Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 15, 131.1 amṛtasya pradātā ca kṣīrodaḥ kṣīrameva ca /
GarPur, 1, 34, 11.2 gokṣīrasadṛśaṃ tadvat sūryakoṭisamaprabham /
GarPur, 1, 42, 11.1 kṣīrādibhiśca saṃsnāpya liṅgaṃ gandhādibhiryajet /
GarPur, 1, 48, 48.2 kṣīraṃ dadhi kṣīrodasya ghṛtodasyeti vā punaḥ //
GarPur, 1, 72, 18.1 yasya varṇasya bhūyastvātkṣīre śataguṇe sthitaḥ /
GarPur, 1, 92, 4.1 kundagokṣīradhavalo harirdhyeyo mumukṣubhiḥ /
GarPur, 1, 94, 29.2 saṃtarpayet pitṝn devān māṃsakṣīraudanādibhiḥ //
GarPur, 1, 105, 35.2 pibetkṣīraṃ tryahaṃ pāpī kṛcchraṃ vāpyadhikaṃ caret //
GarPur, 1, 105, 60.1 pañcagavyaṃ tu gokṣīraṃ dadhimūtraśakṛdghṛtam /
GarPur, 1, 105, 63.1 taptakṣīraghṛtāmbūnāmekaikaṃ pratyahaṃ pibet /
GarPur, 1, 106, 12.1 jalamekāhamākāśe sthāpyaṃ kṣīraṃ tu mṛnmaye /
GarPur, 1, 106, 23.1 phalasomakṣaumavīruddadhi kṣīraṃ ghṛtaṃ jalam /
GarPur, 1, 107, 32.1 kṣīraiḥ prakṣālya tasyāsthi svāgninā mantrato dahet /
GarPur, 1, 111, 4.1 dogdhāraḥ kṣīrabhuñjānā vikṛtaṃ tanna bhuñjate /
GarPur, 1, 113, 5.2 vatsāpekṣī duhet kṣīraṃ bhūmiṃ gāṃ caiva pārthivaḥ //
GarPur, 1, 114, 31.1 sadyaḥ pakvaghṛtaṃ drākṣā bālā strī kṣīrabhojanam /
GarPur, 1, 117, 12.2 kṣīraśākapradaḥ padmair abdante śivamarcayet //
GarPur, 1, 120, 7.1 tilāśo bilvapatraiśca kṣīrānnavaṭakapradaḥ /
GarPur, 1, 120, 8.1 dantakāṣṭhaṃ mallikāyāḥ kṣīrado hyuttamāṃ yajet /
GarPur, 1, 123, 10.1 gomūtraṃ ca dadhi kṣīraṃ pañcame pañcagavyakam /
GarPur, 1, 128, 11.1 kṣīraṃ saptapalaṃ dadyāddadhnaścaiva palatrayam /
GarPur, 1, 129, 32.2 kṣīraṃ sarpiśca naivedyaṃ deyaṃ sarvaviṣāpaham /
GarPur, 1, 134, 6.2 kṣīrādyaiḥ snāpayeddevīṃ kanyakāḥ pramadāstathā //
GarPur, 1, 165, 4.2 madhurānnaguḍakṣīradadhimatsyanavaudanaiḥ //
GarPur, 1, 168, 46.2 karīradadhimatsyaiśca prāyaḥ kṣīraṃ virudhyate //
GarPur, 1, 168, 51.1 snehaṃ ca tatsamaṃ kṣīraṃ kalkaśca snehapādakaḥ /