Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Ṛgvedakhilāni
Ṛgvidhāna
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kālikāpurāṇa
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 5, 19, 5.2 kṣīraṃ yad asyāḥ pīyate tad vai pitṛṣu kilbiṣam //
AVŚ, 9, 6, 39.1 etad vā u svādīyo yad adhigavaṃ kṣīraṃ vā māṃsaṃ vā tad eva nāśnīyāt //
Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 9.0 anirdaśāhasaṃdhinīkṣīram apeyam //
BaudhDhS, 4, 5, 14.1 gomūtraṃ gomayaṃ caiva kṣīraṃ dadhi ghṛtaṃ tathā /
Gautamadharmasūtra
GautDhS, 1, 7, 11.1 kṣīraṃ savikāram //
GautDhS, 2, 8, 22.1 goś ca kṣīram anirdaśāyāḥ sūtake //
Jaiminīyabrāhmaṇa
JB, 1, 263, 6.0 atha yaj jagatīṃ gāyati viḍ vai jagaty etāni vai viśi śilpāni goaśvaṃ hastihiraṇyam ajāvikaṃ vrīhiyavās tilamāṣāḥ sarpiḥ kṣīraṃ rayiḥ puṣṭis tāny eva tad āhṛtya brahmaṇy anakti //
Kauśikasūtra
KauśS, 12, 3, 5.1 kṣīraṃ cājyaṃ ca sārasvato madhuparkaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 7, 3.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
Maitrāyaṇīsaṃhitā
MS, 1, 8, 2, 53.0 tasmād ayo 'trapu pratidhuk kṣīraṃ vidahati //
MS, 3, 1, 8, 49.0 āgneyaṃ vā etat payo yad ajakṣīram //
MS, 3, 1, 8, 52.0 paramaṃ vā etat payo yad ajakṣīram //
Taittirīyasaṃhitā
TS, 5, 1, 7, 47.1 paramaṃ vā etat payo yad ajakṣīram //
Taittirīyāraṇyaka
TĀ, 5, 3, 9.5 yad ajakṣīram /
Vasiṣṭhadharmasūtra
VasDhS, 2, 26.1 kṛtānnaṃ puṣpaphalamūlāni gandharasā udakaṃ cauṣadhīnāṃ rasaḥ somaś ca śastraṃ viṣaṃ māṃsaṃ ca kṣīraṃ ca savikāram ayas trapu jatu sīsaṃ ca //
VasDhS, 6, 31.1 āmapātre yathā nyastaṃ kṣīraṃ dadhi ghṛtaṃ madhu /
VasDhS, 27, 13.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
VasDhS, 27, 14.1 gomūtraṃ gomayaṃ caiva kṣīraṃ dadhi ghṛtaṃ tathā /
Ṛgvedakhilāni
ṚVKh, 3, 10, 22.2 pitṝṃs tasyopatiṣṭheta kṣīraṃ sarpir madhūdakaṃ //
ṚVKh, 3, 10, 26.2 ṛṣīṃs tasyopatiṣṭheta kṣīraṃ sarpir madhūdakam //
Ṛgvidhāna
ṚgVidh, 1, 7, 4.1 gomūtraṃ gomayaṃ kṣīraṃ dadhisarpiḥkuśodakam /
Carakasaṃhitā
Ca, Sū., 1, 73.2 kṣārāḥ kṣīraṃ phalaṃ puṣpaṃ bhasma tailāni kaṇṭakāḥ //
Ca, Sū., 1, 106.1 avikṣīramajākṣīraṃ gokṣīraṃ māhiṣaṃ ca yat /
Ca, Sū., 1, 106.1 avikṣīramajākṣīraṃ gokṣīraṃ māhiṣaṃ ca yat /
Ca, Sū., 1, 106.1 avikṣīramajākṣīraṃ gokṣīraṃ māhiṣaṃ ca yat /
Ca, Sū., 1, 115.2 kṣīramarkasya vijñeyaṃ vamane savirecane //
Ca, Sū., 21, 52.2 śālyannaṃ sadadhi kṣīraṃ sneho madyaṃ manaḥsukham //
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Śār., 8, 17.2 yathā nirmale vāsasi suparikalpite rañjanaṃ samuditaguṇam upanipātādeva rāgam abhinirvartayati tadvat yathā vā kṣīraṃ dadhnābhiṣutam abhiṣavaṇād vihāya svabhāvam āpadyate dadhibhāvaṃ śukraṃ tadvat //
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Cik., 2, 16.0 bhallātakasarpiḥ bhallātakakṣīraṃ bhallātakakṣaudraṃ guḍabhallātakaṃ bhallātakayūṣaḥ bhallātakatailaṃ bhallātakapalalaṃ bhallātakasaktavaḥ bhallātakalavaṇaṃ bhallātakatarpaṇam iti bhallātakavidhānamuktaṃ bhavati //
Ca, Cik., 5, 66.1 kalkīkṛtairghṛtaṃ siddhaṃ sakṣīraṃ vātagulmanut /
Ca, Cik., 5, 74.3 dhānyātpañca ghṛtācchuṇṭhyāḥ karṣaḥ kṣīraṃ caturguṇam //
Ca, Cik., 5, 184.1 sarpiḥ satiktasiddhaṃ kṣīraṃ prasraṃsanaṃ nirūhāśca /
Mahābhārata
MBh, 1, 122, 31.16 pītvā piṣṭarasaṃ bālaḥ kṣīraṃ pītaṃ mayāpi ca /
MBh, 1, 122, 31.22 nṛtyati sma mudāviṣṭaḥ kṣīraṃ pītaṃ mayāpyuta /
MBh, 3, 33, 25.1 tile tailaṃ gavi kṣīraṃ kāṣṭhe pāvakam antataḥ /
