Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dakṣa's sacrifice and Satī, Pārvatī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8976
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
etāvad uktvā virarāma śaṅkaraḥ patnyaṅganāśaṃ hy ubhayatra cintayan / (1.2) Par.?
suhṛddidṛkṣuḥ pariśaṅkitā bhavān niṣkrāmatī nirviśatī dvidhāsa sā // (1.3) Par.?
suhṛddidṛkṣāpratighātadurmanāḥ snehād rudaty aśrukalātivihvalā / (2.1) Par.?
bhavaṃ bhavāny apratipūruṣaṃ ruṣā pradhakṣyatīvaikṣata jātavepathuḥ // (2.2) Par.?
tato viniḥśvasya satī vihāya taṃ śokena roṣeṇa ca dūyatā hṛdā / (3.1) Par.?
pitror agāt straiṇavimūḍhadhīr gṛhān premṇātmano yo 'rdham adāt satāṃ priyaḥ // (3.2) Par.?
tām anvagacchan drutavikramāṃ satīm ekāṃ trinetrānucarāḥ sahasraśaḥ / (4.1) Par.?
sapārṣadayakṣā maṇimanmadādayaḥ purovṛṣendrās tarasā gatavyathāḥ // (4.2) Par.?
tāṃ sārikākandukadarpaṇāmbujaśvetātapatravyajanasragādibhiḥ / (5.1) Par.?
gītāyanair dundubhiśaṅkhaveṇubhir vṛṣendram āropya viṭaṅkitā yayuḥ // (5.2) Par.?
ābrahmaghoṣorjitayajñavaiśasaṃ viprarṣijuṣṭaṃ vibudhaiś ca sarvaśaḥ / (6.1) Par.?
mṛddārvayaḥkāñcanadarbhacarmabhir nisṛṣṭabhāṇḍaṃ yajanaṃ samāviśat // (6.2) Par.?
tām āgatāṃ tatra na kaścanādriyad vimānitāṃ yajñakṛto bhayājjanaḥ / (7.1) Par.?
ṛte svasṝr vai jananīṃ ca sādarāḥ premāśrukaṇṭhyaḥ pariṣasvajur mudā // (7.2) Par.?
saudaryasampraśnasamarthavārtayā mātrā ca mātṛṣvasṛbhiś ca sādaram / (8.1) Par.?
dattāṃ saparyāṃ varam āsanaṃ ca sā nādatta pitrāpratinanditā satī // (8.2) Par.?
arudrabhāgaṃ tam avekṣya cādhvaraṃ pitrā ca deve kṛtahelanaṃ vibhau / (9.1) Par.?
anādṛtā yajñasadasy adhīśvarī cukopa lokān iva dhakṣyatī ruṣā // (9.2) Par.?
jagarha sāmarṣavipannayā girā śivadviṣaṃ dhūmapathaśramasmayam / (10.1) Par.?
svatejasā bhūtagaṇān samutthitān nigṛhya devī jagato 'bhiśṛṇvataḥ // (10.2) Par.?
devy uvāca / (11.1) Par.?
na yasya loke 'sty atiśāyanaḥ priyas tathāpriyo dehabhṛtāṃ priyātmanaḥ / (11.2) Par.?
tasmin samastātmani muktavairake ṛte bhavantaṃ katamaḥ pratīpayet // (11.3) Par.?
doṣān pareṣāṃ hi guṇeṣu sādhavo gṛhṇanti kecin na bhavādṛśo dvija / (12.1) Par.?
guṇāṃś ca phalgūn bahulīkariṣṇavo mahattamās teṣv avidad bhavān agham // (12.2) Par.?
nāścaryam etad yad asatsu sarvadā mahadvinindā kuṇapātmavādiṣu / (13.1) Par.?
serṣyaṃ mahāpūruṣapādapāṃsubhir nirastatejaḥsu tad eva śobhanam // (13.2) Par.?
yad dvyakṣaraṃ nāma gireritaṃ nṛṇāṃ sakṛt prasaṅgād agham āśu hanti tat / (14.1) Par.?
pavitrakīrtiṃ tam alaṅghyaśāsanaṃ bhavān aho dveṣṭi śivaṃ śivetaraḥ // (14.2) Par.?
yatpādapadmaṃ mahatāṃ mano'libhir niṣevitaṃ brahmarasāsavārthibhiḥ / (15.1) Par.?
lokasya yad varṣati cāśiṣo 'rthinas tasmai bhavān druhyati viśvabandhave // (15.2) Par.?
kiṃvā śivākhyam aśivaṃ na vidus tvad anye brahmādayas tam avakīrya jaṭāḥ śmaśāne / (16.1) Par.?
tanmālyabhasmanṛkapāly avasat piśācair ye mūrdhabhir dadhati taccaraṇāvasṛṣṭam // (16.2) Par.?
