum //
BhāgPur, 8, 7, 26.1 agnirmukhaṃ te 'khiladevatātmā kṣitiṃ vidurlokabhavāṅghripaṅkajam /
BhāgPur, 11, 1, 2.2 kṛtvā nimittam itaretarataḥ sametān hatvā nṛpān niraharat kṣitibhāram īśaḥ //
BhāgPur, 11, 3, 50.2 dravyakṣityātmaliṅgāni niṣpādya prokṣya cāsanam //
BhāgPur, 11, 7, 37.2 tad vidvān na calen mārgād anvaśikṣaṃ kṣiter vratam //