MBh, 3, 34, 78.1 śvadṛtau kṣīram āsaktaṃ brahma vā vṛṣale yathā /
MBh, 5, 38, 5.1 avikreyaṃ lavaṇaṃ pakvam annaṃ dadhi kṣīraṃ madhu tailaṃ ghṛtaṃ ca /
MBh, 5, 112, 20.2 śaṅkhe kṣīram ivāsaktaṃ bhavatvetat tathopamam //
MBh, 5, 139, 6.1 matsnehāccaiva rādhāyāḥ sadyaḥ kṣīram avātarat /
MBh, 13, 14, 77.2 lakṣitaṃ ca mayā kṣīraṃ svāduto hyamṛtopamam //
MBh, 13, 14, 78.2 āvayoḥ kṣīram ityeva pānārtham upanīyate //
MBh, 13, 65, 44.1 amṛtaṃ vai gavāṃ kṣīram ityāha tridaśādhipaḥ /
Manusmṛti
ManuS, 5, 8.1 anirdaśāyā goḥ kṣīram auṣṭram aikaśaphaṃ tathā /
ManuS, 5, 8.2 āvikaṃ saṃdhinīkṣīraṃ vivatsāyāś ca goḥ payaḥ //
ManuS, 5, 9.2 strīkṣīraṃ caiva varjyāni sarvaśuktāni caiva hi //
ManuS, 11, 213.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
Rāmāyaṇa
Rām, Bā, 36, 28.1 prādurbhūtaṃ tataḥ kṣīraṃ kṛttikānām anuttamam /
Amarakośa
AKośa, 2, 638.1 tattu śuṣkaṃ karīṣo 'strī dugdhaṃ kṣīraṃ payaḥ samam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 3.2 kaṣāyatiktakais tatra snehaḥ kṣīraṃ madhūdakam //
AHS, Cikitsitasthāna, 1, 19.1 āmābhibhūtakoṣṭhasya kṣīraṃ viṣam aheriva /
AHS, Cikitsitasthāna, 1, 107.1 kṣīraṃ pittānilārtasya pathyam apyatisāriṇaḥ /
AHS, Cikitsitasthāna, 1, 115.2 śiṃśipāsārasiddhaṃ ca kṣīram āśu jvarāpaham //
AHS, Cikitsitasthāna, 1, 132.2 tailaṃ sakṣīram abhyaṅgāt sadyo dāhajvarāpaham //
AHS, Cikitsitasthāna, 2, 13.1 kṣīraṃ vā rasam ikṣor vā śuddhasyānantaro vidhiḥ /
AHS, Cikitsitasthāna, 2, 38.1 pṛthak pṛthak śṛtaṃ kṣīraṃ saghṛtaṃ sitayāthavā /
AHS, Cikitsitasthāna, 3, 8.1 samakṣīraṃ palāṃśaiśca jīvanīyaiḥ samīkṣya tat /
AHS, Cikitsitasthāna, 5, 6.1 ājaṃ kṣīraṃ ghṛtaṃ māṃsaṃ kravyānmāṃsaṃ ca śoṣajit /
AHS, Cikitsitasthāna, 5, 24.2 jīvantīpippalīgarbhaṃ sakṣīraṃ śoṣajid ghṛtam //
AHS, Cikitsitasthāna, 6, 42.1 kṣīraṃ dadhi guḍaḥ sarpiraudakānūpam āmiṣam /
AHS, Cikitsitasthāna, 6, 47.1 sakṣīraṃ māhiṣaṃ sarpiḥ pittahṛdroganāśanam /
AHS, Cikitsitasthāna, 6, 81.2 kṛśadurbalarūkṣāṇāṃ kṣīraṃ chāgo raso 'thavā //
AHS, Cikitsitasthāna, 6, 82.1 kṣīraṃ ca sordhvavātāyāṃ kṣayakāsaharaiḥ śṛtam /
AHS, Cikitsitasthāna, 7, 49.2 madyakṣīṇasya hi kṣīṇaṃ kṣīram āśveva puṣyati //
AHS, Cikitsitasthāna, 7, 52.1 tayos tu syād ghṛtaṃ kṣīraṃ vastayo bṛṃhaṇāḥ śivāḥ /
AHS, Cikitsitasthāna, 8, 25.1 arkakṣīraṃ sudhākṣīraṃ triphalā ca pralepanam /
AHS, Cikitsitasthāna, 8, 25.1 arkakṣīraṃ sudhākṣīraṃ triphalā ca pralepanam /
AHS, Cikitsitasthāna, 9, 69.1 tato 'nu koṣṇaṃ pātavyaṃ kṣīram eva yathābalam /
AHS, Cikitsitasthāna, 14, 22.1 kalkīkṛtair ghṛtaṃ pakvaṃ sakṣīraṃ vātagulmanut /
AHS, Cikitsitasthāna, 14, 63.2 śṛtaṃ tenaiva vā kṣīraṃ nyagrodhādigaṇena vā //
AHS, Cikitsitasthāna, 15, 131.3 bheṣajāpacitāṅgānāṃ kṣīram evāmṛtāyate //
AHS, Cikitsitasthāna, 21, 69.1 tulyakṣīraṃ pālikais tailapātraṃ siddhaṃ kṛcchrāñchīlitaṃ hanti vātān /
AHS, Cikitsitasthāna, 22, 6.2 siddhaṃ sarṣabhakaiḥ sarpiḥ sakṣīraṃ vātaraktanut //
AHS, Cikitsitasthāna, 22, 9.2 dhāroṣṇaṃ mūtrayuktaṃ vā kṣīraṃ doṣānulomanam //
AHS, Cikitsitasthāna, 22, 23.1 daśamūlaśṛtaṃ kṣīraṃ sadyaḥ śūlanivāraṇam /
AHS, Cikitsitasthāna, 22, 55.1 sakṣīrā vastayaḥ kṣīraṃ pañcamūlabalāśṛtam /
AHS, Cikitsitasthāna, 22, 59.2 svedābhyaṅgarasāḥ kṣīraṃ sneho māṃsāvṛte hitam //
AHS, Kalpasiddhisthāna, 1, 29.1 hṛtamadhye phale jīrṇe sthitaṃ kṣīraṃ yadā dadhi /
