Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 9, 54.1 yad yoginaḥ sadodyuktāḥ puṇyapāpakṣaye 'kṣayam /
ViPur, 1, 9, 122.1 śarīrārogyam aiśvaryam aripakṣakṣayaḥ sukham /
ViPur, 1, 13, 67.3 grastās tataḥ kṣayaṃ yānti prajāḥ sarvāḥ prajeśvara //
ViPur, 1, 15, 1.3 arakṣyamāṇām āvavrur babhūvātha prajākṣayaḥ //
ViPur, 1, 15, 5.1 drumakṣayam atho dṛṣṭvā kiṃcicchiṣṭeṣu śākhiṣu /
ViPur, 1, 17, 15.1 anādimadhyāntam ajam avṛddhikṣayam acyutam /
ViPur, 1, 17, 78.2 pāpakṣayaś ca bhavati smaratāṃ tam aharniśam //
ViPur, 1, 17, 88.2 dveṣerṣyāmatsarādyair vā rāgalobhādibhiḥ kṣayam //
ViPur, 1, 19, 21.2 śīghram eṣa mamādeśād durātmā nīyatāṃ kṣayam //
ViPur, 1, 19, 24.2 papau janārdanaḥ kruddhaḥ sa yayau pavanaḥ kṣayam //
ViPur, 1, 19, 59.2 kṣayaṃ nīto na vātena na viṣeṇa na kṛtyayā //
ViPur, 2, 2, 21.1 na svedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ /
ViPur, 2, 4, 40.1 yathoktakarmakartṛtvāt svādhikārakṣayāya te /
ViPur, 2, 4, 91.2 apāṃ vṛddhikṣayau dṛṣṭau sāmudrīṇāṃ mahāmune //
ViPur, 2, 6, 41.2 nārāyaṇam avāpnoti sadyaḥ pāpakṣayaṃ naraḥ //
ViPur, 2, 8, 30.1 tato rātriḥ kṣayaṃ yāti vardhate 'nudinaṃ dinam //
ViPur, 2, 8, 97.2 kṣayamāyāti tāvattu bhūmer ābhūtasaṃplave //
ViPur, 2, 11, 10.2 bṛhadrathantarādīni sāmānyahnaḥ kṣaye ravau //
ViPur, 2, 11, 23.1 pītaṃ taṃ dvikalaṃ somaṃ kṛṣṇapakṣakṣaye dvija /
ViPur, 2, 12, 40.1 yadā tu śuddhaṃ nijarūpi sarvaṃ karmakṣaye jñānam apāstadoṣam /
ViPur, 2, 13, 52.2 jātismaro 'sau pāpasya kṣayakāma uvāha tām //
ViPur, 4, 3, 32.1 alam alam anenāsadgrāheṇākhilabhūmaṇḍalapatir ativīryaparākramo naikayajñakṛd arātipakṣakṣayakartā tavodare cakravartī tiṣṭhati //
ViPur, 4, 4, 88.1 subāhupramukhāṃś ca kṣayam anayat //
ViPur, 4, 4, 92.1 sakalakṣatriyakṣayakāriṇam aśeṣahaihayakuladhūmaketubhūtaṃ ca paraśurāmam apāstavīryabalāvalepaṃ cakāra //
ViPur, 4, 4, 95.1 baddhvā cāmbhonidhim aśeṣarākṣasakulakṣayaṃ kṛtvā daśānanāpahṛtāṃ bhāryāṃ tadvadhād apahṛtakalaṅkām apy analapraveśaśuddhām aśeṣadevasaṅghaiḥ stūyamānaśīlāṃ janakarājakanyām ayodhyām āninye //
ViPur, 4, 4, 110.1 tasya bṛhadbalaḥ yo 'rjunatanayenābhimanyunā bhāratayuddhe kṣayam anīyata //
ViPur, 4, 19, 54.1 yena prācuryeṇa nīpakṣayaḥ kṛtaḥ //
ViPur, 4, 24, 97.1 na ca kaścit trayo viṃśativarṣāṇi jīviṣyati anavarataṃ cātra kaliyuge kṣayam āyātyakhila evaiṣa janaḥ //
ViPur, 4, 24, 98.3 jagaty atrāvatīrya sakalamlecchadasyuduṣṭācaraṇacetasām aśeṣāṇām aparicchinnaśaktimāhātmyaḥ kṣayaṃ kariṣyati /
ViPur, 5, 1, 63.1 tataḥ kṣayamaśeṣāste daiteyā dharaṇītale /
ViPur, 5, 5, 20.1 śārṅgacakragadāpāṇeḥ śaṅkhanādahatāḥ kṣayam /
ViPur, 5, 20, 59.1 balakṣayaṃ vivṛddhiṃ ca dṛṣṭvā cāṇūrakṛṣṇayoḥ /
ViPur, 5, 20, 68.2 nīte kṣayaṃ tośalake sarve mallāḥ pradudruvuḥ //
ViPur, 5, 23, 33.1 śabdādihīnamajaramameyaṃ kṣayavarjitam /
ViPur, 5, 30, 18.1 ārādhya tvāmabhīpsante kāmānātmabhavakṣayam /
ViPur, 5, 30, 19.1 mayā tvaṃ putrakāminyā vairipakṣakṣayāya ca /
ViPur, 5, 32, 9.3 kathaṃ kṣayaṃ ca bāṇasya bāhūnāṃ kṛtavānhariḥ //
ViPur, 5, 33, 20.1 tato 'gnīnbhagavānpañca jitvā nītvā tathā kṣayam /
ViPur, 5, 34, 21.1 kāśirājabalaṃ caiva kṣayaṃ nītvā janārdanaḥ /
ViPur, 5, 36, 4.2 yajñavidhvaṃsanaṃ kurvanmartyalokakṣayaṃ tathā //
ViPur, 5, 36, 5.2 bibheda sādhumaryādāṃ kṣayaṃ cakre ca dehinām //
ViPur, 5, 36, 22.2 jagan nirākṛtaṃ vīra diṣṭyā sa kṣayamāgataḥ //
ViPur, 5, 37, 21.3 prārabdha eva hi mayā yādavānāmapi kṣayaḥ //
ViPur, 5, 37, 38.2 ativādendhano jajñe kalahāgniḥ kṣayāvahaḥ //
ViPur, 5, 37, 53.1 niryāṇaṃ balabhadrasya yādavānāṃ tathā kṣayam /
ViPur, 5, 38, 24.1 vahninā ye 'kṣayā dattāḥ śarāste 'pi kṣayaṃ yayuḥ /
ViPur, 5, 38, 24.2 yudhyataḥ saha gopālairarjunasya bhavakṣaye //
ViPur, 5, 38, 87.2 viprayogāvasānaśca saṃyogaḥ saṃcayātkṣayaḥ //
ViPur, 6, 3, 15.2 kṣayaṃ yānti muniśreṣṭha pārthivāny anupīḍanāt //
ViPur, 6, 3, 16.2 kṣayāya yatate kartum ātmasthāḥ sakalāḥ prajāḥ //
ViPur, 6, 3, 19.2 pātāleṣu ca yat toyaṃ tat sarvaṃ nayati kṣayam //
ViPur, 6, 7, 9.2 rājyaṃ yāgāṃś ca vividhān bhogaiḥ puṇyakṣayaṃ tathā //
ViPur, 6, 7, 25.2 kleśānāṃ ca kṣayakaraṃ yogād anyan na vidyate //
ViPur, 6, 7, 105.2 avāpa siddhim atyantatāpakṣayaphalāṃ dvija //