Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kṛṣṇa, praise of Viṣṇu (namas)

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8542
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
gārgyaṃ goṣṭhyāṃ dvijaṃ śyālaḥ ṣaṇḍa ityuktavāndvija / (1.2) Par.?
yadūnāṃ saṃnidhau sarve jahasuryādavāstataḥ // (1.3) Par.?
tataḥ kopasamāviṣṭo dakṣiṇāpathametya saḥ / (2.1) Par.?
sutamicchaṃstapastepe yaducakrabhayāvaham // (2.2) Par.?
ārādhayanmahādevaṃ so 'yaścūrṇamabhakṣayat / (3.1) Par.?
dadau varaṃ ca tuṣṭo 'smai varṣe dvādaśame haraḥ // (3.2) Par.?
sabhājayāmāsa ca taṃ yavaneśo hyanātmajaḥ / (4.1) Par.?
tadyoṣitsaṃgamāccāsya putro 'bhūdalisaṃnibhaḥ // (4.2) Par.?
taṃ kālayavanaṃ nāma rājye sve yavaneśvaraḥ / (5.1) Par.?
abhiṣicya vanaṃ yāto vajrāgrakaṭhinorasam // (5.2) Par.?
sa tu vīryamadonmattaḥ pṛthivyāṃ balino nṛpān / (6.1) Par.?
papraccha nāradastasmai kathayāmāsa yādavān // (6.2) Par.?
mlecchakoṭisahasrāṇāṃ sahasraiḥ so 'bhisaṃvṛtaḥ / (7.1) Par.?
gajāśvarathasampannaiścakāra paramodyamam // (7.2) Par.?
prayayau cāvyavacchinnaṃ chinnayāno dine dine / (8.1) Par.?
yādavān prati sāmarṣo maitreya mathurāṃ purīm // (8.2) Par.?
kṛṣṇo 'pi cintayāmāsa kṣapitaṃ yādavaṃ balam / (9.1) Par.?
yavanena raṇe gamyaṃ māgadhasya bhaviṣyati // (9.2) Par.?
māgadhena balaṃ kṣīṇaṃ sa kālayavano balī / (10.1) Par.?
hantā tadidamāyātaṃ yadūnāṃ vyasanaṃ dvidhā // (10.2) Par.?
tasmāddurgaṃ kariṣyāmi yadūnāmaridurjayam / (11.1) Par.?
striyo 'pi yatra yudhyeyuḥ kiṃ punarvṛṣṇipuṃgavāḥ // (11.2) Par.?
mayi matte pramatte vā supte pravasite tathā / (12.1) Par.?
yādavābhibhavaṃ duṣṭā mā kurvaṃstvarayo 'dhikāḥ // (12.2) Par.?
iti saṃcintya govindo yojanāni mahodadhim / (13.1) Par.?
yayāce dvādaśa purīṃ dvārakāṃ tatra nirmame // (13.2) Par.?
mahodyānāṃ mahāvaprāṃ taḍāgaśataśobhitām / (14.1) Par.?
prākāragṛhasaṃbādhāmindrasyevāmarāvatīm // (14.2) Par.?
mathurāvāsino lokāṃstatrānīya janārdanaḥ / (15.1) Par.?
āsanne kālayavane mathurāṃ ca svayaṃ yayau // (15.2) Par.?
bahir āvasite sainye mathurāyā nirāyudhaḥ / (16.1) Par.?
nirjagāma sa govindo dadṛśe yavaneśvaram // (16.2) Par.?
sa jñātvā vāsudevaṃ taṃ bāhupraharaṇo nṛpaḥ / (17.1) Par.?
anuyāto mahāyogicetobhiḥ prāpyate na yaḥ // (17.2) Par.?
tenānuyātaḥ kṛṣṇo 'pi praviveśa mahāguhām / (18.1) Par.?
yatra śete mahāvīryo mucukundo nareśvaraḥ // (18.2) Par.?
so 'pi praviṣṭo yavano dṛṣṭvā śayyāgataṃ naram / (19.1) Par.?
pādena tāḍayāmāsa matvā kṛṣṇaṃ sudurmatiḥ // (19.2) Par.?
dṛṣṭamātraśca tenāsau jajvāla yavano 'gninā / (20.1) Par.?
tatkrodhajena maitreya bhasmībhūtaśca tatkṣaṇāt // (20.2) Par.?
sa hi devāsure yuddhe gato jitvā mahāsurān / (21.1) Par.?
nidrārtaḥ sumahatkālaṃ nidrāṃ vavre varaṃ surān // (21.2) Par.?
proktaśca devaiḥ saṃsuptaṃ yastvāmutthāpayiṣyati / (22.1) Par.?
dehajenāgninā sadyaḥ sa tu bhasmībhaviṣyati // (22.2) Par.?
evaṃ dagdhvā sa taṃ pāpaṃ dṛṣṭvā ca madhusūdanam / (23.1) Par.?
kastvamityāha so 'pyāha jāto 'haṃ śaśinaḥ kule / (23.2) Par.?
