Occurrences

Avadānaśataka

Avadānaśataka
AvŚat, 19, 6.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani kṣemaṃkaro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 19, 6.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ kṣemaṃkaraḥ samyaksaṃbuddho janapadacārikāṃ carann asmākaṃ rājadhānīm anuprāpta iti /
AvŚat, 19, 6.5 yena bhagavān kṣemaṃkaraḥ samyaksaṃbuddhas tenopasaṃkrāntaḥ /
AvŚat, 19, 6.6 upasaṃkramya kṣemaṃkarasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte niṣaṇṇaḥ /
AvŚat, 19, 6.7 ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktam kṣemaṃkaraḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 19, 6.8 atha sa rājā labdhaprasādaḥ kṣemaṃkaraṃ samyaksaṃbuddhaṃ rājakule nimantrya śatarasenāhāreṇa pratipādayāmāsa /
AvŚat, 19, 7.2 yan mayā kṣemaṃkarasya samyaksaṃbuddhasyaivaṃvidhā pūjā kṛtā tena mayā saṃsāre 'nantaṃ sukham anubhūtam /