Occurrences

Bhāradvājagṛhyasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Mugdhāvabodhinī

Bhāradvājagṛhyasūtra
BhārGS, 3, 13, 1.0 apareṇāgniṃ hastena parimṛjya dharmāya svāhādharmāya svāhā dhruvāya svāhā kṣayāya svāheti //
Mahābhārata
MBh, 3, 99, 20.1 lokā hi sarve tapasā dhriyante tasmāt tvaradhvaṃ tapasaḥ kṣayāya /
MBh, 6, 2, 22.2 ahorātraṃ mayā dṛṣṭaṃ tatkṣayāya bhaviṣyati //
MBh, 6, 3, 41.2 nilīyante dhvajāgreṣu kṣayāya pṛthivīkṣitām //
MBh, 6, BhaGī 16, 9.2 prabhavantyugrakarmāṇaḥ kṣayāya jagato 'hitāḥ //
MBh, 7, 154, 59.1 idaṃ cānyaccitram āścaryarūpaṃ cakārāsau karma śatrukṣayāya /
MBh, 16, 3, 17.2 tadā ca bhārate yuddhe prāptā cādya kṣayāya naḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 3, 18.1 kṣayāyopekṣitāḥ sarve balinaścottarottaram /
Kūrmapurāṇa
KūPur, 2, 33, 100.1 vaivasvatāya kālāya sarvabhūtakṣayāya ca /
Liṅgapurāṇa
LiPur, 1, 72, 155.1 kṛto rathaśceṣuvaraś ca śubhraṃ śarasanaṃ te tripurakṣayāya /
Matsyapurāṇa
MPur, 23, 44.2 tadastrayugmaṃ jagatāṃ kṣayāya pravṛddhamālokya pitāmaho 'pi //
MPur, 102, 22.2 vaivasvatāya kālāya sarvabhṛtakṣayāya ca //
Suśrutasaṃhitā
Su, Cik., 1, 127.1 doṣapracyāvanārthāya rujādāhakṣayāya ca /
Su, Utt., 18, 84.1 dṛṣṭerbalavivṛddhyarthaṃ yāpyarogakṣayāya ca /
Viṣṇupurāṇa
ViPur, 2, 4, 40.1 yathoktakarmakartṛtvāt svādhikārakṣayāya te /
ViPur, 5, 30, 19.1 mayā tvaṃ putrakāminyā vairipakṣakṣayāya ca /
ViPur, 6, 3, 16.2 kṣayāya yatate kartum ātmasthāḥ sakalāḥ prajāḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 22.1 kṣatraṃ kṣayāya vidhinopabhṛtaṃ mahātmā brahmadhrug ujjhitapathaṃ narakārtilipsu /
Bhāratamañjarī
BhāMañj, 6, 370.2 kṣayāya sarvajagatāṃ devai rudra ivoditaḥ //
BhāMañj, 7, 194.1 eko viśvakṣayāyeva prayāto viśvarūpatām /
BhāMañj, 7, 786.2 āgneyamastraṃ lokānāṃ kṣayāya drauṇirudyataḥ //
BhāMañj, 13, 1535.1 tilapradānaṃ śaṃsanti kṣayāya nikhilainasām /
BhāMañj, 16, 19.1 kṣayāya musalībhūtaṃ sahasāndhakavṛṣṇiṣu /
Garuḍapurāṇa
GarPur, 1, 52, 17.2 vaivasvatāya kālāya sarvabhūtakṣayāya ca //
GarPur, 1, 149, 2.1 kṣayāyopekṣitāḥ sarve balinaścottarottaram /
Narmamālā
KṣNarm, 1, 25.3 jāto jagatkṣayāyeti piśācanicayā jaguḥ //
KṣNarm, 1, 116.2 kṣayāya grāmyamatsyānāṃ vṛddho baka ivāgataḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 7.0 punaḥ kiṃbhūtaḥ nāgakṣayetyādi nāgānāṃ śeṣādīnāṃ kṣayāya nāśāya bahalarāgo bahuprīto yo 'sau garuḍaḥ khageśvaraḥ tatra carati gacchati tathoktaḥ //