AHS, Kalpasiddhisthāna, 2, 45.2 tāṃ pāṭayitvā śastreṇa kṣīram uddhārayet tataḥ //
AHS, Kalpasiddhisthāna, 6, 6.1 sakṣīraṃ tad asaṃpattāvanatikrāntavatsaram /
AHS, Utt., 1, 18.2 kṣīraṃ kṣīriṇya oṣadhyaḥ śokādeśca viparyayaḥ //
AHS, Utt., 2, 61.2 sakṣīraṃ sādhitaṃ sarpir vamathuṃ viniyacchati //
AHS, Utt., 5, 35.2 hiraṇyaṃ ca balir yojyo mūtrājyakṣīram ekataḥ //
AHS, Utt., 9, 18.1 yaṣṭīkaṣāyaḥ sekas tu kṣīraṃ candanasādhitam /
AHS, Utt., 9, 30.2 kṣīraṃ kṣīrānnam annaṃ ca bhajataḥ kramataḥ śiśoḥ //
AHS, Utt., 13, 59.2 sarpiraṣṭaguṇakṣīraṃ pakvaṃ tarpaṇam uttamam //
AHS, Utt., 13, 76.1 sakṣīraṃ nāvanaṃ tailaṃ piṣṭair lepo mukhasya ca /
AHS, Utt., 18, 40.2 tailaṃ vipakvaṃ sakṣīraṃ pālīnāṃ puṣṭikṛt param //
AHS, Utt., 22, 14.1 tilayaṣṭīmadhuśṛtaṃ kṣīraṃ gaṇḍūṣadhāraṇam /
AHS, Utt., 24, 39.2 kṣīraṃ priyālaṃ yaṣṭyāhvaṃ jīvanīyo gaṇastilāḥ //
AHS, Utt., 32, 32.1 sikthaṃ tutthaṃ padmakādyo vasājyaṃ majjā kṣīraṃ kṣīrivṛkṣāmbu cāgnau /
AHS, Utt., 37, 33.2 pāne sarpir madhuyutaṃ kṣīraṃ vā bhūriśarkaram //
AHS, Utt., 40, 51.2 nidrānāśaṃ kṣīraṃ jayati rasālā pratiśyāyam //
AHS, Utt., 40, 68.2 na prīṇanaṃ karṣaṇaṃ vā kasya kṣīraṃ gavedhukam //
Harivaṃśa
HV, 6, 8.2 yathā viṣyandamānaṃ me kṣīraṃ sarvatra bhāvayet //
HV, 6, 17.2 kṣīram āsīd anupamaṃ tapo brahma ca śāśvatam //
HV, 6, 19.2 kṣīram ūrjaskaraṃ caiva yena vartanti devatāḥ //
HV, 6, 31.2 vatsaḥ sumālī kauravya kṣīraṃ rudhiram eva ca //
HV, 6, 49.1 ete vatsaviśeṣāś ca dogdhāraḥ kṣīram eva ca /
Kātyāyanasmṛti
KātySmṛ, 1, 328.1 yathā kṣīraṃ janayati dadhi kālād rasānvitam /
Kūrmapurāṇa
KūPur, 2, 23, 76.2 toyaṃ dadhi ghṛtaṃ tailamauṣadhaṃ kṣīrameva ca /
Liṅgapurāṇa
LiPur, 1, 96, 111.2 yathā jale jalaṃ kṣiptaṃ kṣīraṃ kṣīre ghṛtaṃ ghṛte //
LiPur, 1, 107, 10.2 naitatkṣīramiti prāha mātaraṃ cātivihvalaḥ //
LiPur, 1, 107, 15.1 kṣīraṃ tatra kuto 'smākaṃ mahādevo na pūjitaḥ /
LiPur, 2, 49, 14.1 ājyaṃ kṣīraṃ madhuścaiva madhuratrayamucyate /
Matsyapurāṇa
MPur, 10, 18.1 indro vatsaḥ samabhavat kṣīramūrjaskaraṃ balam /
MPur, 10, 20.1 viṣaṃ kṣīraṃ tato dogdhā dhṛtarāṣṭro 'bhavatpunaḥ /
MPur, 10, 33.2 kathitāni ca pātrāṇi yatkṣīraṃ ca mayā tava //
MPur, 60, 9.1 vikāravacca gokṣīraṃ kusumbhaṃ kuṅkumaṃ tathā /
MPur, 60, 35.1 kṣīramāśvayuje māsi kārttike pṛṣadājyakam /
MPur, 95, 22.2 gomūtraṃ gomūyaṃ kṣīraṃ dadhi sarpiḥ kuśodakam //
Suśrutasaṃhitā
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Su, Sū., 44, 91.1 kṣīraṃ rasaḥ kalkamatho kaṣāyaḥ śṛtaś ca śītaś ca tathaiva cūrṇam /
Su, Sū., 45, 48.3 sarvaprāṇabhṛtāṃ tasmāt sātmyaṃ kṣīramihocyate //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 50.1 alpābhiṣyandi gokṣīraṃ snigdhaṃ guru rasāyanam /
Su, Sū., 45, 59.2 prāyaḥ prābhātikaṃ kṣīraṃ guru viṣṭambhi śītalam //
Su, Sū., 45, 63.1 dhāroṣṇaṃ guṇavat kṣīraṃ viparītam ato 'nyathā /
Su, Sū., 45, 64.2 varjyaṃ salavaṇaṃ kṣīraṃ tacca vigrathitaṃ bhavet //
Su, Sū., 46, 336.1 gavyaṃ kṣīraṃ ghṛtaṃ śreṣṭhaṃ saindhavaṃ lavaṇeṣu ca /
Su, Sū., 46, 428.2 kṣīraṃ gharmādhvabhāṣyastrīklāntānāmamṛtopamam //
Su, Sū., 46, 431.1 hitaṃ śoṇitapittibhyaḥ kṣīramikṣurasastathā /
Su, Nid., 10, 25.1 yat kṣīramudake kṣiptamekībhavati pāṇḍuram /
Su, Śār., 4, 11.2 vṛkṣādyathābhiprahatāt kṣīriṇaḥ kṣīramāvahet /
Su, Śār., 10, 64.2 kṣīraṃ śuṇṭhīpayasyābhyāṃ siddhaṃ syāddaśame hitam //
Su, Cik., 3, 5.1 śālirmāṃsarasaḥ kṣīraṃ sarpiryūṣaḥ satīnajaḥ /
Su, Cik., 4, 13.2 pañcamūlīśṛtaṃ kṣīraṃ phalāmlo rasa eva ca //