vasudevasya tanayo yadorvaṃśasamudbhavaḥ // (23.3) Par.?
mucukundo 'pi tatrāsau vṛddhagargavaco 'smarat // (24.1) Par.?
saṃsmṛtya praṇipatyainaṃ sarvaṃ sarveśvaraṃ harim / (25.1) Par.?
prāha jñāto bhavānviṣṇoraṃśastvaṃ parameśvara // (25.2) Par.?
purā gargeṇa kathitamaṣṭāviṃśatime yuge / (26.1) Par.?
dvāparānte harerjanma yadorvaṃśe bhaviṣyati // (26.2) Par.?
sa tvaṃ prāpto na saṃdeho martyānāmupakārakṛt // (27.1) Par.?
tathā hi sumahattejo nālaṃ soḍhumahaṃ tava / (28.1) Par.?
tathā hi sajalāmbhodanādadhīrataraṃ tava / (28.2) Par.?
vākyaṃ namati caivorvī yuṣmatpādaprapīḍitā // (28.3) Par.?
devāsuramahāyuddhe daityasainyamahābhaṭāḥ / (29.1) Par.?
na sehurmama tejaste tvattejo na sahāmyaham // (29.2) Par.?
saṃsārapatitasyaiko jantostvaṃ śaraṇaṃ param / (30.1) Par.?
sa prasīda prapannārtihantarhara mamāśubham // (30.2) Par.?
tvaṃ payonidhayaḥ śailāḥ saritastvaṃ vanāni ca / (31.1) Par.?
medinī gaganaṃ vāyur āpo 'gnistvaṃ tathā manaḥ // (31.2) Par.?
buddhiravyākṛtaṃ prāṇāḥ prāṇeśastvaṃ tathā pumān / (32.1) Par.?
puṃsaḥ parataraṃ yacca vyāpyajanmavikalpavat // (32.2) Par.?
śabdādihīnamajaramameyaṃ kṣayavarjitam / (33.1) Par.?
avṛddhināśaṃ tadbrahma tvamādyantavivarjitam // (33.2) Par.?
tvatto 'marāḥ sapitaro yakṣagandharvakiṃnarāḥ / (34.1) Par.?
siddhāścāpsarasastvatto manuṣyāḥ paśavaḥ khagāḥ // (34.2) Par.?
sarīsṛpā mṛgāḥ sarve tvattaḥ sarve mahīruhāḥ / (35.1) Par.?
yacca bhūtaṃ bhaviṣyacca kiṃcidatra carācaram // (35.2) Par.?
amūrtaṃ mūrtamathavā sthūlaṃ sūkṣmataraṃ sthitam / (36.1) Par.?
tatsarvaṃ tvaṃ jagatkartarnāsti kiṃcittvayā vinā // (36.2) Par.?
mayā saṃsāracakre 'smin bhramatā bhagavansadā / (37.1) Par.?
tāpatrayābhibhūtena na prāptā nirvṛtiḥ kvacit // (37.2) Par.?
duḥkhānyeva sukhānīti mṛgatṛṣṇājalāśayā / (38.1) Par.?
mayā nātha gṛhītāni tāni tāpāya cābhavan // (38.2) Par.?
rājyamurvī balaṃ kośo mitrapakṣastathātmajāḥ / (39.1) Par.?
bhāryā bhṛtyajano ye ca śabdādyā viṣayāḥ prabho // (39.2) Par.?
sukhabuddhyā mayā sarvaṃ gṛhītam idamavyaya / (40.1) Par.?
pariṇāme tadeveśa tāpātmakamabhūnmama // (40.2) Par.?
devalokagatiṃ prāpto nātha devagaṇo 'pi hi / (41.1) Par.?
mattaḥ sāhāyyakāmo 'bhūcchāśvatī kutra nirvṛtiḥ // (41.2) Par.?
tvām anārādhya jagatāṃ sarveṣāṃ prabhavāspadam / (42.1) Par.?
śāśvatī prāpyate kena parameśvara nirvṛtiḥ // (42.2) Par.?
tvanmāyāmūḍhamanaso janmamṛtyujarādikam / (43.1) Par.?
avāpya tāpānpaśyanti pretarājānanaṃ narāḥ // (43.2) Par.?
tato nijakriyāsūtinarakeṣvatidāruṇam / (44.1) Par.?
prāpnuvanti narā duḥkham asvarūpavidastava // (44.2) Par.?
ahamatyantaviṣayī mohitastava māyayā / (45.1) Par.?
mamatvagarvagartāntarbhramāmi parameśvara // (45.2) Par.?
so 'haṃ tvāṃ śaraṇamapāramīśamīḍyaṃ samprāptaḥ paramapadaṃ yato na kiṃcit / (46.1) Par.?
saṃsāraśramaparitāpataptacetā nirvāṇe pariṇatadhāmni sābhilāṣaḥ // (46.2) Par.?
Duration=0.18315100669861 secs.