karṇau pidhāya nirayād yad akalpa īśe dharmāvitary asṛṇibhir nṛbhir asyamāne / (17.1) Par.?
chindyāt prasahya ruśatīm asatīṃ prabhuś cejjihvām asūn api tato visṛjet sa dharmaḥ // (17.2) Par.?
atas tavotpannam idaṃ kalevaraṃ na dhārayiṣye śitikaṇṭhagarhiṇaḥ / (18.1) Par.?
jagdhasya mohāddhi viśuddhim andhaso jugupsitasyoddharaṇaṃ pracakṣate // (18.2) Par.?
na vedavādān anuvartate matiḥ sva eva loke ramato mahāmuneḥ / (19.1) Par.?
yathā gatir devamanuṣyayoḥ pṛthak sva eva dharme na paraṃ kṣipet sthitaḥ // (19.2) Par.?
karma pravṛttaṃ ca nivṛttam apy ṛtaṃ vede vivicyobhayaliṅgam āśritam / (20.1) Par.?
virodhi tad yaugapadaikakartari dvayaṃ tathā brahmaṇi karma narcchati // (20.2) Par.?
mā vaḥ padavyaḥ pitar asmadāsthitā yā yajñaśālāsu na dhūmavartmabhiḥ / (21.1) Par.?
tadannatṛptair asuhṛdbhir īḍitā avyaktaliṅgā avadhūtasevitāḥ // (21.2) Par.?
naitena dehena hare kṛtāgaso dehodbhavenālam alaṃ kujanmanā / (22.1) Par.?
vrīḍā mamābhūt kujanaprasaṅgatas tajjanma dhig yo mahatām avadyakṛt // (22.2) Par.?
gotraṃ tvadīyaṃ bhagavān vṛṣadhvajo dākṣāyaṇīty āha yadā sudurmanāḥ / (23.1) Par.?
vyapetanarmasmitam āśu tadāhaṃ vyutsrakṣya etat kuṇapaṃ tvadaṅgajam // (23.2) Par.?
maitreya uvāca / (24.1) Par.?
ity adhvare dakṣam anūdya śatruhan kṣitāv udīcīṃ niṣasāda śāntavāk / (24.2) Par.?
spṛṣṭvā jalaṃ pītadukūlasaṃvṛtā nimīlya dṛgyogapathaṃ samāviśat // (24.3) Par.?
kṛtvā samānāv anilau jitāsanā sodānam utthāpya ca nābhicakrataḥ / (25.1) Par.?
śanair hṛdi sthāpya dhiyorasi sthitaṃ kaṇṭhād bhruvor madhyam aninditānayat // (25.2) Par.?
evaṃ svadehaṃ mahatāṃ mahīyasā muhuḥ samāropitam aṅkam ādarāt / (26.1) Par.?
jihāsatī dakṣaruṣā manasvinī dadhāra gātreṣv anilāgnidhāraṇām // (26.2) Par.?
tataḥ svabhartuś caraṇāmbujāsavaṃ jagadguroś cintayatī na cāparam / (27.1) Par.?
dadarśa deho hatakalmaṣaḥ satī sadyaḥ prajajvāla samādhijāgninā // (27.2) Par.?
tat paśyatāṃ khe bhuvi cādbhutaṃ mahaddhā heti vādaḥ sumahān ajāyata / (28.1) Par.?
hanta priyā daivatamasya devī jahāv asūn kena satī prakopitā // (28.2) Par.?
aho anātmyaṃ mahad asya paśyata prajāpater yasya carācaraṃ prajāḥ / (29.1) Par.?
jahāv asūn yadvimatātmajā satī manasvinī mānam abhīkṣṇam arhati // (29.2) Par.?
so 'yaṃ durmarṣahṛdayo brahmadhruk ca loke 'pakīrtiṃ mahatīm avāpsyati / (30.1) Par.?
yadaṅgajāṃ svāṃ puruṣadviḍ udyatāṃ na pratyaṣedhan mṛtaye 'parādhataḥ // (30.2) Par.?
vadaty evaṃ jane satyā dṛṣṭvāsutyāgam adbhutam / (31.1) Par.?
dakṣaṃ tatpārṣadā hantum udatiṣṭhann udāyudhāḥ // (31.2) Par.?
teṣām āpatatāṃ vegaṃ niśāmya bhagavān bhṛguḥ / (32.1) Par.?
yajñaghnaghnena yajuṣā dakṣiṇāgnau juhāva ha // (32.2) Par.?
adhvaryuṇā hūyamāne devā utpetur ojasā / (33.1) Par.?
ṛbhavo nāma tapasā somaṃ prāptāḥ sahasraśaḥ // (33.2) Par.?
tair alātāyudhaiḥ sarve pramathāḥ sahaguhyakāḥ / (34.1) Par.?
hanyamānā diśo bhejur uśadbhir brahmatejasā // (34.2) Par.?
Duration=0.16345405578613 secs.