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 6, 18.2 bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta tasmiñjīrṇe kṣīraṃ sarpirodana ityāhāra evaṃ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṃ tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṃ daśamāsānupayujya varṣasahasrāyurbhavati //
Su, Cik., 14, 19.3 sarvodaribhyaḥ kuśalaiḥ prayojyaṃ kṣīraṃ śṛtaṃ jāṅgalajo raso vā //
Su, Cik., 16, 15.1 saharidraiḥ kṛtaṃ sarpiḥ sakṣīraṃ vraṇaropaṇam /
Su, Cik., 22, 35.2 raso rasayavāgvaśca kṣīraṃ saṃtānikā ghṛtam //
Su, Cik., 24, 132.1 bhakṣyāḥ saśarkarāḥ kṣīraṃ sasitaṃ rasa eva ca /
Su, Cik., 26, 37.2 yat kṣīraṃ tat praśaṃsanti balakāmeṣu jantuṣu //
Su, Cik., 38, 30.2 kṣaudraṃ mūtraṃ phalaṃ kṣīramamlaṃ māṃsarasaṃ tathā //
Su, Cik., 40, 67.2 tilā nīlotpalaṃ sarpiḥ śarkarā kṣīram eva ca //
Su, Ka., 2, 4.1 mūlaṃ patraṃ phalaṃ puṣpaṃ tvak kṣīraṃ sāra eva ca /
Su, Ka., 8, 69.2 pāne kṣaudrayutaṃ sarpiḥ kṣīraṃ vā bahuśarkaram //
Su, Ka., 8, 72.1 pānamasmai pradātavyaṃ kṣīraṃ vā saguḍaṃ himam /
Su, Utt., 9, 9.2 siddhaṃ vātaharaiḥ kṣīraṃ prathamena gaṇena vā //
Su, Utt., 9, 18.1 pūrvabhaktaṃ hitaṃ sarpiḥ kṣīraṃ vāpyatha bhojane /
Su, Utt., 9, 20.1 sakṣīraṃ meṣaśṛṅgyā vā sarpirvīratareṇa vā /
Su, Utt., 10, 5.2 sarpiḥ siddhaṃ tarpaṇe sekanasye śastaṃ kṣīraṃ siddhameteṣu cājam //
Su, Utt., 17, 92.3 sasaindhavaiḥ śṛtaṃ kṣīraṃ rujārāganibarhaṇam //
Su, Utt., 24, 38.2 kṣīramardhajale kvāthyaṃ jāṅgalair mṛgapakṣibhiḥ //
Su, Utt., 39, 203.2 udakāṃśāstrayaḥ kṣīraṃ śiṃśapāsārasaṃyutam //
Su, Utt., 39, 240.2 gavyaṃ dadhi ca mūtraṃ ca kṣīraṃ sarpiḥ śakṛdrasaḥ //
Su, Utt., 40, 100.2 yathāmṛtaṃ yathā kṣīramatīsāreṣu pūjitam //
Su, Utt., 40, 110.2 bhojane ca hitaṃ kṣīraṃ kacchurāmūlasādhitam //
Su, Utt., 40, 141.1 tāṃ kṣīramevāśu śṛtaṃ nihanti tailaṃ tilāḥ picchilabastayaśca /
Su, Utt., 40, 142.2 kṣīraṃ śṛtaṃ tailahavirvimiśraṃ kalkena yaṣṭīmadhukasya vāpi //
Su, Utt., 42, 55.2 baddhavarco'nilānāṃ tu sārdrakaṃ kṣīramiṣyate //
Su, Utt., 42, 106.1 guḍaḥ śāliryavāḥ kṣīraṃ sarpiḥ pānaṃ virecanam /
Su, Utt., 48, 20.2 pītastṛṣāṃ pittakṛtāṃ nihanti kṣīraṃ śṛtaṃ vāpyatha jīvanīyaiḥ //
Su, Utt., 50, 17.1 sarpiḥ koṣṇaṃ kṣīramikṣo raso vā nātikṣīṇe chardanaṃ śāntihetoḥ /
Su, Utt., 50, 22.1 śuṇṭhītoye sādhitaṃ kṣīramājaṃ tadvat pītaṃ śarkarāsaṃyutaṃ vā /
Su, Utt., 51, 19.1 dvikṣīraṃ sādhitaṃ sarpiścaturguṇajalāplutam /
Su, Utt., 52, 24.1 drākṣāmbumañjiṣṭhapurāhvayābhiḥ kṣīraṃ śṛtaṃ mākṣikasamprayuktam /
Su, Utt., 59, 21.1 pītaṃ ghṛtaṃ pittakṛcchraṃ nāśayet kṣīram eva vā /
Su, Utt., 62, 24.1 dvikṣīraṃ sādhitaṃ sarpirmālatīkusumaiḥ saha /
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Viṣṇupurāṇa
ViPur, 1, 13, 81.1 samāṃ ca kuru sarvatra yena kṣīraṃ samantataḥ /
ViPur, 2, 7, 37.2 kāṇḍakoṣastathā puṣpaṃ kṣīraṃ tadvacca taṇḍulāḥ //
Viṣṇusmṛti
ViSmṛ, 23, 58.2 gomūtraṃ gomayaṃ sarpiḥ kṣīraṃ dadhi ca rocanā //
Yājñavalkyasmṛti
YāSmṛ, 3, 17.1 jalam ekāham ākāśe sthāpyaṃ kṣīraṃ ca mṛnmaye /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 4.0 madhukamṛdvīkayoḥ kṣīraghṛtayośca madhurarasapākatvena śītavīryatvena ca sāmye'pi mṛdvīkaiva virecanī na madhukam ghṛtameva dīpanaṃ na kṣīram //
Ayurvedarasāyana zu AHS, Sū., 15, 2.2, 14.0 kośātakīdevadālīsaptalākāravellikāsvarasā arkakṣīram uṣṇodakaṃ cety ubhayātmakāni //
Ayurvedarasāyana zu AHS, Sū., 16, 4.2, 4.0 saṅgrahe tu snehāśayā dadhi kṣīraṃ māṃsāsthiphaladāru ca iti //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 324.1 kṣīraṃ svādu payo dugdhaṃ stanyaṃ vāri stanodbhavam /
Bhāratamañjarī
BhāMañj, 1, 35.1 gavyaṃ kṣīraṃ kutaḥ svaṃ te vatsaphenaṃ tadeva ca /
BhāMañj, 19, 25.2 sarvasyāpi bhavatyetadyathā kṣīraṃ srutaṃ mayā //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 232.1 snuhīkṣīraṃ viṣādhmānagulmodaraharaṃ param /
Garuḍapurāṇa
GarPur, 1, 15, 131.1 amṛtasya pradātā ca kṣīrodaḥ kṣīrameva ca /
GarPur, 1, 48, 48.2 kṣīraṃ dadhi kṣīrodasya ghṛtodasyeti vā punaḥ //
GarPur, 1, 105, 60.1 pañcagavyaṃ tu gokṣīraṃ dadhimūtraśakṛdghṛtam /
GarPur, 1, 106, 12.1 jalamekāhamākāśe sthāpyaṃ kṣīraṃ tu mṛnmaye /
GarPur, 1, 106, 23.1 phalasomakṣaumavīruddadhi kṣīraṃ ghṛtaṃ jalam /
GarPur, 1, 123, 10.1 gomūtraṃ ca dadhi kṣīraṃ pañcame pañcagavyakam /
GarPur, 1, 129, 32.2 kṣīraṃ sarpiśca naivedyaṃ deyaṃ sarvaviṣāpaham /
GarPur, 1, 168, 46.2 karīradadhimatsyaiśca prāyaḥ kṣīraṃ virudhyate //
GarPur, 1, 168, 51.1 snehaṃ ca tatsamaṃ kṣīraṃ kalkaśca snehapādakaḥ /
Kālikāpurāṇa
KālPur, 54, 32.1 apūpaṃ pāyasaṃ kṣīram annaṃ devyāḥ praśasyate /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 18.0 gṛhītakṣīram vikṛtahastam //
Rasahṛdayatantra
RHT, 17, 4.2 mahiṣīṇāṃ karṇamalaṃ strīkṣīraṃ krāmaṇe balakṛt //
RHT, 19, 43.2 yavagodhūmānnāni ca gokṣīraṃ mastu ca viśeṣāt //
RHT, 19, 46.1 dagdham apakvam amadhuram uṣṇaṃ kṣīraṃ na naṣṭamāṃsaṃ tu /
Rasamañjarī
RMañj, 6, 245.1 snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī /
RMañj, 6, 245.1 snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī /
RMañj, 6, 328.2 dvāviṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam //
RMañj, 7, 26.1 tatkṣīraṃ śuṣyati kṣiprametatpratyayakārakam /
RMañj, 9, 58.2 balā cātibalā chāgīkṣīraṃ pītaṃ dinatrayam //
Rasaratnasamuccaya
RRS, 10, 76.1 māhiṣāmbu dadhi kṣīraṃ sābhighāraṃ śakṛdrasaḥ /
RRS, 11, 125.1 gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /
RRS, 15, 7.2 dvātriṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam //
RRS, 15, 87.1 arkakṣīraṃ snuhīkāṃḍaṃ kaṭulāvupatrakam /
RRS, 16, 94.2 amlapitte ca dhāroṣṇaṃ kṣīraṃ vajradharo hyayam //
Rasaratnākara
RRĀ, Ras.kh., 3, 59.2 niṣkatrayaṃ brahmatailaṃ gavāṃ kṣīraṃ paladvayam //
RRĀ, Ras.kh., 3, 74.2 prabuddhe kṣīramannaṃ syādbhojane paramaṃ hitam //
RRĀ, Ras.kh., 4, 107.2 phalavarjaṃ pibetkṣīraṃ kṣīramevaṃ pibedbudhaḥ //
RRĀ, Ras.kh., 7, 7.2 tatkṣīraṃ śuṣyati kṣipram etatpratyayamadbhutam //
RRĀ, Ras.kh., 7, 63.2 pippalī maricaṃ kṣīraṃ sitā tulyaṃ vimardayet //
RRĀ, Ras.kh., 8, 23.1 tatkṣīraṃ jāyate raktaṃ tatkṣīraṃ sādhakaḥ pibet /
RRĀ, Ras.kh., 8, 27.1 kṣīramadhye kṣipettān vai kṣīraṃ kṛṣṇaṃ prajāyate /
RRĀ, V.kh., 11, 16.1 rājikā kākamācī ca ravikṣīraṃ ca kāñcanam /
RRĀ, V.kh., 13, 7.1 gokṣīraṃ paṃcalavaṇaṃ sarpavṛścikaviṣaṃ madhu /
RRĀ, V.kh., 19, 68.1 dvipale śuddhahiṃgu syād eḍākṣīraṃ ca viṃśatiḥ /
RRĀ, V.kh., 20, 110.2 tilatailam ajākṣīraṃ kṣaudraṃ ca tulyatulyakam //
Rasendracintāmaṇi
RCint, 2, 24.1 snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ /
RCint, 3, 130.2 kvāthe caturguṇaṃ kṣīraṃ tailamekaṃ sureśvari //
Rasendrasārasaṃgraha
RSS, 1, 22.1 snuhyarkasambhavaṃ kṣīraṃ brahmabījaṃ ca gugguluḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 42.2, 10.0 arkakṣīram //
Rasārṇava
RArṇ, 12, 109.3 tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye //
RArṇ, 12, 113.3 tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham //
RArṇ, 12, 123.2 bhaṅge caiva bhavet kṣīraṃ raktavarṇaṃ suśobhanam //
RArṇ, 12, 135.2 kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt //
RArṇ, 12, 167.0 bhagnam etacchravet kṣīraṃ raktavarṇaṃ suśobhanam //
RArṇ, 12, 295.1 athavāṣṭapalaṃ kṣīraṃ palaikenāmbunā yutam /
RArṇ, 15, 136.1 rambhā vīrā snuhīkṣīraṃ kañcukī yavaciñcikā /
RArṇ, 15, 141.1 snuhīkṣīraṃ sakāñjīkaṃ bījāni kanakasya ca /
RArṇ, 15, 182.1 snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kokilā /
RArṇ, 15, 192.1 kokilārkasnuhīkṣīraṃ saindhavābhrakaguggulu /
RArṇ, 17, 8.2 kākaviṣṭhā stanakṣīraṃ mahiṣīkarṇayormalaḥ /
Rājanighaṇṭu
RājNigh, Pipp., 189.1 gavayakṣīrajaṃ kṣīraṃ susnigdhaṃ śītalaṃ laghu /
RājNigh, Śālm., 51.2 kṣīraṃ vātaviṣādhmānagulmodaraharaṃ param //
RājNigh, Pānīyādivarga, 2.1 bhuvanaṃ dahanārātirvāstoyaṃ sarvatomukhaṃ kṣīram /
RājNigh, Kṣīrādivarga, 1.0 kṣīraṃ pīyūṣam ūdhasyaṃ dugdhaṃ stanyaṃ payo'mṛtam //
RājNigh, Kṣīrādivarga, 10.1 gavyaṃ kṣīraṃ pathyam atyantarucyaṃ svādu snigdhaṃ pittavātāmayaghnam /
RājNigh, Kṣīrādivarga, 11.1 gaulyaṃ tu mahiṣīkṣīraṃ vipāke śītalaṃ guru /
RājNigh, Kṣīrādivarga, 15.1 madhuraṃ hastinīkṣīraṃ vṛṣyaṃ guru kaṣāyakam /
RājNigh, Kṣīrādivarga, 16.1 aśvīkṣīraṃ tu rūkṣāmlaṃ lavaṇaṃ dīpanaṃ laghu /
RājNigh, Kṣīrādivarga, 17.1 balakṛd gardabhīkṣīraṃ vātaśvāsaharaṃ param /
RājNigh, Kṣīrādivarga, 18.1 uṣṭrīkṣīraṃ kuṣṭhaśophāpahaṃ tatpittārśoghnaṃ tatkaphāṭopahāri /
RājNigh, Kṣīrādivarga, 19.1 madhuraṃ mānuṣīkṣīraṃ kaṣāyaṃ ca himaṃ laghu /
RājNigh, Kṣīrādivarga, 20.1 kṣīraṃ kāsaśvāsakopāya sarvaṃ gurvāmaṃ syāt prāyaśo doṣadāyi /
RājNigh, Kṣīrādivarga, 20.2 taccettaptaṃ vartitaṃ pathyamuktaṃ nārīkṣīraṃ tv āmam evāmayaghnam //
RājNigh, Kṣīrādivarga, 23.2 bālye vahnikaraṃ tato balakaraṃ vīryapradaṃ vārddhake rātrau kṣīramanekadoṣaśamanaṃ sevyaṃ tataḥ sarvadā //
RājNigh, Kṣīrādivarga, 24.1 kṣīraṃ muhūrtatritayoṣitaṃ yad ataptam etad vikṛtiṃ prayāti /
RājNigh, Kṣīrādivarga, 25.1 jīrṇajvare kaphe kṣīṇe kṣīraṃ syād amṛtopamam /
RājNigh, Kṣīrādivarga, 26.2 sarvāmayaghnaṃ balapuṣṭikāri vīryapradaṃ kṣīram atipraśastam //
RājNigh, Kṣīrādivarga, 27.2 kṣīraṃ saśarkaraṃ pathyaṃ yad vā sātmye ca sarvadā //
RājNigh, Kṣīrādivarga, 31.1 snigdhaṃ śītaṃ guru kṣīraṃ sarvakālaṃ na sevayet /
RājNigh, Miśrakādivarga, 31.1 gavyamājyaṃ dadhi kṣīraṃ mākṣikaṃ śarkarānvitam /
RājNigh, Miśrakādivarga, 32.1 gomūtraṃ gomayaṃ kṣīraṃ gavyamājyaṃ dadhīti ca /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 24.2, 14.0 tatra yathā kṣīraṃ śītavīryamapi madhurarasahetuke gauravādibhiḥ sahāyabāhulyād vātaśamanākhyaṃ kāryaṃ karoti na punaḥ svakāryaṃ vātaprakopākhyam //
SarvSund zu AHS, Sū., 9, 27.1, 3.0 ghṛtaṃ kṣīrasya rasādibhistulyamapi ghṛtaṃ dīpanam na punaḥ kṣīram //
SarvSund zu AHS, Sū., 9, 29, 4.0 kṣīraṃ ca svādurasopetaṃ guruguṇayuktaṃ ca madhurarasopadiṣṭaṃ śītavīryam samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 15, 2.2, 12.0 dugdhaṃ kṣīram //
Tantrāloka
TĀ, 1, 122.1 amṛteyamidaṃ kṣīramidaṃ sarpirbalāvaham /
Ānandakanda
ĀK, 1, 6, 86.1 raktaśālyannagodhūmaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /
ĀK, 1, 7, 132.1 yāvatkṣīṇajalaṃ kvāthyaṃ kṣīraṃ cānupibetpriye /
ĀK, 1, 9, 84.2 karṣaṃ palaṃ ca gokṣīramanupeyaṃ sureśvari //
ĀK, 1, 9, 88.2 karṣaṃ syānmusalīcūrṇaṃ gokṣīraṃ palamātrakam //
ĀK, 1, 9, 120.2 anupeyaṃ ca gokṣīraṃ palamātraṃ sureśvari //
ĀK, 1, 9, 132.2 anupeyaṃ ca gokṣīraṃ vṛddhiḥ ṣoḍaśamāṣakam //
ĀK, 1, 9, 156.1 gokṣīraṃ palamātraṃ tu vṛddhirguñjācatuṣṭayam /
ĀK, 1, 9, 171.2 anupeyaṃ ca gokṣīraṃ vṛddhirguñjāṣṭakaṃ bhavet //
ĀK, 1, 9, 176.1 gokṣīramanupeyaṃ syādaṣṭaguñjāvadhi kramāt /
ĀK, 1, 12, 32.2 tataḥ kṣīraṃ raktavarṇaṃ syāt pibet sādhakottamaḥ //
ĀK, 1, 12, 37.1 dugdhāntaḥ prakṣipettāṃśca tatkṣīraṃ kṛṣṇatāṃ vrajet /
ĀK, 1, 14, 31.1 gavyaṃ kṣīraṃ ghṛtaṃ takraṃ snigdhaṃ dadhi ca śarkarā /
ĀK, 1, 15, 20.2 gokṣīraṃ tasya dātavyaṃ pratyahaṃ daśavāsaram //
ĀK, 1, 15, 97.1 gavāṃ kṣīraṃ palaṃ peyaṃ pūrvavatphalamāpnuyāt /
ĀK, 1, 15, 98.2 palaṃ sevyaṃ gavāṃ kṣīraṃ varṣānmṛtyuṃ jarāṃ jayet //
ĀK, 1, 15, 196.1 kṣiptaṃ kṣīrāntare kṛṣṇaṃ vahnau kṣīraṃ tu kṛṣṇati /
ĀK, 1, 15, 196.2 raktacitraṃ parīkṣyaivaṃ kṣīraṃ raktatvamāpnuyāt //
ĀK, 1, 15, 280.2 ṣaṣṭikānnaṃ sagokṣīraṃ taile jīrṇe ca bhojanam //
ĀK, 1, 15, 411.2 svādoścaturguṇaṃ kṣīraṃ madhupākaṃ yathā bhavet //
ĀK, 1, 15, 503.2 jīrṇe kṣīraṃ punaḥ peyaṃ peyāṃ vā snehavarjitām //
ĀK, 1, 15, 547.2 śṛtaśītaṃ ca gokṣīraṃ sāyaṃ peyaṃ susādhakaiḥ //
ĀK, 1, 15, 602.2 anupeyaṃ ca gokṣīraṃ jīrṇe kṣīrānnabhojanam //
ĀK, 1, 17, 29.1 upavāso vratārthaṃ cet tatkṣīraṃ vā palaṃ niśi /
ĀK, 1, 17, 34.1 gavyaṃ sarpirdadhi kṣīramudaśvinnavanītakam /
ĀK, 1, 17, 47.2 nārikelajalaṃ sāyaṃ niśi kṣīraṃ saśarkaram //
ĀK, 1, 23, 338.1 tasya mūle tu saṃkṣipte kṣīraṃ raktaṃ bhavetkṣaṇāt /
ĀK, 1, 23, 342.2 tatkandaṃ kūrmasaṃsthānaṃ kṣīraṃ sindūrasannibham //
ĀK, 1, 23, 357.2 kṣīramadhye kṣipetkṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt //
ĀK, 1, 24, 127.1 raṃbhā vīrā snuhīkṣīraṃ kañcukī yavaciñcikā /
ĀK, 1, 24, 130.2 snuhīkṣīraṃ ca kāñjīraṃ bījāni kanakasya ca //
ĀK, 1, 24, 155.2 snuhyarkasaṃbhavaṃ kṣīraṃ bandhabījāni gugguluḥ //
ĀK, 2, 1, 16.2 meṣīkṣīraṃ ghṛtaṃ vātha gokṣīraṃ cāranālakam //
ĀK, 2, 1, 16.2 meṣīkṣīraṃ ghṛtaṃ vātha gokṣīraṃ cāranālakam //
ĀK, 2, 7, 41.2 gokṣīraṃ pañcalavaṇaṃ sarvaṃ ca dviguṇaṃ madhu //
ĀK, 2, 8, 91.1 kṣīraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śilā /
ĀK, 2, 9, 34.1 tatkandaṃ kūrmasaṃsthānaṃ kṣīraṃ sindūrasannibham /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 37.2, 2.0 tatra prakṛtaṃ buddhvā yathā kṣārāḥ kṣīraṃ phalaṃ puṣpam ityatrodbhidagaṇasya prakṛtatvāt kṣīramiti snuhyādikṣīram eva kṣīraśabdena vadet //
ĀVDīp zu Ca, Sū., 26, 37.2, 2.0 tatra prakṛtaṃ buddhvā yathā kṣārāḥ kṣīraṃ phalaṃ puṣpam ityatrodbhidagaṇasya prakṛtatvāt kṣīramiti snuhyādikṣīram eva kṣīraśabdena vadet //
ĀVDīp zu Ca, Cik., 2, 2, 2, 2.0 āsiktakṣīramiti padam asty asminn iti āsiktakṣīrī tatra svārthikaḥ kapratyayaḥ kiṃvā ḍhakpratyayena vaiśeṣikaśabdavat āsiktakṣīrika iti sādhanīyam //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 1.0 āsiktakṣīramiti kṣīrasekavṛddham //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 10.0 etatprayogo'pi jatūkarṇe tasyāḥ kṣīraṃ śarkarākṣaudrayuktaṃ vā kevalaṃ śṛtam aśṛtaṃ veti //
ĀVDīp zu Ca, Cik., 2, 3, 14.2, 2.0 kṣīradhārāvadohitā iti pippalīkalkād upari kṣīradhārāvadohaḥ kartavyaḥ kṣīraṃ ca tāvaddohyaṃ yāvatā pānayogyāḥ pippalyo bhavanti //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 pravālaṃ vidrumaṃ tadapi bahuvidham kumārī nārīśabdavācyā taṇḍulīyo meghanādaḥ stanyaṃ kṣīraṃ tena kimuktam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 12.0 jayantī śākabhedaḥ jīvantītyapare snukpayaḥ sehuṇḍakṣīraṃ bhṛṅgaṃ mārkavaṃ tacca ghamarāśabdavācyam natu bhṛṅgamatra guḍatvak vahniścitrakaḥ vātāritailameraṇḍatailam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 8.0 siddharasasya bhāvanārthaṃ dravyāṇyāha arkadugdham arkabhavaṃ kṣīraṃ kākolī prasiddhā vānarī kapikacchūḥ muśalī kandaviśeṣaḥ ikṣukaḥ kokilākṣaḥ tālamūlī padmakandaḥ kamalakandaḥ kaseruko'pi vikhyātaḥ kāśatṛṇasaṃjñaḥ prasiddhaḥ //
Abhinavacintāmaṇi
ACint, 1, 67.1 annaṃ tadā jīryati pañcarātre kṣīraṃ tathā saptaniśīthinīṣu /
ACint, 1, 86.1 dravyād aṣṭaguṇaṃ kṣīraṃ kṣīrāt toyaṃ caturguṇam /
ACint, 1, 87.1 toyaṃ kṣīraṃ cāṣṭabhāgaṃ madhunā trividhīyate /
Bhāvaprakāśa
BhPr, 6, 8, 205.1 arkakṣīraṃ snuhīkṣīraṃ lāṅgalī karavīrakaḥ /
BhPr, 6, 8, 205.1 arkakṣīraṃ snuhīkṣīraṃ lāṅgalī karavīrakaḥ /
BhPr, 7, 3, 255.1 arkakṣīraṃ snuhīkṣīraṃ lāṃgalī karavīrakaḥ /
BhPr, 7, 3, 255.1 arkakṣīraṃ snuhīkṣīraṃ lāṃgalī karavīrakaḥ /
Gheraṇḍasaṃhitā
GherS, 3, 32.1 navanītaṃ ghṛtaṃ kṣīraṃ dadhitakramadhūni ca /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 174.2, 1.0 mṛtaṃ tāmram ajākṣīraṃ tulyaṃ pācyaṃ tolakamitaṃ dugdhaṃ tulyād aṣṭaguṇam adhikaṃ deyam anyathā pākaḥ samyagbhavati //
Haribhaktivilāsa
HBhVil, 4, 94.1 ghṛtaṃ ca pāyasaṃ kṣīraṃ tathaikṣavaraso guḍaḥ /
HBhVil, 5, 43.2 āpaḥ kṣīraṃ kuśāgrāṇi dadhyakṣatatilas tathā /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 84.2 kṣīraṃ caikaṃ dvitīyaṃ tu nārī ca vaśavartinī //
Mugdhāvabodhinī
MuA zu RHT, 18, 46.2, 10.0 pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakalkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 44.2, 4.0 kaiḥ saha mudgamāṃsarasaiḥ saha mudgāḥ pratītāḥ atra viśeṣāt māṃsāni bhojyāni gokṣīraṃ ca bhojyaṃ punarmastu gorasasaṃbhavaṃ viśeṣāt bhojyam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 27.2 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam //
ParDhSmṛti, 11, 28.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
Rasakāmadhenu
RKDh, 1, 1, 244.1 atra snuhyarkaprabhavaṃ kṣīraṃ ityatra śigrusarjabhavaṃ kṣāraṃ ityapi pāṭhaḥ /
Rasasaṃketakalikā
RSK, 4, 18.2 śiro 'bhiṣiñcya dātavyaṃ pathye kṣīraṃ saśarkaram //
RSK, 5, 31.1 saindhavena yuktaṃ vajrīkṣīram agnivipācitam /
Rasataraṅgiṇī
RTar, 2, 21.1 gavyaṃ kṣīraṃ dadhi ghṛtaṃ mākṣikaṃ cātha śarkarā /
RTar, 2, 22.1 gavyaṃ kṣīraṃ dadhi ghṛtaṃ gomūtraṃ gomayaṃ tathā /
RTar, 2, 23.1 ravikṣīraṃ vaṭakṣīraṃ snuhīkṣīraṃ tathaiva ca /
RTar, 2, 23.1 ravikṣīraṃ vaṭakṣīraṃ snuhīkṣīraṃ tathaiva ca /
RTar, 2, 23.1 ravikṣīraṃ vaṭakṣīraṃ snuhīkṣīraṃ tathaiva ca /
Rasārṇavakalpa
RAK, 1, 168.1 kandaṃ kūrmapratīkāśaṃ kṣīraṃ sindūrasaṃnibham /
RAK, 1, 267.2 takrasārasamaṃ kṣīraṃ gomūtraṃ dviguṇaṃ bhavet //
RAK, 1, 474.2 snuhīkṣīraṃ sūtakaṃ ca lavaṇāni ca pañca ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 156, 23.2 uṣṭrīkṣīramavikṣīraṃ navaśrāddhe ca bhojanam //
SkPur (Rkh), Revākhaṇḍa, 156, 23.2 uṣṭrīkṣīramavikṣīraṃ navaśrāddhe ca bhojanam //
Uḍḍāmareśvaratantra
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //
Yogaratnākara
YRā, Dh., 154.1 gokṣīraṃ śarkarāyuktaṃ pittarogavināśanam /
YRā, Dh., 284.1 godhūmajīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /